<<Previous

Ch. 2, § 35

(Japanese Tranl. by S. Tatsuyama:§35)

Next>>

sa yathā yathā buddhāñ ca bhagavataḥ pūjayati / sattvaparipākāya ca prayujyata imān daśa bhūmipariśodhakān dharmān samādāya vartate / tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante pariśuddhyanti karmaṇyāni ca bhavanti yathā kāmatayā / tad yathāpi nāma bhavanto jinaputrā jātarūpaṃ kuśalena karmāreṇa yathā yathāgnau prakṣipyate tathā tathā pariśuddhyati karmaṇyaṃ ca bhavati vibhūṣaṇālaṃkāravidhiṣu yathā kāmatayā / evam eva bhavanto jinaputrā yathā yathā bodhisattvo buddhāñ ca bhagavataḥ pūjayati sattvaparipākāya ca prayujyata imān daśa bhūmipariśodhakān dharmān samādāya vartate / tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante pariśuddhyanti karmaṇyāni ca bhavanti yathā kāmatayā /

所可供仏。開化衆生以成究竟。住此道地。以是徳本助一切智。諸通愍慧。転更茂盛。猶如仏子紫磨真金。絶工金師焼治煉金。以著火中其色益発。菩薩如是供養諸仏。勤化衆生功祚転茂。厳浄此法住於道地。以是徳本興顕本元。乃至元本進退自由。

是菩薩。随所供養諸仏。教化衆生。皆能受行清浄地法。如是諸功徳。皆自然迴向薩婆若。転益明顕。堪任有用。譬如仏子。金師錬金。随以火力。調柔可用。増益光色。如是菩薩。随供養諸仏。教化衆生。受行清浄諸地之法。此諸功徳。皆自然迴向薩婆若。転益明顕。随意所用。

是菩薩随所供養諸仏。教化衆生。皆能受行諸浄地法。如是諸功徳。皆迴向薩婆若。転益明顕。堪任有用。譬如金師錬金随以火力調柔可用増益光色。如是菩薩供養諸仏。教化衆生。行浄地法。此諸功徳。皆迴向薩婆若。転益明顕。随意所用。

是菩薩。随所勤修。供養諸仏。教化衆生。皆以修行清浄地法。所有善根。悉以迴向一切智地。転転明浄。調柔成就。随意堪用。仏子。譬如金師。善巧錬金。数数入火。転転明浄。調柔成就。随意堪用。菩薩亦復如是。供養諸仏。教化衆生。皆為修行清浄地法。所有善根。悉以迴向一切智地。転転明浄。調柔成就。随意堪用

此菩薩如如供養諸仏世尊。修習成就有情加行。受持修行諸浄地法。如是如是此諸善根於一切智所迴向者。転更明浄隠意堪用。唯諸仏子如巧金師以鉱性金置於火中。如如焼錬如是如是。転得明浄随意堪用。唯諸仏子当知。菩薩亦復如是。如如供養諸仏世尊。修習成就有情。加行受持修行諸浄地法。如是如是此諸善根。於一切智所迴向者。倍復明浄随意堪用