<<Previous

Ch. 2, § 32

(Japanese Tranl. by S. Tatsuyama:§32)

Next>>

evaṃ hy asyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti / tad yathā śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhṛtibalādhānaṃ tathāgatapūjopasthānam iti /

由是之故。修治道地。令其厳浄。興顕正法。乃至篤信。慈愍施衆。悉具此已。

諸仏子。是菩薩。悉知生起如是清浄地法。所謂。信慈悲捨不疲惓。知諸経書。善解世法。慚愧堪受力。供養諸仏。如所説行。

諸仏子。是菩薩悉知生起如是浄地法。所謂信慈悲施。無有疲倦。知諸経書。善解世法。慚愧堪受。供養諸仏。如所説行

仏子。菩薩如是。成就十種浄諸地法。所謂信悲慈捨。無有疲厭。知諸経論。善解世法。慚愧堅固力。供養諸仏。依教修行

菩薩如是成就十種浄諸地法。所謂浄信慈悲慧捨無有厭倦。善知諸論善解世間。慚愧荘厳堅力持性供養諸仏