<<Previous

Ch. 2, § 38

(Japanese Tranl. by S. Tatsuyama:§38)

Next>>

evam eva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṃ bodhisattvabhūmau sthito bhavati / tadā bhūmipakṣapratipakṣakuśalaś ca bhavati bhūmisaṃvartavivartakuśalaś ca bhūmyākāraniṣyandakuśalaś ca bhūmipratilambhavibhāvanākuśalaś ca bhūmyaṅgapariśodhanakuśalaś ca bhūmer bhūmisaṃkramaṇakuśalaś ca bhūmibhūmivyavasthānakuśalaś ca bhūmibhūmiviśeṣajñānakuśalaś ca bhūmibhūmipratilambhāpratyudāvartyakuśalaś ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaś ca bhavati /

如是仏子。菩薩猶如明智導師。以能得住第一道地。暁了諸地。厳浄修治一切道地。至於十住解暢菩薩一切道地。入如来慧。

諸仏子。菩薩摩訶薩。亦復如是。住初地。而善知諸地逆順法。乃至善知浄一切菩薩清浄地法。善知入如来智地

菩薩摩訶薩亦復如是。住於初地。而善知諸地対治法。乃至善知一切菩薩浄地法。入如来智地。

仏子。菩薩商主。亦復如是。住於初地。善知諸地障対治。乃至善知一切菩薩地清浄。転入如来地。

唯諸仏子菩薩善巧大智商主亦復如是。若住初地於諸地中所治対治得成善巧。於地行相等流之中得成善巧。於地得修得成善巧。於地支清浄得成善巧。於地地運転得成善巧。於地地安処得成善巧。於地地殊勝得成善巧。於地地得不復退転得成善巧。諸菩薩地得清浄已。乃至入於如来智地得成善巧。