<<Previous

Ch. 2, § 30

(Japanese Tranl. by S. Tatsuyama:§30)

Next>>

evaṃ kṛpāmaitryanugatena khalu punar bhavanto jinaputrā bodhisattvo 'dhyāśayena prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya buddhajñāne codāraspṛhābhilāṣabuddhir mahātyāgeṣu prayujyate sa ya ime tyāgāḥ yad uta dhanadhānyakośakoṣṭhāgāraparityāgo vā / hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajataparityāgo vā / ratnābharaṇavibhūṣaṇaparityāgo vā / hayarathagajapativāhanaparityāgo vā / udyānatapovanavihāraparityāgo vā / dāsīdāsakarmakarapauruṣeyaparityāgo vā / grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā / bhāryāputraduhitṛparityāgo vā / sarvapriyamanāpavastuparityāgo vā / śiraḥkarṇanāsākaracaraṇanayanasvamāṃsaśoṇitāsthimajjāmedacchavicarmahṛdayasarvātmabhāvaparityāgo vā / teṣv anapekṣo bhūtvā sarvavastuṣu buddhajñāne codāraspṛhābhilāṣabuddhiḥ parityajati / evaṃ hy asya prathamāyāṃ bodhisattvabhūmau sthitasya mahātyāgaḥ sambhavati /

菩薩以能如是慈愍。是故仏子。致成仁和。真正順従。初発意業。心棄一切万物利養。汲汲悋惜。修広大業。其意内懐。所有珍宝。帑蔵金銀。琉璃水精。諸明月珠。車𤦲馬瑙。珊瑚虎珀。妙玉瓔珞。㻉瑶奇異。象馬車乗。奴客婢使。眷属徒使。普能布施。無所愛惜。能恵郡国県邑丘聚。村落園観。池水果実。妻子男女。己所重愛頭目肌肉。髄脳支体。以能不悋一切所有。則好布施。供衆貧乏。入仏聖明無極大道。是為名曰得立初発第一道地。成広大施。

菩薩摩訶薩随順如是大慈悲法。以深妙心。住在初地。於一切物。無所貪惜。尊重諸仏大妙智故。学行大捨。即時所有可施之物。尽能施与。所謂。穀麦庫蔵。金銀摩尼珠。車𤦲。馬瑙琉璃珊瑚琥珀。珂貝瓔珞。厳身之具。諸珍宝等。及象馬車乗。輦輿人民。奴婢眷属。国土城邑。聚落廬舎園林遊観。妻子男女。一切所愛。皆悉捨与頭目耳鼻。支節手足挙身皆与。深重仏智故。而不貪惜。菩薩摩訶薩。住於初地。能行大捨。

菩薩摩訶薩。随順如是大慈悲法。以深妙心。住在初地。於一切物。無所貪惜。尊重諸仏大妙智故。学行大施。即時所有尽能施与。金銀摩尼。硨磲碼瑙。瑠璃珊瑚。琥珀珂貝。珍宝瓔珞。厳身之具。及象馬輦輿。人民奴婢。国土城邑。園林遊観。妻妾男女。一切所愛。皆悉施与。頭目耳鼻。肢節手足。深重仏故。而不貪惜。菩薩摩訶薩住於初地。能行大施。

仏子。菩薩摩訶薩。随順如是。大悲大慈。以深重心。住初地時。於一切物。無所吝惜。求仏大智。修行大捨。凡是所有。一切能施。所謂財穀倉庫。金銀摩尼。真珠瑠璃。珂貝璧玉。珊瑚等物。珍宝瓔珞。厳身之具。象馬車乗。奴婢人民。城邑聚落。園林台観。妻妾男女。内外眷属。及余所有珍玩之具。頭目手足。血肉骨髄。一切身分。皆無所惜。為求諸仏。広大智慧。是名菩薩住於初地大捨成就。

復次諸仏子菩薩。如是以此随順大慈大悲増上意楽住初地時。於一切事心無顧恋。以慧希求諸仏妙智修行大捨。凡是所有一切能捨。所謂財穀倉庫等捨。或以金銀摩尼真珠瑠璃珂貝璧玉珊瑚車𤦲碼碯銭物等捨。或以珍宝荘飾厳具瓔珞等捨。或以殊妙象馬車乗輦輿等捨。或以可意寺舎園林楼観流泉浴池等捨。或以奴婢僮僕等捨。或以国土聚落城邑王都等捨。或以妻妾男女等捨。或以一切所愛之事皆悉能捨。或以頭目手足一切身分等捨。如是一切所施事中心無顧恋。以慧希求諸仏妙智皆悉能捨。如是菩薩住於初地能成大捨