<<Previous

Ch. 10, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

punar aparaṃ dharmapratisaṃvidā dharmaprabhedaṃ prajānāti / arthapratisaṃvidārthaprabhedaṃ prajānāti / niruktipratisaṃvidā yathārutadeśanatayā dharmaṃ deśayati / pratibhānapratisaṃvidā yathāśayajñānena dharmaṃ deśayati /

解暢法音。能識諸法。剖判衆事。暁了義者。分別諸義。靡不蒙慈。順次第者。従衆生音言辞遠近。而為説法。分別弁者。観察一切心性所行。因為演経。

復次以法無礙智。知諸法差別。以義無礙智。知諸法義差別。以辞無礙智。随諸言音。而為説法。以楽説無礙智。随所楽解。而為説法。

復次以法無礙智。知諸法差別。以義無礙智。知諸法義差別。以辞無礙智。随諸言音。而為説法。以楽説無礙智。随所楽解。而為説法。

復次以法無礙智。知法差別。義無礙智。知義差別。辞無礙智。随其言音説。楽説無礙智。随其心楽説。

復次以法無礙解知法差別。以義無礙解知義差別。以詞無礙解随諸言音演説正法。以弁説無礙解随意楽智演説法要