<<Previous

Ch. 12, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

atha khalu tasyāṃ velāyāṃ buddhānubhāvena dharmatāpratilambhena ca daśadiglokadaśabuddhakṣetrakoṭiparamāṇurajaḥsamā lokadhātavaḥ ṣaḍvikāram aṣṭādaśamahānimittam akampanta prākampanta saṃprākampanta / acalan prācalan saṃprācalan / avedhanta prāvedhanta saṃprāvedhanta / araṇan prāraṇan saṃprāraṇan / akṣubhyan prākṣubhyan saṃprākṣubhyan / agarjan prāgarjan saṃprāgarjan /

時仏威神。応時十方十億仏国。如満中塵。諸仏世界。六反震動。興大雷音。承仏聖旨。法典恩養。

説是経時。以仏神力。十方世界。十億仏国。微塵数世界。六種十八相動。又法応震動。

説是品時。十方世界。十億仏国。微塵数世界。六種十八相動。以仏神力法如是故。

爾時仏神力故。法如是故。十方各有十億仏刹微塵数世界。六種十八相動。所謂動遍動等遍動。起遍起等遍起。涌遍涌等遍涌。震遍震等遍震。吼遍吼等遍吼。撃遍撃等遍撃。

爾時仏神力故法爾如故。十方世間十倶胝仏刹微塵数世界。皆悉六変十八相動。所謂動遍動等遍動。起遍起等遍起。踊遍踊等遍踊。震遍震等遍震。吼遍吼等遍吼。撃遍撃等遍撃。