<<Previous

Ch. 11, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

samanantaraṃ samāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣam atha sarvalokadhātusamprakampanaṃ bhavati / sarvāpāyapratipraśrambhaṇaṃ ca / sarvadharmadhātvavabhāsaspharaṇaṃ ca / sarvalokadhātupariśodhanaṃ ca / sarvabuddhakṣetranāmadheyarutānuravaṇaṃ ca / sarvasabhāgacaritabodhisattvasaṃnipātanaṃ ca / sarvalokadhātudevamanuṣyatūryasaṃgītisampravādanaṃ ca / sarvasattvasukhasaṃjananaṃ ca / sarvasamyaksambuddhācintyapūjopasthānapravartanaṃ ca / sarvatathāgataparṣanmaṇḍalavijñāpanaṃ ca bhavati /

這正受已。十方一切無有辺際。諸仏刹土。自然清浄。諸如来等。在会道場。以成教照。

是菩薩。昇蓮華座時。十方現在。一切世界。皆大震動。一切悪道。皆悉休息。光明普照十方世界。一切世界。皆悉厳浄。皆得見聞一切諸仏大会。

是菩薩昇蓮華座時。十方現在一切世界。皆大震動。一切悪道皆悉休息。光明普照十方世界。一切世界皆悉厳浄。皆得見聞諸仏大会。

仏子。此大菩薩。并其眷属。坐華座時。所有光明。及以言音。普皆充満十方法界。一切世界。咸悉震動。悪趣休息。国土厳浄。同行菩薩。靡不来集。人天音楽。同時発声。所有衆生。悉得安楽。以不思議供養之具。供一切仏。諸仏衆会。悉皆顕現。

是大菩薩并其眷属。一切菩薩適入定時。一切世界咸大震動。一切悪趣皆悉休息。光明遍照一切法界。一切世界周遍厳浄。諸仏刹中所有言音此皆得聞。所有一切同行菩薩靡不来集。一切世間人天音楽同時発声。一切有情悉得安楽。一切諸仏正等覚前。不可思議供養承事同時而転。十方一切諸仏衆会。皆有証知。