<<Previous

Ch. 2, § 34

(Japanese Tranl. by S. Tatsuyama:§34)

Next>>

tāñ cāsya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati sa sattvāñ ca paripācayati dānena priyavadyena cādhimuktibalena cāsyopari dve 'rthasaṃgrahavastūny ājāyete na tu khalv aśeṣajñānaprativedhapratilambhena / tasya daśabhyaḥ pāramitābhyo dānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam /

供養諸仏。開化衆生。使得成就。欲化衆生。布施飲食。先救飢渇。発于四恩。悦楽有力。奉上敬中。愍順其下。恵施仁愛。利人等利。一切罪除。無有余殃。不復種禍。

是菩薩。因供養諸仏故。生教化衆生法。多以二摂。摂取衆生。所謂。布施愛語。後二摂法。但以信解力。行未善通達。

是菩薩因供養諸仏故。生教化衆生法。多以二摂摂取衆生。所謂布施愛語。後二摂法。以信解力行未善通達。

仏子。此菩薩。因供養諸仏故。得成就衆生法。以前二摂。摂取衆生。謂布施愛語。後二摂法。但以信解力故。行未善通達。是菩薩。十波羅蜜中。檀波羅蜜増上。余波羅蜜。非不修行。但随力随分。

由此供養諸仏如来。発生成就有情方便。以布施愛語成就有情。後二摂法未全通達。但以勝解力故而行。於此十種波羅蜜多施到彼岸而得増上。余到彼岸随力随分。非不修行。