<<Previous

Ch. 2, § 36

(Japanese Tranl. by S. Tatsuyama:§36)

Next>>

punar aparaṃ bhavanto jinaputrā bodhisattvenāsyāṃ prathamāyāṃ bodhisattvabhūmau sthitenāsyā eva prathamāyā bodhisattvabhūmer ākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyā buddhabodhisattvānāṃ kalyāṇamitrāṇāṃś ca sakāśād atṛptena ca bhavitavyaṃ bhūmyaṅgapariniṣpādanāya / evaṃ yāvad daśamyā bodhisattvabhūmer aṅgapariniṣpādanāya / tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmer bhūmisaṃkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam / evaṃ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmer ucchalitasya niṣṭhānaṃ na sambhavati yāvad daśabhūmibhūmyākramaṇam iti / mārgādhiṣṭhānāgamanena ca bhūmijñānālokena ca buddhajñānālokaṃ prāpnoti /

金剛蔵曰。唯聴仏子。菩薩以住初発之地。当作是求。観其行迹問其本末。諸仏菩薩為護善友。正行無厭。以成道品。当所施住。是故名曰第一地住。以当次問第二住地所行之業。云何致之。諸仏菩薩。明師賢友。行法無厭。以成道住。取要言之。如是第二。第三第四。第五第六第七第八。第九第十。問其本末所当施行。而得成就諸仏菩薩。明師賢友。行法無厭。成就道地。道地之品。所観道業。奉行徳本。道地処所。暁了方便。一一分別。道地清浄。所入殊特。聖慧曰進。各各逮致。使不退転。彼以如是浄菩薩住。解別如来無量聖慧。以立若斯方便随時。是為菩薩第一道地。而不迴転也。未曽廃退。如是遂進。得成十住。不還堕落声聞縁覚。慧住顕明。稍近仏智無極光明。

又諸仏子。菩薩摩訶薩。於初地中。相貌得果。応従諸仏菩薩善知識所。諮受請問。成地之法。不応厭。廃是菩薩。住初地中。応於諸仏菩薩善知識所。諮受請問第二地中相貌得果無有厭足。如是第三。第四第五。第六第七。第八第九。第十地中。相貌得果。応従諸仏菩薩善知識所諮受請問成十地法。無有廃厭。是菩薩。悉応善知諸地逆順法。善知諸地成壊。善知諸地相貌因果。善知諸地得捨。善知諸地清浄行分。善知諸地従一地至一地行。善知諸地是処非是処。善知諸地転所住処。善知諸地初事後事差別。善知諸地得不退転相。乃至善知一切菩薩清浄地法。善知入如来智地。諸仏子。如是諸菩薩。善知諸地相未発初地乃至十地。知無障閡。得諸地智慧光明故。能得諸仏智慧光明。

諸仏子。是菩薩摩訶薩於初地中。行果相貌。従諸仏菩薩善知識所。諮受請問成地之法。無有厭廃。是菩薩住初地中。於諸仏菩薩善知識所。諮受請問第二地中行果相貌。無有厭足。如是第三。第四。第五。第六。第七。第八。第九。第十地中。行果相貌。従諸仏菩薩善知識所。諮受請問。成十地法。無有厭廃。是菩薩善知諸地対治法。善知諸地成壊。善知諸地行果。善知分別得諸地。善知諸地清浄行。善知諸地従一地至一地行。善知諸地是処非是処。善知諸地転所住処。善知諸地勝進業。善知諸地得不退転。乃至善知一切菩薩浄地法入如来智地。諸仏子。如是菩薩善知諸地行。未発初地。乃知十地。無有障礙。得諸地智慧光明。乃至知諸仏智慧光明。

仏子。菩薩摩訶薩。住於初地。応従諸仏菩薩。善知識所。推求請問。於此地中。相及得果。無有厭足。為欲成就此地法故。亦応従諸仏菩薩。善知識所。推求請問。第二地中。相及得果。無有厭足。為欲成就彼地法故。亦応如是。推求請問。第三第四。第五第六。第七第八。第九第十地中。相及得果。無有厭足。為欲成就彼地法故。是菩薩。善知諸地障対治。善知地成壊。善知地相果。善知地得修。善知地法清浄。善知地地転行。善知地地処非処。善知地地殊勝智。善知地地不退転。善知浄治一切菩薩地。乃至転入如来地。仏子。菩薩如是。善知地相。始於初地。起行不断。如是乃至入第十地。無有断絶。由此諸地智光明故。成於如来。智慧光明。

復次諸仏子菩薩住此極喜地中。応従諸仏及諸菩薩善知識。所訪求請問初地行相并得等流。応無厭足成此地支。第二乃至第十地中行相。并得等流亦爾。又此菩薩於諸地中所治対治応修善巧。於地壊成応修善巧。於地得修応修善巧。於地支清浄応修善巧。於地地運転応修善巧。於地地安処応修善巧。於地地殊勝応修善巧。於地地得不復退転応修善巧。於諸菩薩地清浄已。乃至転入如来智地応修善巧。唯諸仏子菩薩如是引発諸地行相善巧。始従菩薩初地昇進無有間憩。乃至転入第十智地。以無憩行地智光明証仏智光明。