<<Previous

Ch. 12, § 8

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

evam eva bho jinaputra yadā bodhisattvānāṃ sarvajñatāratnacittotpādo daśāryaratnagotrāṇy atikramyotpanno bhavati dhutaguṇasaṃlekhaśīlavratatapaḥsuparitāpitaś ca dhyānasamādhisamāpattisuparipiṇḍitaś ca mārgāṅgākārasupariśodhitaś copāyābhijñāsuparyavadāpitaś ca pratītyasamutpādasunirviddhaś copāyaprajñāvicitraratnasūtrasvāviddhaś ca vaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaś ca sattvacaritapratyavekṣaṇaśrutajñānāvabhāsasaṃprayuktaś ca tathāgatadharmarājasamyaksaṃbuddhajñānābhiṣekānugataś ca bhavati / tadā sarvasattvānāṃ sarvabuddhakāryaratnasaṃgrahāya pratyupasthito bhavati tadā ca sarvajña ity ākhyāyate /

菩薩如是。発一切智。心便得通。入十賢聖種。一智止足。楽在閑居。諦暁合徳一心脱門。三昧正受。諦暁合集此三清浄修治道業正法之事。善修純清。善権神通。剖判逮了十二縁起若干品行。善権智慧。執持聖幢。而得自在。因演光明。以慧之宜。観衆生行。至阿惟顔。成近得辦最正覚道。建立衆生。使住十地。爾乃名曰一切智耳。

諸仏子。菩薩摩訶薩。発菩提心宝。亦有十事。何等為十。一初発心布施離慳。二修持戒頭陀苦行。三以諸禅定解脱三昧令転精妙。四以道行清浄。五練以方便神通。六以深因縁法荘厳。七以種種深方便智慧貫穿。八置以神通自在憧上。九観衆生行放多聞智慧光明。十諸仏授智職。爾時於一切衆生。能為仏事。堕在薩婆若数。

菩薩発菩提心宝。亦有十事。何等為十。一初発心布施離慳。二修持戒頭陀苦行。三以諸禅定解脱三昧令転精妙。四以道行清浄。五錬以方便神通。六以深因縁法荘厳。七以種種深方便智慧貫穿。八置神通自在幢上。九観衆生行。放多聞智慧光明。十諸仏授智職。於一切衆生。能為仏事。堕在仏数。

仏子。当如菩薩亦復如是。有十種事。出過衆聖。何等為十。一者発一切智心。二者持戒頭陀。正行明浄。三者諸禅三昧。円満無欠。四者道行清白。離諸垢穢。五者方便神通。内外明徹。六者縁起智慧。善能鑚穿。七者貫以種種方便智縷。八者置於自在高幢之上。九者観衆生行。放聞持光。十者受仏智職。堕在仏数。能為衆生。広作仏事

仏子当知薩婆若心亦復如是。若時菩薩大菩提心。超過十種聖者種性。而乃得起杜多功徳。遠離戒禁善炙錬冶。静慮等持等至円満。道支行相善浄無垢。方便神通善瑩明徹。以縁起観善妙鑚穿。貫以種種方便慧縷。置於自在高幢之上。観衆生行放聞慧光。正等覚智受灌灑已。是時得名一切智者。能為一切諸有情界広作仏事。