<<Previous

Ch. 11, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

sa yānīmāni tathāgatānām arhatāṃ samyaksambuddhānāṃ guhyasthānāni yad uta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā kālākālavicāraṇāguhyaṃ vā bodhisattvavyākaraṇaguhyaṃ vā sattvasaṃgrahanigrahaguhyaṃ vā vineyotsādanāvasānaguhyaṃ vā yathākālāvavādānuśāsanādhyupekṣaṇaguhyaṃ vā yānanānātvavyavasthāpanaguhyaṃ vā sattvacaryendriyavibhaktiguhyaṃ vā sattvakarmakriyāvatāraguhyaṃ vā bodhisattvacaryendriyavibhaktiguhyaṃ vā caryābhisambodhisvabhāvaprabhāvānubodhaguhyaṃ vā svabhāvābhisambodhyadhiṣṭhānaguhyaṃ vā avatārottāraṇaguhyaṃ vā ākarṣaṇasampreṣaṇaguhyaṃ vā sthānacaṅkramaṇaniṣadyāśayyāsanasaṃdarśanaguhyaṃ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṃ vā bhāṣitatūṣṇīṃbhāvadhyānavimokṣasamādhisamāpattisaṃdarśanaguhyaṃ vā / evaṃpramukhāny aprameyāsaṃkhyeyāni tathāgatānāṃ guhyasthānāni tāni sarvāṇi yathābhūtaṃ prajānāti /

仏道蔵処。身口心蔵。有時無時。所行秘密。菩薩受決。恩流衆生。而救摂之。若干種品。衆生蔽匿。群黎所行。諸根分部。執持造業。正覚所行。威神聖蔵。

又諸仏密処。所謂身密口密意密。籌量時非時密。与菩薩受記密。摂伏衆生密。諸乗差別密。八万四千諸根差別密。業如実所作密。行密。得菩提密。如是等密。皆如実知。

又諸仏密処。所謂身密。口密。意密。知時非時密。与菩薩授記密。摂伏衆生密。諸乗差別密。八万四千諸根差別密。業如実所作密。行得菩提密。如是等密。皆如実知。

又入如来秘密処。所謂身秘密。語秘密。心秘密。時非時思量秘密。授菩薩記秘密。摂衆生秘密。種種乗秘密。一切衆生根行差別秘密。業所作秘密。得菩提行秘密。如是等。皆如実知。

又此菩薩了知仏正等覚者。所有一切秘密之処。所謂或身秘密。或語秘密或心秘密。或時非時籌量秘密。或授菩薩記別秘密。或摂摧伏有情秘密。或乗種種差別秘密。或有情根行差別秘密。或入諸業作用秘密。或行成道覚悟自性秘密此之一切皆如実知