<<Previous

Ch. 11, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

evam eva bho jinaputrāḥ samanantarābhiṣikto bodhisattvas tair buddhair bhagavadbhir mahājñānābhiṣekābhiṣikta ity ucyate / samyaksambuddhābhiṣekeṇa daśabalaparipūryā tu samyaksambuddha iti saṃkhyāṃ gacchati / ayaṃ bho jinaputrā bodhisattvasya mahājñānābhiṣeko yasyārthe bodhisattvo 'nekāni duṣkaraśatasahasrāṇy ārabhate / sa evam abhiṣikto 'prameyaguṇajñānavivardhito dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhita ity ucyate /

是為仏子菩薩大士成就大慧。所以菩薩。行無央数。百千勤苦。如是備悉。其功勲慧。転復増進。所立道地。名曰法雨。菩薩所住。

諸仏子。菩薩摩訶薩。亦如是。受職時。諸仏以智水。灌是菩薩頂。名灌頂法王。具足仏十力故。堕在仏数。諸仏子。是名諸菩薩摩訶薩大智慧職。以是職故。諸菩薩摩訶薩。受無量百千億万苦行難事。是菩薩。得是職已。住菩薩法雲地。無量功徳。智慧転増。

菩薩摩訶薩亦如是。受職時。諸仏以智水灌是菩薩頂。名灌頂法王。具足仏十力故。堕在仏数。是名諸菩薩摩訶薩。大智慧職地。以是職故。菩薩摩訶薩受無量百千億万苦行難事。是菩薩得是職已。住法雲地。無量功徳智慧転増。

菩薩受職。亦復如是。諸仏智水。灌其頂故。名為受職。具足如来十種力故。堕在仏数。仏子。是名菩薩受大智職。菩薩以此大智職故。能行無量。百千万億那由他。難行之行。増長無量智慧功徳。名為安住法雲地

仏子菩薩亦復如是。纔従諸仏得灌頂已。名為已受智水灌頂。若満十力則堕正遍等正覚数。仏子是名菩薩大乗灌頂。為此灌頂菩薩発起無量百千難行之行。菩薩如是受灌頂已。増長無量智慧功徳。名為安住法雲地中