<<Previous

Ch. 12, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

buddhānubhāvena dharmatāpratilambhena ca divyāś ca puṣpagandhamālyameghā abhiprāvarṣan / divyāś ca vastrameghā divyāś cūrṇameghā divyā ratnameghā divyā ābharaṇameghā divyāś chatrameghā divyā dhvajameghā divyāḥ patākāmeghā abhiprāvarṣan / divyaṃ ca sūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣam abhiprāvarṣan / divyaṃ ca sarvarutaravitavādyamaṇirājasumerumeghavarṣam abhiprāvarṣan / divyaṃ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣam abhiprāvarṣan / divyāś ca tūryatāḍāvacarasaṃgītimeghā nadanti sma / divyasamatikrāntāḥ sarvajñatābhūmyabhiṣṭavasaṃgītimeghā nadanti sma / yathā cāsyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde tathā sarvalokadhātuṣu daśa diśaḥ spharitveyam eva dharmadeśanā sarvatraiva pravartate sma /

尋雨天華。薫流名香。天之荘飾。天衣天宝。天之瓔珞幢幡。諸天伎楽。不鼓自鳴。簫笛琴瑟。自然出声。過諸天物。一切智聖。以得親近。無為之地。雨微妙供。如此世界。四方之域。乃至他化自在天宮。自在天王。其天宮殿。如是一切天下世界。周遍十方。是法之説。靡不流普。

諸天雨華。如雲而下。雨諸香瓔珞。天宝衣。天幡蓋。天宝物。天荘厳身具。雨天伎楽歌頌。而下更有大音。讃歎十地殊勝之事。此他化自在天王宮。四天下中。如是十方一切世界周遍。皆説十地経。

諸天雨華。末香。瓔珞。宝衣。幡蓋。荘厳身具。雨天妓楽歌頌而下。復有大音。讃歎十地殊勝之事。如此世界四天下他化自在天王宮説十地。十方一切世界皆亦如是。

雨衆天華。天鬘天衣。及諸天宝。荘厳之具。幢幡繒蓋。奏天妓楽。其音和雅。同時発声。讃一切智地。所有功徳。如此世界。他化自在天王宮。演説此法。十方所有。一切世界。悉亦如是。

仏神力故法爾如故。雨天花雲雨天鬘雲。天妙衣雲諸天宝雲。天荘厳雲天宝蓋雲。天宝幢雲天宝幡雲。雨天楽雲其音和雅同時発声。雨超諸天讃詠一切智地之雲。如此世界於四大洲。他化自在天王宮中演説此法。十方一切諸世界中。此説法声普遍流転悉亦如是。