<<Previous

Ch. 10, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

sa upapattinānātvatāṃ ca yathābhūtaṃ prajānāti / yathākarmopapattitāṃ ca / nirayatiryagyonipretāsuramanuṣyadevavyavasthānatāṃ ca / rūpārūpyopapattitāṃ ca / saṃjñāsaṃjñopapattitāṃ ca / karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca / nāmarūpasahajāvinirbhāgatāṃ ca / bhavasammohatṛṣṇābhilāṣasandhitāṃ ca / bhoktukāmabhavitukāmasattvaratyanavarāgratāṃ ca / traidhātukāvagrahaṇasaṃjñāniṣkarṣaṇatāṃ ca yathābhūtaṃ prajānāti /

衆生之行。有若干品所生処行。其行而住。生池獄餓鬼畜生之中。阿須倫諸天。人民之所帰処。色無色所生処。想無想所生処。悉了知之。罪福報由恩愛情欲。無明闇冥。精神種類。還復迴生。名色為侶。用無道業。生死愚騃。親近恩好。則致貪欲。慕求情愛。若不慕栄。衆生所楽。於三界趣。意懐至実。無所傷害。悉審諦知

是菩薩。如実知諸生差別相。所謂。地獄畜生餓鬼阿修羅人天差別。色界無色界差別。有想無想差別。業是田。愛是水。無明是黒闇。覆識是種子。後身是生牙。名色共生。而不相離。有痴愛相続相。欲生欲作欲愛。不離楽衆生相。分別三界差別相。三有相続相。皆如実知。

是菩薩知諸生差別相。所謂地獄。畜生餓鬼。阿脩羅人天。色無色界。有想無想差別。業是田。愛是水。無明是覆。識是種子。後身是芽。名色共生而不相離。痴愛相続。欲生欲作欲受。不楽涅槃三界差別相続相。皆如実知。

又知受生種種相。所謂随業受生相。六趣差別相。有色無色差別相。有想無想差別相。業為田愛水潤無明暗覆識為種子生後有芽相。名色倶生不相離相。痴愛希求続有相。欲受欲生無始楽著相。妄謂出三界貪求相。

又此菩薩了知受生種種異性随業受生性。地獄傍生鬼阿素洛人天安立性。有色無色受生性。有想無想受生性。諸業為田渇愛所潤無明闇覆識為種子生後有芽性。名色倶生不相離性。於有愚痴渇愛希求続受生性。欲愛欲生有情欣楽無始終性。執受三界相牽出性。皆如実知