<<Previous

Ch. 2, § 40

(Japanese Tranl. by S. Tatsuyama:§40)

Next>>

tasmāt tarhi bhavanto jinaputrā bodhisattvenāparikhinnena bhūmiparikarmaviśeṣābhiyuktena bhavitavyam / ayaṃ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmer mukhapraveśaḥ samāsato nirdiśya

是故仏子。菩薩大士。以無惓心。常修精進。致於殊特厳浄道地。是為仏子名曰菩薩大士悦予第一住地入于道門演普等教。

是故諸仏子。菩薩摩訶薩。常応心不疲惓勤修諸地本行。乃至善知入如来智地。諸仏子。是名略説菩薩摩訶薩。入歓喜地門。広説則有無量百千万億阿僧祇事。

是故菩薩常応心不疲倦。勤修諸地本行。乃至善知入如来智地。諸仏子。是名略説菩薩入歓喜地。広説則有無量百千万億阿僧祇事。

是故菩薩。常応匪懈。勤修諸地。殊勝浄業。乃至趣入如来智地。仏子。是名略説。菩薩摩訶薩。入菩薩初地門。広説則有無量無辺百千阿僧祇差別事

唯諸仏子是故菩薩。応無厭倦修行諸地瑩飾差別。唯諸仏子。是名略説菩提薩埵極喜初地趣入之門。