<<Previous

Ch. 2, § 33

(Japanese Tranl. by S. Tatsuyama:§33)

Next>>

tasyāsyāṃ pramuditāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksambuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasammānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksambodhau pariṇāmayati /

乃住菩薩悦予之地。為無数仏所見照念。於無量億百千姟無限兆載諸仏所護。便得進現。所願有力。微以逮見如来至真等正覚。以仁和心。而奉事之。積累菩薩永安之業。諸有群生。所在危厄。往将護之。以是徳本。勧助使発無上正真之道。

又是菩薩。住歓喜地。以発願故。広見於諸仏。数百数千数万億那由他仏。菩薩見諸仏時。心大歓喜。深心愛敬。以菩薩楽具。供養諸仏。及供養僧。以是福徳。皆回向阿耨多羅三藐三菩提。

又是菩薩住歓喜地。少見諸仏。以願力故。広見数百千万億那由他諸仏世尊。心大歓喜。深心愛敬。以上楽具。供養諸仏。及一切僧。以是福徳。皆迴向阿耨多羅三藐三菩提。

仏子。菩薩住此歓喜地已。以大願力。得見多仏。所謂見多百仏。多千仏。多百千仏。多億仏。多百億仏。多千億仏。多百千億仏。多億那由他仏。多百億那由他仏。多千億那由他仏。多百千億那由他仏。悉以大心深心。恭敬尊重。承事供養。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。皆悉迴向無上菩提。

菩薩住此極喜地中由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具奉献菩薩諸妙楽具於僧伽衆而作恭敬。以此善根皆悉迴向無上菩提。