<<Previous

Ch. 2, § 41

(Japanese Tranl. by S. Tatsuyama:§41)

Next>>

yo 'syāṃ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdho dharmānurakṣī kṛtī prabhuḥ sattvān mahātyāgena saṃgrahītukuśalaḥ sattvānāṃ mātsaryamalavinivṛttaye 'paryanto mahātyāgārambhaiḥ / yac ca kiñcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā / tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

菩薩住此。所遊天下。国土処所。得大威豪将護道法。以大恵施済于衆生。以善功徳消除貪嫉。退其垢穢宣無窮施。所興徳本施救衆乏。諸可珍愛。割情済衆。行四恩義。恵施仁愛。利人等利一切救済。合聚黎庶心不捨仏。思法聖衆惟菩薩業。志菩薩行諸度無極十住之地。念於十力。四無所畏。十八不共。諸仏之法。至悉具足一切智矣。以是徳致一切至尊無極豪相。為最為上為無疇匹。為無等侶。開導宣化。顕示衆人。成一切智。将済危厄。

菩薩摩訶薩。住在此地。多作閻浮提王。豪貴自在。常護正法。能以布施。摂取衆生。善除衆生慳貪之垢。常行大施。而不窮匱所作善業。若布施若愛語。若利益若同事。是諸福徳。皆不離念仏。不離念法。不離念諸菩薩摩訶薩伴。不離念諸菩薩所行道。不離念諸波羅蜜。不離念十地。不離念諸力無畏不共法。乃至不離念具足一切種智。常生是心。我当於一切衆生之中。為首為勝。為大為妙。為上為無上。為導為将。為師為尊。乃至於一切衆生中。為依止者。

菩薩住歓喜地。多作閻浮提王。豪貴自在。常護正法。能以大施摂取衆生。善除衆生慳貪之垢。常行大施。而無窮尽。所作善業。布施。愛語。利益。同事。是諸福徳。皆不離念仏。不離念法。不離念諸同行菩薩。不離念菩薩所行道。不離念諸波羅蜜。不離念十地。不離念諸力。無畏。不共法。乃至不離念具足一切種智。常生是心。我当於一切衆生中。為首。為勝。為大。為妙。為上。為無上。為導。為将。為帥。為尊。乃至於一切衆生中。為依止者。

仏子菩薩摩訶薩。住此初地。多作閻浮提王。豪貴自在。常護正法。能以大施。摂取衆生。善除衆生。慳貪之垢。常行大施。無有窮尽。布施愛語利益同事。如是一切諸所作業。皆不離念仏。不離念法。不離念僧。不離念同行菩薩。不離念菩薩行。不離念諸波羅蜜。不離念諸地。不離念力。不離念無畏。不離念不共仏法。乃至不離念具足一切種一切智智。復作是念。我当於一切衆生中。為首為勝。為殊勝。為妙為微妙。為上為無上。為導為将為帥。乃至為一切智智依止者。

住於此者生処多作贍部洲王得大自在。常護正法能以大施摂取有情。善巧能令諸余有情遠離慳垢。常行大施無有窮尽。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意無所畏作意不共仏法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智。所依止処。