<<Previous

Ch. 11, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

so 'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / kāmadhātusamudāgamaṃ ca/ rūpadhātusamudāgamaṃ ca/ ārūpyadhātusamudāgamaṃ ca / lokadhātusamudāgamaṃ ca / sarvasattvadhātusamudāgamaṃ ca / vijñānadhātusamudāgamaṃ ca / saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca / ākāśadhātusamudāgamaṃ ca/ bhūtābhūtadeśanādhātusamudāgamaṃ ca / nirvāṇadhātusamudāgamaṃ ca / dṛṣṭikṛtakleśasamudāgamaṃ ca yathābhūtaṃ prajānāti / lokadhātupravṛttinivṛttisamudāgamaṃ ca / śrāvakacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti / pratyekabuddhacaryāsamudāgamaṃ ca / bodhisattvacaryāsamudāgamaṃ ca / tathāgatabalavaiśāradyāveṇikabuddhadharmarūpakāyadharmakāyasamudāgamaṃ ca / sarvākārasarvajñajñānasamudāgamaṃ ca / abhisambodhidharmacakrapravṛttisaṃdarśanasamudāgamaṃ ca / samāsataḥ sarvadharmapraveśavibhaktinistīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti /

菩薩若住法雨道地。解達欲界。審従如有。所習色界。習無色界。衆生之界。無識之界。有為無為界。虚空之界。習于法界。解了泥洹。知審如有。暁知諸見邪網遮羅五趣塵労。習諸生滅。衆声聞行。縁覚之行。諸菩薩行。如来十力。四無所畏。色身法身。及一切智。成最正覚。而転法輪。示現滅度。常以平等。入一切法。分別越度。解達諸習。審如従興。

諸仏子。菩薩住是法雲地。如実知集欲界。集色界。集無色界。如実知集世間性。集衆生性。集識性。集有為性。集無為性。集虚空性。集法性。集涅槃性。集邪見諸煩悩性。如実知諸世間行法還法。如実知集声聞道。集辟支仏道。集菩薩道。集諸仏力無畏。不共法。集色身法身。集一切智慧。如是集得仏道。集転法輪。集示滅度。挙要言之。如実知示集一切法差別。

仏子。菩薩住法雲地。如実知欲界集。色界集。無色界集。如実知世間性集。衆生性集。識性集。有為性集。無為性集。虚空性集。法性集。涅槃性集。邪見諸煩悩性集。如実知諸世間法成壊集。声聞道集。辟支仏道集。菩薩道集。諸仏力無畏不共法色身法身集。一切智集。得仏道転法輪示滅度集。挙要言之。如実知一切法差別集。

仏子。菩薩摩訶薩。住此法雲地。如実知欲界集。色界集。無色界集。世界集。法界集。有為界集。無為界集。衆生界集。識界集。虚空界集。涅槃界集。此菩薩。如実知諸見煩悩行集。知世界成壊集。知声聞行集。辟支仏行集。菩薩行集。如来力無所畏。色身法身集。一切種一切智智集。示得菩提転法輪集。入一切法分別決定智集。挙要言之。以一切智。知一切集。

仏子菩薩住此法雲地時。知欲界集色界集無色界集。有情界集識界集有為界集無為界集。虚空界集法界集涅槃界集。皆如実知。了知見行煩悩之集。世界成壊集声聞行集。独覚行集。菩薩行集。仏力無畏不共仏法色身法身集。以一切種一切智智集。示成正覚転大法輪入滅度集。入一切法分別顕了集。挙要言之。以一切種一切智智集皆如実知。