<<Previous

Ch. 11, § 16

(Japanese Tranl. by S. Tatsuyama:§16)

Next>>

sa yānīmāni tathāgatānām arhatāṃ samyaksambuddhānāṃ sūkṣmapraveśajñānāni yad uta caryāsūkṣmapraveśajñānaṃ vā / cyutyupapattisūkṣmapraveśajñānaṃ vā / janmasūkṣmapraveśajñānaṃ vā / abhiniṣkramaṇasūkṣmapraveśajñānaṃ vā / abhisambodhisūkṣmapraveśajñānaṃ vā / vikurvaṇasūkṣmapraveśajñānaṃ vā / dharmacakrapravartanasūkṣmapraveśajñānaṃ vā / dharmadeśanāsūkṣmapraveśajñānaṃ vā / dharmavistarasūkṣmapraveśajñānaṃ vā / āyuḥpramāṇādhiṣṭhānasūkṣmapraveśajñānaṃ vā / varṇarūpakāyasaṃdarśanasūkṣmapraveśajñānaṃ vā / sarvasattvavinayānatikramaṇasūkṣmapraveśajñānaṃ vā / sarvalokadhātuspharaṇasūkṣmapraveśajñānaṃ vā / sarvasattvacittacaritavyavalokanasūkṣmapraveśajñānaṃ vā / ekakṣaṇe tryadhvavyavalokanasūkṣmapraveśajñānaṃ vā / pūrvāntāparāntaniravaśeṣasūkṣmapraveśajñānaṃ vā / sarvasattvacittacaritanānātvasamantasūkṣmapraveśajñānaṃ vā / tathāgatabalavaiśāradyabuddhadharmācintyasūkṣmapraveśajñānaṃ vā / tathāgataparinirvāṇasūkṣmapraveśajñānaṃ vā / śāsanādhiṣṭhānasaddharmasthitisūkṣmapraveśajñānaṃ vā / evaṃpramukhāny aprameyāsaṃkhyeyāni tathāgatānāṃ sūkṣmapraveśajñānāni tāni sarvāṇi yathābhūtaṃ prajānāti /

無所不達。其諸如来至真等正覚。所入玄妙。謂慧微遠。生死周旋。暁了微妙。現出生時。棄国捐王。成最正覚。変化開度。解微妙慧。転于法輪。寿限長短。心所建立。至于滅度。法立多少。悉微妙慧。又悉暁了諸平等正覚。

是菩薩。住十地中。諸仏所有。微細行智。所謂。細微生死智。細微世智。細微出家智。細微得道智。細微神力自在智。細微転法輪智。細微持寿命智。細微示涅槃智。細微法久住智。如是等細微智。皆如実知。

是菩薩住十地。諸仏所有微細智。所謂行微細智。命終微細智。受胎微細智。出生微細智。出家微細智。得道微細智。神力自在微細智。転法輪微細智。持寿命微細智。示涅槃微細智。法久住微細智。如是等微細智。皆如実知。

又如実知諸仏如来入微細智。所謂修行微細智。命終微細智。受生微細智。出家微細智。現神通微細智。成正覚微細智。転法輪微細智。住寿命微細智。般涅槃微細智。教法住微細智。如是等。皆如実知。

又此菩薩了知諸仏正等覚者入微細智。所謂或入行微細智。或入降下受生微細智。或入生微細智。或入遊戯微細智。或入出家微細智。或入成正覚微細智。或入転法輪微細智。或入加持籌量微細智。或入涅槃微細智。或入法住微細智。此之一切皆如実知