<<Previous

Ch. 2, § 37

(Japanese Tranl. by S. Tatsuyama:§37)

Next>>

tad yathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaram anuprāpayitukāma ādāv eva mārgaguṇāñ ca mārgavivartadoṣāñ ca mārgasthānāntaraviśeṣāñ ca mārgasthānāntaravivartadoṣāñ ca mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṣayate / sa yāvan mahānagarānuprāptaye kuśalo bhavaty anuccalita eva prathamān mārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyānupūrveṇa mahāsārthena sārdhaṃ yāvan mahānagaram anuprāpnoti na cāṭavīkāntāradoṣaiḥ sārthasya vātmano vāsyopaghātaḥ sampadyate /

猶如仏子明智導師。将護大賈。諸品群衆。度厄難路。得願到国入大城中。所越径路悉暁了之。径路好醜善悪難易。某処殊安某処恐難。重問余路所当興立。所乗車馬諸象大乗。可得通度。而不動傾。第一住地亦復如斯。猶如斯人至大城裏。悉別安処無諸動転。従第一住所立道地。奉如是靡所不達。以大財富無窮之業。等化大衆至入大城。不為穢濁之所見溺。能自為己不危衆賈。

諸仏子。如大商主。多将賈人。欲至大城。応先問道路。退還過咎。在道利害。未発初処。知道宿時。乃至善知到彼城事。能以智慧。思惟籌量。具諸資用。令無所乏。正導人衆。得至大城。於険道中。免諸患難。身及諸人。皆無憂悩。

如大商主。多将賈人。欲至大城。先問道路。退還過咎在道利害。未発初処。知道宿時。乃至善知到彼城事。能以智慧。思惟籌量。具諸資用。令無所乏。正導人衆。得至大城。於険道中。免諸患難。身及衆人。皆無憂悩。

仏子。譬如商主。善知方便。欲将諸商人。往詣大城。未発之時。先問道中。功徳過失。及住止之処。安危可不。然後具道資糧。作所応作。仏子。彼大商主。雖未発足。能知道中。所有一切。安危之事。善以智慧。籌量観察。備其所須。令無乏少。将諸商衆。乃至安隠。到彼大城。身及衆人。悉免憂患。

唯諸仏子。譬如黠慧善巧商主。将欲率領諸大商侶往詣大城。先未発時訪求請問道中勝利。及於道中退転過失道処。中間勝利差別道処。中間退転過失於道資糧作所応作。従初道処雖未発足而善了知。如是乃能到彼大城。此大商主善以如是智慧籌量具大資縁。与大商侶度険曠野。身及商侶悉免憂患。乃至安隠到彼大城。