<<Previous

Ch. 11, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

sa tasya sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāt tasmin mahāratnarājapadme niṣaṇṇaḥ saṃdṛśyate / samanantaraniṣaṇṇaś ca sa bodhisattvas tasmin mahāratnarājapadme 'tha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāraḥ prādurbhūtaḥ / tāvanto bodhisattvā daśadiglokadhātusaṃnipatitās taṃ bodhisattvam anuparivārya teṣu mahāratnapadmeṣu niṣīdanti / ekaikaś ca teṣāṃ daśasamādhiśatasahasrāṇi samāpadyate tam eva bodhisattvaṃ nirīkṣamāṇāḥ /

備一切智。若逮致此阿惟顔住三昧定者。尋則現坐斯大蓮華。這坐已竟。乃復周遍。所化一切。自然羅列。諸大蓮華。不可称載。諸菩薩等。眷属囲繞。坐諸蓮華。周匝巍巍。一一菩薩。逮万百千三昧。而以正受。観諸菩薩。

是菩薩。得益一切智位三昧力故。身現在大蓮華座上。即時諸眷属蓮華上。皆有菩薩囲遶之。一一菩薩。坐蓮華上。即得百万三昧。皆一心恭敬。瞻仰大菩薩。

菩薩得益一切智位三昧力故。身在大蓮華座。即時眷属蓮華上皆有菩薩。一一菩薩坐蓮華上。即得百万三昧。皆一心恭敬瞻仰大菩薩。

無量菩薩。以為眷属。各坐其余蓮華之上。周匝囲遶。一一各得百万三昧。向大菩薩。一心瞻仰。

即此菩薩一切智智。殊勝灌頂大三摩地現在前故。示坐宝王蓮花座上。菩薩適坐於此座已。其大宝王蓮花妙座。所有若干蓮花眷属亦有爾所菩薩眷属来坐其上。周匝囲遶此大菩薩。恭敬瞻仰大菩薩身。一一菩薩各得百万諸三摩地。