<<Previous

Ch. 2, § 31

(Japanese Tranl. by S. Tatsuyama:§31)

Next>>

sa evaṃ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṃ bhūyo bhūyo laukikalokottarān arthān parimārgate parigaveṣate / parimārgamāṇaḥ parigaveṣamāṇaś cāparikhedacittam utpādayati / evam asyāparikhedaḥ sambhavati / aparikhinnaś ca sarvaśāstraviśārado bhavati / ato 'sya śāstrajñatā sambhavati / sa evaṃ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṃ yathābhajamānam / ato 'sya lokajñatā sambhavati / lokajñaś ca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyātmārthaparārtheṣu prayujyate / ato 'sya hryapatrāpyaṃ sambhavati / teṣu ca prayogeṣu naiṣkramyacāry avivartyāpratyudāvartyabalādhānaprāpto bhavati / evam asya dhṛtibalādhānam ājataṃ bhavati / dhṛtibalādhānaprāptaś ca tathāgatapūjopasthāneṣu prayujyate śāsane ca pratipadyate /

志性如是。行於愍哀。施慈布仁。救済衆生。加護見在度世之業。慕求利義。将順群萌。未曽興発患厭之心。心不懈惓。勤学衆典微妙経籍。普達諸経。暁了一切諸所造業。進退由己。衆義法蔵。覩諸衆庶。随上中下。而順其意。各得所。従其本器。応大小故。故解世事。以解世事。便行時宜因護彼我。被慚愧服。戒徳自熏。忍辱心和。精進無過。一心智慧。所行精進。為己為衆。慚愧行成。以是修行。便復出家。心不迴動。無能傾者。其力堅強。縁是堅強。供養如来。奉受其教。

是菩薩。以大悲心大捨心。救一切衆生故。転勤推求世間出世間利益勝事。心無疲懈。是故菩薩。生無疲倦功徳。於諸経書。能自開解。是故。生知経書功徳。得如是知経書智慧。善能籌量。応作不応作。於上中下衆生。随宜而行。随有依止来親近者。随力利益。是故菩薩。生世智功徳。得世智功徳。則知時知量。慚愧荘厳。修習自利利彼之道。是故則生慚愧功徳。如是功徳行中。精勤修行。心不懈退。是精進不退功徳。即時得堪受力。得堪受力已。勤行供養諸仏。随仏所説。如説而行。

是菩薩以大悲心。大施心。救一切衆生故。勤求世間出世間利益之事。心無疲懈。是故菩薩生無疲倦功徳。於諸経書。能自開解。是故生知経書功徳。得如是知経書智慧。善能籌量応作不作。於上中下衆生。随宜利益。是故菩薩生世智功徳。得世智功徳。則知時知量。慚愧荘厳。修習自利利彼之道。是故則生慚愧功徳。如是功徳精勤修行。心不懈退。是精進不退功徳。即得堪受力。得堪受力已。勤行供養一切諸仏。随仏所説。如説修行

仏子。菩薩以此慈悲大施心。為欲救護一切衆生。転更推求世出世間。諸利益事。無疲厭故。即得成就無疲厭心。得無疲厭心已。於一切経論。心無怯弱。無怯弱故。即得成就一切経論智。獲是智已善能籌量。応作不応作。於上中下。一切衆生。随応随力。随其所習。如是而行。是故菩薩。得成世智。成世智已。知時知量。以慚愧荘厳。勤修自利利他之道。是故成就慚愧荘厳。於此行中。勤修出離。不退不転。成堅固力。得堅固力已。勤供諸仏。於仏教法。能如説行。

復次菩薩既得如是大慈大悲大捨意楽已。為欲救抜一切有情。転更訪求世出世間諸利益事。訪求之時心無厭倦。即得如是無厭倦性。無厭倦者於一切論得無怯弱故。此菩薩於諸論中智得成就。此以如是諸論相応応不応。作善籌量。智於劣中勝。諸有情所如応如宜而修正行故。此世智而得成就得世智已。応時応分応量而行。以慚愧荘厳心之相続。勤修自利利他加行。由此菩薩慚愧得成。即於如是正加行中。皆能出離得無退屈及無転易力所持性。是故菩薩堅力持性而得発生。菩薩得此堅力持已。即能慇懃供養承事諸仏如来及教法中而正修行。