<<Previous

Ch. 2, § 39

(Japanese Tranl. by S. Tatsuyama:§39)

Next>>

tadā bodhisattvo mahāpuṇyasambhārapathyodanasusaṃgṛhīto jñānasambhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaram anuprāpayitukāma ādāv eva bhūmimārgaguṇāñ ca bhūmimārgavivartadoṣāñ ca bhūmimārgasthānāntaraviśeṣāñ ca bhūmimārgasthānāntaravivartadoṣāñ ca mahāpuṇyajñānasambhārapathyadanakriyākāryatāṃ ca parimārgate parigaveṣate buddhānāṃ bhagavatāṃ bodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśāt / sa yāvat sarvajñatāmahānagarānuprāptikuśalo bhavaty anuccalita eva prathamān mārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpuṇyajñānasambhārapathyadanasamṛddhyā mahāntaṃ sattvasārthaṃ yathā paripācitaṃ saṃsārāṭavīkāntāradurgād atikramya yāvat sarvajñatāmahānagaram anuprāpayati na saṃsārāṭavīkāntāradoṣaiḥ sattvasārthasya vātmano vāsyopaghātaḥ sampadyate /

摂取菩薩無極福慶積徳之業。累于聖慧。所作已辦。為衆大導応意開化。使越生死往返大難無窮曠野飢渇苦患。則以通達。入一切智無極法城。

爾時菩薩。集大福徳智慧資糧。為衆生商主。随宜教化。令出生死険難悪処。示安隠道。乃至令住薩婆若智慧大城。無諸衰悩。

爾時菩薩集大福徳智慧資糧為衆生商主。随宜教化。令出生死険難悪処。示安隠道。乃至令住薩婆若智慧大城。無諸衰悩。

然後乃具福智資糧。将一切衆生。経生死曠野険難之処。安隠得至薩婆若城。身及衆生。不経患難。

是時菩薩。善受広大殊勝福徳聖道資糧。及善決択智慧資糧。将欲率領無量有情諸大商侶。往詣一切智智大城。先未発時。応従諸仏及諸菩薩善知識所。訪求請問諸菩薩地聖道功徳。及従此道退転過失。於道処間勝利差別。於道処間退転過失。広大福智聖道資糧作所応作。従初道処。雖未勝進而善了知。如是乃能到於一切智智大城。此以如是智慧籌量。具大福慧聖道資糧。将已成就無量有情。諸大商侶経過生死曠野険道。自身及彼有情商侶悉免憂患。乃至安隠到於一切智智大城。