<<Previous

Ch. 11, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

tat kasya hetoḥ / tathā hi bho jinaputrās tasya bodhisattvasya samanantaraniṣaṇṇasya tasmin mahāratnarājapadme 'dhastāc caraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśam avīciparyantān mahānirayān avabhāsayanti nairayikānāṃ sattvānāṃ sarvaduḥkhāni pratiprasrambhayati / jānumaṇḍalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ sarvatiryagyonibhavanāny avabhāsayanti sarvatiryagyoniduḥkhāni ca praśamayanti / nābhimaṇḍalād daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ sarvayamalokabhavanāni avabhāsayanti sarvayamalaukikānāṃ sattvānāṃ duḥkhāni ca praśamayanti / vāmadakṣiṇābhyāṃ pārśvābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ manuṣyāśrayān avabhāsayanti manuṣyaduḥkhāni ca praśamayanti / ubhābhyāṃ pāṇibhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ devāsurabhavanāni avabhāsayanti devāsuraduḥkhāni ca praśamayanti / aṃsābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ śrāvakayāniyāśrayān avabhāsayanti dharmālokamukhaṃ copasaṃharanti / pṛṣṭhato grīvāyāś ca daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ pratyekabuddhāśrayān avabhāsayanti śāntisamādhimukhanayaṃ copasaṃharanti / mukhadvārād daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ prathamacittopādam upādāya yāvan navamīṃ bhūmim anuprāptān bodhisattvān avabhāsayanti prajñopāyakauśalyanayaṃ copasaṃharanti / ūrṇākośād daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśasu dikṣu sarvamārabhavanāny avabhāsya dhyāmīkṛtyābhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣv evāstaṃgacchanti / uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamā raśmayo niścaranti niścarya daśasu dikṣu dharmadhātupramāṇāny ākāśadhātuparyavasānāni sarvatathāgataparṣanmaṇḍalāny avabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtyoparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā / uttaptaprabhāsaṃ nāma mahat tathāgatapūjopasthānaṃ sarvatathāgatānām anupravartayanti / tasya pūjopasthānasya prathamacittotpādam upādāya yāvan navamībhūmyanupravartitaṃ tathāgatapūjopasthānaṃ śatatamīm api kalāṃ nopeti sahasratamīm api śatasahasratamīm api niyutaśatasahasratamīm api koṭitamīm api koṭiśatatamīm api koṭisahasratamīm api koṭiśatasahasratamīm api koṭiniyutaśatasahasratamīm api kalāṃ nopeti saṃkhyām api gaṇanām apy upamām apy upaniśām api yāvad aupamyam api na kṣamate /

所以者何。又彼菩薩。這坐斯諸大蓮華上。其下足底。出十不可計阿僧祇光。照於十方至無択獄大泥犁中。滅於衆生苦悩之患。左右膝。亦如所演。光明這等無異。皆悉照燿餓鬼畜生。勤苦痛息。左右之脇。各出無限若干光明。照十方人。皆為蒙燿。二手掌中。各演光明。照於諸天阿須倫宮。其二肩肘。出二品光。照衆声聞。背脳戸頸各演光明。照於十方諸縁覚心。其口面門。演妙光明。照於十方諸第九住菩薩之衆。眉間白毫。演大威燿。照於十方一切魔宮。皆令蔽冥。以阿惟顔菩薩之身。遂上虚空。照於十方不可計百千三千仏土。満中塵数十方如来。衆会道場繞仏十匝。在虚空中。成大光明珠交露帳。名曰大光。暉曜灼灼。以用進奉。供養如来。遂増功勲。縁是供養。従初発意。至第九住。奉順如来。寂然随時。百千億倍。不可為喩。

