<<Previous

Ch. 11, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

sarvabuddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti / dharmādhiṣṭhānaṃ ca / saṃghādhiṣṭhānaṃ ca / karmādhiṣṭhānaṃ ca / kleśādhiṣṭhānaṃ ca / kālādhiṣṭhānaṃ ca / praṇidhānādhiṣṭhānaṃ ca / pūjādhiṣṭhānaṃ ca / caryādhiṣṭhānaṃ ca / kalpādhiṣṭhānaṃ ca / jñānādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti /

仏所建立。経典事業。若在塵労。順時誓願。供養衆行。思惟劫数。建立聖慧。審如有知。

是菩薩。爾時如実知仏力所持。如実知法処持。如実知業持。煩悩持。時持願持。先世持行持。劫寿持智持。

是菩薩如実知仏力持。法持。業持。煩悩持。時持。願持。先世持。行持。劫寿持。智持。

又如実知仏持。法持。僧持。業持。煩悩持。時持。願持。供養持。行持。劫持。智持。如是等。皆如実知。

又此菩薩知仏加持法加持。僧加持業加持。煩悩加持。時分加持。願加持供養加持。正行加持劫加持智加持。皆如実知