<<Previous

Ch. 2, § 29

(Japanese Tranl. by S. Tatsuyama:§29)

Next>>

teṣām evaṃrūpaṃ sattvānāṃ duḥkhaskandhāvipramokṣaṃ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ sambhavati / ete 'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā ato mahāsammohād atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyā ity ato 'sya mahāmaitryunmiñjaḥ sambhavati /

以是之故。解脱名色。五陰之身。永消諸見。六十二疑。因斯得成無極大哀。吾等当護救済此行。志在永平固安道地。便致大慈弘坦聖慧。

菩薩於此。見諸衆生不免諸苦。即生大悲智慧。是諸衆生。我等応救。又欲令住畢竟仏道之楽。即生大慈智慧。

菩薩於此見諸衆生不免諸苦。即生大悲智慧。是諸衆生我応救護。令住畢竟仏道之楽。即生大慈智慧。

菩薩見諸衆生。於如是苦聚。不得出離。是故即生大悲智慧。復作是念。此諸衆生。我応救抜。置於究竟安楽之処。是故即生大慈光明智

菩薩見彼諸有情類従大苦蘊不得解脱。為抜彼苦引発大悲。為欲令彼住於畢竟安楽涅槃故興大慈