<<Previous

Ch. 11, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

tatra bho jinaputrā daśabhyo digbhyo 'paryantebhyo lokadhātuprasarebhyo 'prameyāsaṃkhyeyāparyantā bodhisattvā yāvan navamībodhisattvabhūmipratiṣṭhitā āgatya taṃ bodhisattvam anuparivārya mahatīṃ pūjāṃ kṛtvā tam eva bodhisattvaṃ nirīkṣamāṇā daśasamādhiśatasahasrāṇi samāpadyante / abhiṣekabhūmiprāptānāṃ ca bodhisattvānāṃ kāyebhyaḥ śrīvatsālaṃkārād vajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmir daśaraśmyasaṃkhyeyaśatasahasraparivārā niścarati niścarya daśadiśo 'vabhāsyāparyantāni prātihāryāṇi saṃdarśya tasya bodhisattvasya śrīvatsālaṃkāre vajrasvastika evāstaṃgacchati / samanantarād astamitāyāś ca tasyā raśmyāḥ śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate /

十方無際。諸菩薩衆。九住菩薩。倶来会者。斯諸菩薩。及与眷属。修大供養。観見此以三昧正受。至於十方。覩阿惟顔衆菩薩等。荘厳元首。名曰首幻。堅立金剛。降伏魔怨。其一光曜。演百千明。各出無数晃昱営従。照於十方無辺仏土。顕大変化。其光奄忽。入於首幻。荘厳菩薩元首。這没未久。即時菩薩。蒙其暉曜。威神力勢。遂更茂盛。

諸仏子。即時十方無辺菩薩。乃至住九地者。皆来囲遶。設大供養。一心恭敬瞻礼各得万三昧。諸得職菩薩摩訶薩。於金剛荘厳胸。出一大光。名破魔賊。有無量百千万光。以為眷属。照十方世界。示無量神力。亦来入是大菩薩胸。此光明滅已。是菩薩。即時得大勢力。神通智慧。百千万倍。

即時十方無辺菩薩。乃至住九地者。皆来囲遶。設大供養。一心恭敬。各得万三昧。一切得職菩薩摩訶薩。於金剛荘厳胸。出一大光。名破魔賊。無量百千万光。以為眷属。照十方世界。示無量神力。亦来入是大菩薩胸。此光明滅已。是菩薩即得百千万億大勢力神通智慧。

仏子。是時十方。無量無辺。乃至九地。諸菩薩衆。皆来囲遶。恭敬供養。一心観察。正観察時。其諸菩薩。即各獲得十千三昧。当爾之時。十方所有。受職菩薩。皆於金剛荘厳。臆徳相中。出大光明。名能壊魔怨。百万阿僧祇光明。以為眷属。普照十方。現於無量神通変化。作是事已。而来入此菩薩摩訶薩。金剛荘厳。臆徳相中。其光入已。令此菩薩。所有智慧。勢力増長。過百千倍

仏子是時十方無量無辺。乃至九地諸菩薩衆皆来囲遶。設大供養一切瞻仰。此菩薩時各獲百万諸三摩地。当爾之時十方所有。已受灌頂諸大菩薩。彼悉皆於金剛荘厳臆徳相中。出一大光明名能摧伏一切魔怨。百万阿僧企耶光明以為眷属。普照十方現於無量神通変化。作是事已。入此菩薩金剛荘厳臆徳相中。其光入已。令此菩薩智慧威勢増長。此前過百千倍。