<<Previous

Ch. 11, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

tadyathāpi nāma bho jinaputrā yo rājñaś cakravartinaḥ putro jyeṣṭhaḥ kumāro 'gryamahiṣīprasūtaś cakravartirājalakṣaṇasamanvāgato bhavati taṃ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṣādya / caturbhyo mahāsamudrebhyo vāry ānīya / upariratnavimānena dhāryamāṇena mahatā puṣpadhūpagandhadīpamālyavilepanacūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṃgitivyūhena sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tena vāriṇā taṃ kumāraṃ mūrdhany abhiṣiñcati / samanantarābhiṣiktaś ca rājā kṣatriyo mūrdhābhiṣikta iti saṃkhyāṃ gacchati / daśakuśalakarmapathaparipūryā tu cakravartīti saṃjñāṃ pratilabhate /

猶如仏子。転輪聖王第一太子。従尊真后。懐胎而生。其相具足。応為聖王。時転輪王。坐天宝象紫金床上。取四大海。致海水来。執大蓋覆。幢幡伎楽。而厳荘之。取金澡瓶。転輪聖王。以四海水。洗太子首体。適洗浴已。応時名曰聖頂蓋王。転輪王者。具十善本。故謂神帝。為転輪聖。

諸仏子。譬如転輪聖王長子。大夫人所生。成就転輪王相。転輪聖王。令子在白象宝閻浮檀金座上。取四大海水。上張羅幔。種種荘厳。幢幡伎楽。執金鍾香水。灌子頂上。即名為灌頂。大王具足。転十善道故。得名転輪聖王。

仏子。譬如転輪聖王大子成就王相。転輪聖王令子在白象宝閻浮檀金座。取四大海水。上張羅幔。種種荘厳幢幡妓楽。執金鐘香水。灌子頂上。即名為灌頂大王。具足転十善道故。名転輪聖王。

仏子。如転輪聖王所生太子。母是正后。身相具足。其転輪王。令此太子。坐白象宝妙金之座。帳大網幔。建大幢幡。然香散花。奏諸音楽。取四大海水。置金瓶内。王執此瓶。灌太子頂。是時即名受王職位。堕在灌頂刹利王数。即能具足。行十善道。亦得名為転輪聖王。

仏子譬如転輪聖王太子。正后所生具足王相。其転輪王。令此太子坐白象宝妙金之座。張大網幔建大幢幡。華蓋衣服然香散花。末香花鬘奏諸音楽。令取四洲四大海水置金瓶内。転輪聖王手自執瓶灌太子頂。纔灌頂已。則堕灌頂刹利王数。若転具足十善業道。而乃得名転輪聖王。