何以故。是菩薩。坐大蓮華座上。即時足下。出百万阿僧祇光明。照十方阿鼻地獄等。滅衆生苦悩。両膝上。放若干光明。悉照十方一切畜生。滅除苦悩。臍放若干光明。照十方一切餓鬼。滅除苦悩。左右脇。放若干光明。照十方人身。安隠快楽。両手放若干光明。照十方諸天阿修羅宮殿。両肩放若干光明。照十方声聞人。項放若干光明。照十方辟支仏。口放若干光明。照十方世界諸菩薩身乃至住九地者。白毫放若干光明。照十方得位菩薩身。一切魔宮。隠蔽不現。頂上放百万阿僧祇三千大千世界微塵数光明。照十方諸仏大会。囲遶世界十匝。住於虚空。成光明網。高大明浄。供養諸仏。如是供養。従初発心。乃至九地。菩薩所作供養。百分不及一。乃至百千万億分不及一。乃至算数譬喩。所不能及。

何以故。是菩薩坐大蓮華上。即時足下出百万阿僧祇光明。照十方阿鼻地獄等。滅衆生苦悩。両膝上放若干光明。照十方一切畜生。滅除苦悩。臍放若干光明。照十方一切餓鬼。滅除苦悩。左右脇放若干光明。照十方人。安隠快楽。両手放若干光明。照十方諸天。阿脩羅宮。両肩放若干光明照十方声聞衆。項放若干光明。照十方辟支仏。口放若干光明。照十方菩薩。乃至住九地者。白毫放若干光明。照十方得位菩薩。一切魔宮隠蔽不現。頂上放百万阿僧祇三千大千世界微塵数光明。照於十方諸仏大会。遶十匝已。住於虚空。成光明網。高大明浄。供養諸仏。如是供養。従初発心。乃至九地。所作供養。百分不及一。乃至算数譬諭所不能及。

仏子。此菩薩。坐彼大蓮華座時。於両足下。放百万阿僧祇光明。普照十方諸大地獄。滅衆生苦。於両膝輪。放百万阿僧祇光明。普照十方諸畜生趣。滅衆生苦。於齎輪中。放百万阿僧祇光明。普照十方閻羅王界。滅衆生苦。従左右脇。放百万阿僧祇光明。普照十方一切人趣。滅衆生苦。従両手中。放百万阿僧祇光明。普照十方一切諸天。及阿脩羅。所有宮殿。従両肩上。放百万阿僧祇光明。普照十方一切声聞。従其項背。放百万阿僧祇光明。普照十方辟支仏身。従其面門。放百万阿僧祇光明。普照十方初始発心。乃至九地。諸菩薩身。従両眉間。放百万阿僧祇光明。普照十方受職菩薩。令魔宮殿。悉皆不現。従其頂上。放百万阿僧祇。三千大千世界。微塵数光明。普照十方一切世界。諸仏如来。道場衆会。右遶十匝。住虚空中。成光明網。名熾然光明。発起種種諸供養事。供養於仏。余諸菩薩。従初発心。乃至九地。所有供養。而比於此。百分不及一。乃至算数譬諭。所不能及。

所以者何。仏子菩薩適坐此大宝王蓮花座已。従両足下放百万阿僧企耶。光明普照十方。下至無間大捺洛迦除滅其苦。従両膝輪放百万阿僧企耶光明。普照十方諸傍生趣除滅其苦。従臍輪中放百万阿僧企耶光明。普照十方諸琰魔界除滅其苦。従左右放百万阿僧企耶光明。普照十方一切人身除滅其苦。従両手掌放百万阿僧企耶光明。普照十方一切諸天及阿素洛所居宮殿。従両肩上放百万阿僧企耶光明。普照十方諸声聞衆。従其項背放百万阿僧企耶光明。普照十方諸独覚身。従其面門放百万阿僧企耶光明。普照十方従初発心乃至九地一切菩薩。従白毫相放百万阿僧企耶光明。於十方界隠蔽一切諸魔宮殿。并照十方得灌頂位諸大菩薩照已而住。従其頂上放満百万阿僧企耶三千大千世界微塵数光明。普照十方一切諸仏道場衆会。右遶十種諸世間已。住虚空中成就広大光明網輪。於諸仏前転大供養名熾然光耀。従初発心乃至九地。所転無量諸仏供養。而比於此百倍不及一。千倍百千倍。倶胝倍百倶胝倍。千倶胝倍百千倶胝倍。百千倶胝那庾多倍不及其一。算計譬喩乃至鄔波尼殺曇分所不能及。