<<Previous

Ch. 11, § 8

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

tataḥ khalv api mahāraśmijālamaṇḍalād yāvatī daśasu dikṣu niravaśeṣasarvadharmadhātvantargatā puṣpaprajñaptir vā gandhadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptir vā tato 'tiriktatarāḥ sarvalokaviṣayasamatikrāntā lokottarakuśalamūlasambhārādhipatyābhinirvṛttāḥ sarvākāraguṇasampannā acintyanirvāṇādhiṣṭhānādhiṣṭhitā nānāvyūhamahāratnavarṣā ivaikaikatathāgataparṣanmaṇḍale mahāmeghā ivābhipravarṣanti sma / tāṃ ca ye sattvāḥ pūjāṃ saṃjānante te sarve niyatā bhavanty anuttarāyāṃ samyaksambodhau / evaṃrūpaṃ pūjopasthānaṃ pravartya tā raśmayaḥ punar eva sarvāvanti tathāgataparṣanmaṇḍalāny avabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya teṣāṃ tathāgatānām arhatāṃ samyaksambuddhānām adhastāt kramataleṣv astaṃgacchanti / tatas teṣāṃ tathāgatānāṃ teṣāṃ ca bodhisattvānāṃ viditaṃ bhavati / amuṣmin lokadhātuprasara evaṃcaryānugato bodhisattvo 'bhiṣekakālaprāpta iti /

其大光明珠交露帳。巍巍光明。乃至十方一切境土。普布衆華。香華雑香。擣香。衣服。幢蓋旛綵。布以宝瑛。明月珠珍。周遍十方一切世界。成為普世。其善本徳。無上正真雨大衆華。一一悉雨若干種物。供養衆会一切道場。供養奉進十方如来。衆生之類。敢有見知。咸発無上正真道意。斯雨衆華。微妙如是。光繞諸仏衆会道場。十匝已竟。入仏足下。華光忽然。照諸如来衆菩薩。見其仏世界。立行如斯諸菩薩号。其逮阿惟顔。

是大光明網。勝十方世界所有華香末香。焼香塗香。衣服幡蓋。衆宝瓔珞。摩尼宝珠。供養之具。以従出世善根生故。一一仏大会上。皆雨衆宝。状如大雲。若有衆生。覚知如是供養者。当知皆是必定無上大道。如是諸光。雨大供養已。還繞諸仏大会十匝。入諸仏足下。爾時諸仏。及大菩薩。知某世界中。某甲菩薩摩訶薩。行如是道。成就受職。

是大光明網。勝十方世界所有華香。末香。塗香。衣服。幡蓋。衆宝瓔珞。摩尼宝珠。供養之具。従出世間善根生故。一一諸仏大法会上。皆雨衆宝。猶如大雲。若有衆生覚是供養者。皆是必定無上大道。如是諸光雨大供養已。遶大会十匝。入諸仏足下。爾時諸仏。及大菩薩。知某世界。某甲菩薩摩訶薩。行如是道。成就受職。

其光明網。普於十方一一如来。衆会之前。雨衆妙香。華鬘衣服。幢幡宝蓋。諸摩尼等。荘厳之具。以為供養。皆従出世善根所生。超過一切世間境界。若有衆生。見知此者。皆於阿耨多羅三藐三菩提。得不退転。仏子。此大光明。作於如是供養事畢。復遶十方一切世界。一一諸仏。道場衆会。経十匝已。従諸如来足下而入。爾時諸仏。及諸菩薩。知某世界中。某菩薩摩訶薩。能行如是広大之行。到受職位。

従其広大光明網輪。雨衆妙香焼香塗香末香花鬘。衣服幢幡宝蓋宝瓔。摩尼宝等荘厳之具。猶如大雲降注大雨。此諸一切超過其余世間所有。皆従出世増上善根力所生起。普及十方一一如来衆会之前。以為供養一切諸仏。若諸有情覚知如是大供養者。此等一切皆於無上正等菩提得不退転。是諸光明已転如是供養事畢。已照一切如来衆会。已遍右遶十種世間。従諸如来足下而入。爾時諸仏及諸菩薩。尋即了知於某世界。某大菩薩成就如是広大正行到灌頂位。