<<Previous

Ch. 11, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

atha khalu bho jinaputrāḥ sarvajñatābhijñāvatyo nāma raśmayas teṣāṃ tathāgatānām arhatāṃ samyaksambuddhānām ūrṇākeśebhyo niścaranty asaṃkhyeyaparivārās / tāḥ sarvāsu daśasu dikṣv aśeṣataḥ sarvalokadhātūn avabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya mahānti tathāgatavikurvitāni saṃdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṃcodya sarvabuddhakṣetraprasarān ṣaḍvikāraṃ samprakampya sarvāpāyacyutigatyupapattīḥ praśamya sarvamārabhavanāni dhyāmīkṛtya sarvatathāgatābhisambodhivibuddhabuddhāsanāny upasaṃdarśya sarvabuddhaparṣanmaṇḍalavyūhaprabhāvaṃ nidarśya dharmadhātuparamān ākāśadhātuparyavasānān sarvalokadhātūn avabhāsya punar evāgatya taṃ sarvāvantaṃ bodhisattvaparṣatsaṃnipātam upary upari pradakṣiṇīkṛtya mahāvyuhān nidarśya tā raśmayas tasya bodhisattvasyottamāṅge 'staṃgacchanti / tatparivāraraśmayaś ca tathā saṃnipatitānāṃ teṣāṃ bodhisattvānāṃ śirassv antardhīyante sma / samanantarasaṃnipatitābhiś ca tābhī raśmibhis te bodhisattvā apratilabdhapūrvāṇi daśasamādhiśatasahasrāṇi pratilabhante / tāś ca raśmayas tulyakālaṃ tasya bodhisattvasyottamāṅge nipatitā bhavanti / sa ca bodhisattvo 'bhiṣikta ity ucyate samyaksambuddhaviśaye / daśabalaparipūryā tu samyaksambuddha iti saṃkhyāṃ gacchati /

彼時仏子。復有大光。名一切慧。神通聖君。出諸如来至真等正覚。眉間毫相。各演無限。光明眷属。照於十方無辺世界。繞諸仏土。十匝竟已。顕諸如来無極神足感動変化。告諸無数億百千兆姟諸菩薩衆。諸仏国土。六反震動。皆悉消滅一切悪趣。蔽魔宮殿。十方諸仏。皆自然現。普現一切至真正覚衆会道場。威神厳浄。法界第一。周遍虚空。咸照一切十方世界。光尋迴還。上虚空中。右繞一切諸菩薩衆。現大厳浄。此衆光明。忽然在上。尋入聚会諸菩薩頂。光明這没。此諸菩薩。前未所更。所不蒙定。承仏威光。輒即逮得百万三昧。此諸光明。称量時節。堕菩薩上。一切如来。等無有異。光明這没。諸菩薩。成阿惟顔。名曰如来至真境界也。具十種力平等正覚。平若虚空。

諸仏子。爾時諸仏。出眉間白毫相光。名益一切智位。有無量無辺光明眷属。照一切十方世界。無有遺余。十匝囲遶一切世界。示於諸仏大神通力。勧進無量無辺百千万億諸菩薩。一切十方世界。六種震動。滅除一切悪道苦悩。一切魔宮。皆蔽不現。示一切諸仏得道之処。示一切諸仏大会荘厳事。広大如法性。究竟如虚空。照明一切世界已。集在虚空。右遶。示大神通荘厳之事。入是菩薩頂上。其諸眷属光明。入諸眷属蓮華菩薩頂上。即時諸菩薩。各得先所未得十千三昧。是光明入此菩薩頂。如一仏光。一切仏光。皆亦如是。一切十方仏光明。入是菩薩頂時。名為得職。名為入諸仏境界。為具仏十力。当堕在仏数。

爾時諸仏。出眉間白毫相光。名益一切智。有無量無辺光明眷属。悉照一切十方世界。囲遶十匝。示現諸仏大神通力。勧進無量百千万億諸菩薩。十方世界六種震動。滅除一切悪道苦悩。一切魔宮。皆蔽不現。示一切諸仏得道之処。示一切諸仏大会荘厳事。広大如法界。究竟如虚空。照一切世界已。集在虚空。示大神通荘厳之事。入是菩薩頂。眷属光明。入眷属蓮華諸菩薩頂。即時各得先所未得十千三昧。是光明入此菩薩頂。如一仏光。一切仏光皆亦如是。一切十方諸仏光明入是菩薩頂時名為得職。名為入諸仏界。具仏十力。堕在仏数。

爾時十方一切諸仏。従眉間出清浄光明。名増益一切智神通。無数光明。以為眷属。普照十方一切世界。右遶十匝。示現如来。広大自在。開悟無量。百千億那由他。諸菩薩衆。周遍震動一切仏刹。滅除一切諸悪道苦。隠蔽一切諸魔宮殿。示一切仏。得菩提処。道場衆会。荘厳威徳。如是普照尽虚空遍法界。一切世界已而来至此菩薩会上。周匝右遶。示現種種荘厳之事。現是事已。従大菩薩頂上而入。其眷属光明。亦各入彼諸菩薩頂。当爾之時。此菩薩。得先所未得百万三昧。各為已得受職之位。入仏境界。具足十力。堕在仏数。

仏子爾時十方一切諸仏如来応供正遍等覚。皆従眉間白毫相中。出大光明。名具一切智性神通。無数光明以為眷属。其光普照十方無余一切世界。右遶十種一切世間。顕示如来広大遊戯開悟無量百千倶胝那庾多諸菩薩衆。一切仏刹六種震動。止息一切諸険悪趣死生輪転。隠蔽一切諸魔宮殿。普示一切如来成道正覚之座。顕示一切諸仏衆会。荘厳威徳普遍照曜。極於法界尽虚空性諸世界已。時大光明。還来至此一切菩薩衆会之上。周匝囲遶。顕示広大荘厳事畢。従大菩薩頂上而入。其眷属光明亦各入彼諸来会坐菩薩頂上。光入之時彼諸菩薩各得百万先所未得諸三摩地。是諸光明倶時入此菩薩頂已。則得名為於仏境界已受灌頂。若満十力則堕正遍等正覚数。