<<Previous

Ch. 12, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

ayaṃ khalu punar bho jinaputra bodhisattvacaryāsamudānayanaḥ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivarto nānavaropitakuśalamūlānāṃ sattvānāṃ śravaṇāvabhāsam āgamiṣyati / vimukticandro bodhisattva āha / yeṣāṃ punar bho jinaputrāyaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śravaṇāvabhāsam āgamiṣyati te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti / vajragarbho bodhisattva āha / yāvān bho jinaputra sarvajñajñānasya prabhāvas tāvān sarvajñatācittotpādasaṃgrahālambanāt puṇyopacayaḥ syād yāvān sarvajñatācittotpādasaṃgrahālambanataḥ puṇyopacayas tāvān evāsya dharmamukhaparivartasyābhimukhaḥ puṇyopacayo 'nugantavyaḥ / tat kasya hetoḥ / na hi bho jinaputra śakyam anyatra bodhisattvenāyaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śrotuṃ vādhimoktuṃ vā pratyetuṃ vodgrahītuṃ vā dhārayituṃ vā saṃdhārayituṃ vā / kaḥ punar vādo bhāvanākāraprayogodyoganiṣpādaneṣu / tasmāt tarhi bho jinaputra sarvajñajñānamukhānugatās te saṃdhārayitavyā ya imaṃ sarvajñajñānaguṇasaṃcayadharmamukhaparivartaṃ śroṣyanti śrutvā cādhimokṣyante 'dhimucya cādhārayiṣyanti bhāvanākāreṇa prayokṣyante /

是為積累菩薩之行。合集功勲一切敏慧法門之品。若有衆生。無有徳本。終不得聞此大道業。月解脱又問。若有聞声。得値此誼。為曽積累何所功徳。答曰。其功徳福。宿本往時。曽以奉行。順一切智。聖慧以斯不能順照。照不能遠。不行大慈愍於一切。周流如斯。恩施普護。縁致積徳。逮法門品。其明若茲。覩現功勲。通入積功。所以者何。乃得解此。又有仏子。自非菩薩。不能得聞是法門品。亦不篤信受持諷誦。況復奉行。精進勤修。降伏成就。是故仏子。入一切智功勲之徳。等類之人。乃受持斯。若得聞此法門之品。聞之則信。思惟奉行。勤修精進。

諸仏子。是諸菩薩所行。集一切智慧功徳法門品。若不深種善根者。不能得聞。問言。若得聞者。是人為得幾許福。答言。随諸仏所有智慧慧力。如是発薩婆若心。所縁摂福徳。是人得聞此法門。所得福徳。亦復如是。何以故。若無菩薩心。聞是法門。不能信解受持。何況以身修習。能成是事。諸仏子。以是故当知。是人随順一切種智。得聞信解受持修行。

仏子。是菩薩所行集一切智慧功徳法門品。若不深種善根。不能得聞。問言。仏子。若得聞者。是人為得幾所福。答言。随仏所有智慧勢力。如是発薩婆若心所縁摂福徳。是人得聞此法門。所得福徳亦復如是。何以故。若無菩薩心。聞是法門。不能信解受持。何況以身修習能成其事。是故当知。是人随順一切種智。得聞信解。受持修行。

仏子。此集一切種一切智功徳菩薩行法門品。若諸衆生。不種善根。不可得聞。解脱月菩薩言。聞此法門。得幾所福。金剛蔵菩薩言。如一切智。所集福徳。聞此法門。福徳如是。何以故。非不聞此功徳法門。而能信解受持読誦。何況精進。如説修行。是故当知。要得聞此集一切智功徳法門。乃能信解。受持修習。然後至於一切智地

仏子当知此能積集諸菩薩行。以一切種一切智智功徳性聚妙法門品。未種善根諸有情類終不得聞。解脱月菩薩言。唯仏子。若有有情耳根得聞此一切種一切智智功徳性聚妙法門品。此等成就幾所福聚。金剛蔵菩薩言。仏子一切智智所有若干威力自在。発一切智心摂縁故。亦有爾所福徳之聚。発一切智心摂縁故。所有若干福徳之聚現前。聞此妙法門品。当得爾所福徳之聚。所以者何。仏子当知此一切智智功徳性聚妙法門品。若非菩薩不能得聞不能信解。況復於中以修行相精勤加行。仏子是故当知若有有情。一心聴聞此法門品。聞已信解解已受持。以修行相於中加行。此諸有情皆悉随順一切智門。