<<Previous

Ch. 12, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

evam eva bho jinaputra bodhisattvacaryā daśabhir ākāraiḥ saṃkhyāṃ gacchaty asaṃhāryatayā / katamair daśabhr yad uta pramuditāyāṃ bodhisattvabhūmāv anupūrvamahāpraṇidhānābhinirhāranimnataḥ / vimalāyāṃ bodhisattvabhūmau dauḥśīlyamṛtakuṇapāsaṃvāsataḥ / prabhākaryāṃ bodhisattvabhūmau laukikaprajñaptisaṃkhyātyāgataḥ / arciṣmatyāṃ bodhisattvabhūmau buddhabhedyaprasādaikarasataḥ / sudurjayāyāṃ bodhisattvabhūmāv apramāṇopāyābhijñālokakriyābhinirhārabahuratnataḥ / abhimukhyāṃ bodhisattvabhūmau pratītyasamutpādapratyavekṣaṇaduravagāhagāmbhīryataḥ / dūraṃgamāyāṃ bodhisattvabhūmau buddhipravicayakauśalyavipulāpramāṇataḥ / acalāyāṃ bodhisattvabhūmau mahāvyūhābhinirhārasaṃdarśanamahābhūtāvāsataḥ / sādhumatyāṃ bodhisattvabhūmau gambhīravimokṣajagaccaritayathāvatprativedhasthitavelānatikramaṇataḥ / dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatadharmāvabhāsamahāmeghavārisaṃpratyeṣaṇātṛptitaḥ /

菩薩如是行十事業。則無双比。何等為十。乃修悦予道行之地。漸備誓願。導化群黎。離垢地業。不与犯戒而倶同居。興光之地。降伏世間殺生之事。暉曜之地。篤信仏道。莫能壊者。常修等行。難勝之地。善権神通。不可限量。誘化世俗。随其所楽。目見之地。深妙因縁。観察衆生玄妙之地。解如審諦。衆行無為。無動之地。則能歓導無極如来厳浄之行。善哉意地。深妙脱門。

諸仏子。諸菩薩行。亦如是。以十因縁故。得名無有能壊。何等為十。歓喜地中。漸次生堅固願。離垢地中。不与破戒者共宿。明地中。捨諸世間仮名。焔地中。於仏所得一心不壊信浄。難勝地中。生世間無量方便神通。起世間事。現前地中。観甚深因縁法。遠行地中。以広大心。善択諸法。無動地中。能起大荘厳事示現。妙善地中。能得深解脱。通達世間行。如実不過。法雲地中。能受一切諸仏大法明雨。

菩薩地亦如是。以十因縁故。無有能壊。何等為十。歓喜地中。漸生堅固願。離垢地中。不与破戒共宿。明地中。捨諸仮名。焔地中。於仏得一心不壊浄信。難勝地中。生世間無量方便神通。起世間事。現前地中。観甚深因縁法。遠行地中。以大広心。善観諸法。不動地中。能起大荘厳示現。善慧地中。能得深解脱。通達世間行。如実不失。法雲地中。能受一切諸仏大法明雨。

菩薩行亦復如是。以十相故。名菩薩行。不可移奪。何等為十。所謂歓喜地。出生大願。漸次深故。離垢地。不受一切。破戒屍故。発光地。捨離世間。仮名字故。焔慧地。与仏功徳。同一味故。難勝地出生無量方便神通。世間所作。衆珍宝故。現前地。観察縁生。甚深理故。遠行地。広大覚慧。善観察故。不動地。示現広大荘厳事故。善慧地。得深解脱。行於世間。如実而知。不過限故。法雲地。能受一切。諸仏如来。大法明雨。無厭足故。

仏子諸菩薩行亦復如是。以十行相無映奪故堕大行数。何等為十。所謂極喜地中引発大願漸次深故。離垢地中不共毀禁死屍停故。発光地中世間仮立捨名数故。焔慧地中以於諸仏不壊浄信同一味故。難勝地中引発無量方便神通世間事用多珍宝故。現前地中観察縁起甚深理故。遠行地中以広無量妙慧決択諸善巧故。不動地中引発示現大荘厳故。善慧地中如理通達甚深解脱及世間行終不違越所立限故。法雲地中能受一切諸仏法明大雲之雨無厭足故。