<<Previous

Ch. 11, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yad uta / ekakalpāsaṃkhyeyakalpasamavasaraṇatā / asaṃkhyeyakalpaikakalpasamavasaraṇatā / saṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatāsaṃkhyeyakalpasaṃkhyeyakalpasamavasaraṇatā / cittakṣaṇakalpasamavasaraṇatā / kalpacittakṣaṇasamavasaraṇatā / kalpākalpasamavasaraṇatākalpakalpasamavasaraṇatā / sabuddhakakalpābuddhakakalpasamavasaraṇatābuddhakakalpasabuddhakakalpasamavasaraṇatā / atītānāgatakalpapratyutpannakalpasamavasaraṇatā / pratyutpannakalpātītānāgatakalpasamavasaraṇatātītakalpānāgatakalpasamavasaraṇatānāgatakalpātītakalpasamavasaraṇatā / dīrghakalpahrasvakalpasamavasaraṇatā / hrasvakalpadīrghakalpasamavasaraṇatā / sarvakalpeṣu saṃjñākṛtasamavasaraṇatā sarvasaṃjñākṛteṣu kalpasamavasaraṇatā / evaṃpramukhāny aprameyāṇy asaṃkhyeyāni kalpapraveśasamavasaraṇāni tāni sarvāṇi yathābhūtaṃ prajānāti /

亦復暁知所在劫数。出入多少。一劫百劫。千劫無央数劫。悉識知之。無央数劫。能入一劫。又計数無数。計念識之。不可計数。閑静劫限。悉識念之。閑静之劫。有劫無劫無念。有劫有念。有無之念。悉識念之。成正覚無正覚最正覚。悉識念之。去来現在。去来当来。過去今現在事。悉識念之。現在去来未来当来。長劫短劫。現平等事。咸亦悉知。一切諸劫。近遠年歳。天地成敗。不可称載。悉亦解達。

是菩薩。諸仏所有入劫智。所謂。一劫摂阿僧祇劫。阿僧祇劫摂一劫。有数摂無数。無数摂有数。一念摂無量世。無量世摂一念。劫摂非劫。非劫摂劫。有仏劫摂無仏劫。無仏劫摂有仏劫。過去未来劫摂現在劫。現在劫摂過去未来劫。未来過去劫摂現在劫。現在劫摂未来過去劫。長劫摂短劫。短劫摂長劫。諸劫摂想。皆如実知。

是菩薩諸仏所有入劫智。所謂一劫摂阿僧祇劫。阿僧祇劫摂一劫。有数劫摂無数劫。無数劫摂有数劫。一念摂劫。劫摂一念。劫摂非劫。非劫摂劫。有仏劫摂無仏劫。無仏劫摂有仏劫。過去未来劫摂現在劫。現在劫摂過去未来劫。未来過去劫摂現在劫。現在劫摂未来過去劫。長劫摂短劫。短劫摂長劫。諸劫摂相。皆如実知。

又知諸仏所有入劫智。所謂一劫入阿僧祇劫。阿僧祇劫入一劫。有数劫入無数劫。無数劫入有数劫。一念入劫。劫入一念。劫入非劫。非劫入劫。有仏劫入無仏劫。無仏劫入有仏劫。過去未来劫入現在劫。現在劫入過去未来劫。過去劫入未来劫。未来劫入過去劫。長劫入短劫。短劫入長劫。如是等。皆如実知。

又此菩薩了知諸仏所有一切趣入劫智。所謂或時一劫入無数劫。或無数劫入於一劫。或有数劫入無数劫。或無数劫入有入劫。或刹那入劫。劫入刹那或劫入非劫。非劫入劫。或有仏劫入無仏劫。無仏之劫入有仏劫。或入無仏刹或入有仏刹。或過去劫入未来現在。現在劫入過去未来。未来劫入過去現在。或長劫入短劫。短劫入長劫。或短劫入非短劫。非短劫入短劫。一切劫中入相所作。此之一切皆如実知