<<Previous

Ch. 11, § 14

(Japanese Tranl. by S. Tatsuyama:§14)

Next>>

sa evaṃjñānānugatayā buddhyottari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti / kleśanirmāṇaṃ ca / dṛṣṭikṛtanirmāṇaṃ ca / lokadhātunirmāṇaṃ ca / dharmadhātunirmāṇaṃ ca / śrāvakanirmāṇaṃ ca / pratyekabuddhanirmāṇaṃ ca / bodhisattvanirmāṇaṃ ca / tathāgatanirmāṇaṃ ca / sarvanirmāṇakalpākalpatāṃ ca yathābhūtaṃ prajānāti /

以入此慧。其意転上。使衆生類。無自大業。又如審諦。超越得度。塵労之元。不為憍慢。在於俗法。不懐恐畏。若在道法。不以自大。不捨大慈。若声聞縁覚之法。諸菩薩法。諸如来法。不以自大。於衆瞋恚歓悦之中。不以増減。至真得度。亦復審知。

是菩薩。以如是智慧。随順菩提行。如実転深入。知衆生化。業化煩悩化。諸見化世性化。法性化。声聞化。辟支仏化菩薩化。如来化一切化。分別無分別化。皆如実入。

是菩薩以如是智慧。随順菩提行。如実知衆生化。業化。煩悩化。諸見化。世界化。法界化。声聞化。辟支仏化。菩薩化。如来化。一切化。分別無分別化。

仏子。此菩薩摩訶薩。以如是上上。覚慧。如実知衆生業化。煩悩化。諸見化。世界化。法界化。声聞化。辟支仏化。菩薩化。如来化。一切分別無分別化。如是等。皆如実知。

又此菩薩以依如是随智行慧。漸更了知有情変化。業煩悩変化見行変化。世界変化法界変化。声聞変化独覚変化。菩薩変化如来変化。於諸一切変化差別無分別性。皆如実知