<<Previous

Ch. 12, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

tadyathāpi nāma bho jinaputra mahāsamudro daśabhir ākāraiḥ saṃkhyāṃ gacchaty asaṃhāryatayā / katamair daśabhir yad utānupūrvanimnataś ca mṛtakuṇapāsaṃvāsataś cānyavārisaṃkhyātyajanataś caikarasataś ca bahuratnataś ca gambhīraduravagāhataś ca vipulāpramāṇataś ca mahābhūtāvāsataś ca sthitavelānatikramaṇataś ca sarvameghavārisaṃpratyeṣaṇātṛptitaś ca /

猶如大海。以十事成而無有侶。何謂為十。一曰漸備具足。二曰不与死屍而倶雑錯也。三曰異門降衆。四曰一味之業。五曰無数衆宝。六曰受深遠色。七曰広無辺際。八曰受諸大身。九曰随於住時不越故岸。十曰受一切雨而無厭足。

諸仏子。譬如大海。以十相故。数名大海。無有能壊。何等為十。一漸次深。二不共死屍宿。三余水失本名。四一味。五多宝聚。六極深難入。七広大無量。八多有大身衆生依住。九不過常限。十能受一切大雨無有盈溢。

仏子。譬如大海以十相故。名為大海。無有能壊。何等為十。一漸次深。二不受死屍。三余水失本名。四一味。五多宝。六極深難入。七広大無量。八多大身衆生。九潮不失時。十能受一切大雨。無有盈溢。

仏子。譬如大海。以十種相。得大海名。不可移奪。何等為十。一次第漸深。二不受死屍。三余水入中皆失本名。四普同一味。五無量珍宝。六無能至底。七広大無量。八大身所居。九潮不過限。十普受大雨。無有盈溢。

仏子譬如大海以十行相。無映奪故堕在海数。何等為十。所謂漸次深故。不共死屍而停宿故。余水入中捨名数故。同一味故。多珍宝故。深難下故。広無量故。大身種類所居処故。潮不違越所立限故。能受一切大雲之雨不厭足故。