<<Previous

Ch. 11, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasrāparyantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati sarvākāraratnapratyarpitaṃ sarvalokaviṣayasamatikrāntaṃ lokottarakuśalamūlasambhūtaṃ māyāsvabhāvagocarapariniṣpannaṃ dharmadhātusuvyavasthitāvabhāsaṃ divyaviṣayasamatikrāntaṃ mahāvaiḍūryamaṇiratnadaṇḍam atulyacandanarājakarṇikaṃ mahāśmagarbhakeśaraṃ jāmbūnadasuvarṇāvabhāsapatram aparimitaraśmisaṃkusumitaśarīraṃ sarvapravararatnapratyuptagarbham aparyantamahāratnajālasaṃchannaṃ paripūrṇadaśatrisāhasraśatasahasraparamāṇurajaḥsamamahāratnapadmaparivāram / tadanugatas tadanurūpaś ca tasya bodhisattvasya kāyaḥ saṃtiṣṭhate /

這得近已。以是三昧。十三千土。而自然生百千無極無窮奇宝。清浄蓮華。一切之宅。自然道宝。以得超越一切法界。奉行道義至真正法。具足度世衆徳之本。究竟成就。達玄自然。又其法界。善修清浄。演聖光明。其茎甚大。瑠璃明月珠合。以越諸天。無量旃檀。珍宝相挍。無極馬瑙。紫磨真金。生為華葉。其明光光。不可計限。蓮華照燿。皆以衆宝。而合成之。其上虚空。琦珍之縵。化交露帳。具足充満十三千大千之土。満中塵衆。不可称計。百千蓮華。羅列周遍十方虚空。其香甘美。勲諸菩薩大士身形。

是三昧現在前時。大宝蓮花王出。周円如百万三千大千世界。一切衆宝。間錯荘厳。過一切世間所有。出世間善根所生。行諸法如幻。性空慧所成。光明能照一切世界。大宝琉璃為茎。勝一切諸天所有。不可量栴檀王為台。大馬瑙宝為鬚。閻浮檀金光為
葉。中有無量光明。一切妙宝。皆在其内。宝網覆上。満十三千大千世界微塵数蓮花為眷属。爾時菩薩。其身妹妙。称可華座。

是三昧現在前。即時大宝蓮華王出。周円如百万三千大千世界。一切衆宝間錯荘厳。過於一切人天所有。出世間善根所生。知一切法。如幻如化。空慧所成。光明能照一切世界。瑠璃為茎。栴檀王為台。碼瑙為鬚。閻浮檀金為葉。無量光明。一切妙宝。皆在其内。宝網覆上。十三千大千世界。微塵数蓮華。以為眷属。爾時菩薩。其身姝妙。称可華座。

此三昧現在前時。有大宝蓮華。忽然出生。其華広大。量等百万三千大千世界。以衆妙宝。間錯荘厳。超過一切世間境界。出世善根之所生起。知諸法如幻性。衆行所成。恒放光明。普照法界。非諸天処之所能有。毘瑠璃摩尼宝為茎。栴檀王為台。碼碯為鬚。閻浮檀金為葉。其華常有無量光明。衆宝為蔵。宝網弥覆。十三千大千世界。微塵数蓮華。以為眷属。爾時菩薩。坐此華座。身相大小。正相称可。

此三摩地纔現前時。有大宝王蓮花出現。其花量等百万三千大千世界以衆妙宝間錯荘厳。超過一切世間境界。出世善根之所生起。如幻自性。境界所成。依善成立法界影現。非諸天処之所能有。摩訶吠瑠璃摩尼宝為茎。無比旃檀王。以為其台。碼碯為鬚。閻浮檀金為葉。無量光明以衆名花之所晃耀。一切妙宝厠填其蔵。以無辺際宝網弥覆。以満百万三千大千世界微塵数蓮花而為眷属。爾時菩薩身相姝妙。与其蓮花正等相称。