<<Previous

Ch. 12, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

tadyathāpi nāma bho jinaputra mahāmaṇiratnaṃ yadā daśa ratnagotrāṇy atikramyābhyutkṣiptaṃ ca bhavati kuśalakarmārasuparitāpitaṃ ca suparipiṇḍitaṃ ca supariśodhitaṃ ca suparyavadāpitaṃ ca sunirviddhaṃ ca ratnasūtrasvāviddhaṃ coccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṃ ca sarvāvabhāsapramuktaṃ ca rājānujñātaṃ ca bhavati / tadā sarvasattvānāṃ sarvaratnasaṃgrahāya pratyupasthitaṃ bhavati /

猶如仏子。大明月珠。越十宝種。所著之処。靡不明曜。絶工之師。善権合之。磨治晃昱。合貫清浄光之鮮明。永使究竟。琦珍為縄。以諦了達。貫之通之。為作直瑠璃衡。著高幢頭。演其光明。照於遠近。帝王所有。為諸衆生。摂護此宝。使得蒙光。出前奉現。

諸仏子。譬如大摩尼宝珠。有十事。能与衆生一切宝物。何等為十。一出大海。二巧匠加治。三転精細。四除其垢穢。五以火錬治。六衆宝荘厳。七貫以宝縷。八置在琉璃高柱。九光明四照。十随王意雨衆宝物。

仏子。譬如大摩尼宝珠。有十事能与衆生一切宝物。何等為十。一出大海。二巧匠加治。三転精妙。四除垢穢。五以火錬治。六衆宝荘厳。七貫以宝縷。八置瑠璃高柱。九光明四照。十随王意雨衆宝物。

仏子。譬如大摩尼珠。有十種性。出過衆宝。何等為十。一者従大海出。二者巧匠治理。三者円満無欠。四者清浄離垢。五者内外明徹。六者善巧鑚穿。七者貫以宝縷。八者置在瑠璃高幢之上。九者普放一切種種光明。十者能随王意。雨衆宝物。如衆生心。充満其願。

仏子譬如大摩尼宝。若時超過十種宝性。而乃採得善巧上匠。以火炙治善円無欠。善浄離垢善瑩明徹善妙鑚穿貫以宝縷。置吠瑠璃高幢之上。普放一切種種光明王所許可。是時能雨一切衆宝。随欲摂益一切有情。令其心願悉得充満。