<<Previous

Ch. 12, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

yathā khalu punar ime bho jinaputra daśa mahāratnaparvatā mahāsamudrasaṃbhūtā mahāsamudraprabhāvitāḥ / evam eva bho jinaputra imā api daśa bhūmayaḥ sarvajñatāsaṃbhūtāḥ sarvajñatāprabhāvitāḥ /

是故仏子。十宝諸山。周囲大海。菩薩如是。住是十地平等普智。奉一切敏。

諸仏子。是十宝山。同在大海。因大海水。有差別相。諸菩薩摩訶薩十地。亦如是。同在仏智。因一切智故。有差別相。

是十宝山同在大海。因大海水。有差別相。菩薩十地亦如是。同在仏智。因一切智故。有差別相。

仏子。此十宝山王。同在大海。差別得名。菩薩十地。亦復如是。同在一切智中。差別得名。

仏子如此十種大宝山王同在大海所顕菩薩十地。亦復如是。悉皆同在一切智智亦以一切智智所顕