<<Previous

Ch. 14, § 2

Next>>

samanantarabhāṣitā[ś] ca khalu punar bhagavatā tathāgatena iyaṃ vāk atha tāvaṃ caiva sarvāva(ṃ)to 'yaṃ saho lokadhātuḥ samantena iyaṃ mahāpṛthivī sphuṭitā saṃsphaṭitā prasphuṭitā tebhiś ca sphauṭāntarebhyau ba(hū)ni bodhisatvakauṭinayutaśatasahasrāṇi utkasanti suvarṇavarṇebhiḥ (kā)yebhi(r dvā)tr(iṃ)śadbhir mahāpuruṣalakṣaṇebhiḥ samanvāgatā ye imasyāṃ mahāpṛthivyā(ṃ) heṣṭa-m-ākāśadhātuparigrrahe viharanti imām eva sahe lokadhātum upari (ni)śṛtya te bodhisatvā idam evarūpaṃ bhagavataḥ śabdaṃ śrutvā te tataḥ pṛthivyā heṣṭimaṃ bhūmitalaṃ nirbinditvā abhyudgacchinsu; ekaikaś ca bodhisatvāḥ ṣaṣṭigaṃgānadīvālukāsamābodhisatvakoṭinayutaśatasahasraparivāro gaṇino mahāgaṇinaḥ gaṇācāryā(s tā)dṛśānāṃ bodhisatvānāṃ mahāsatvānāṃ (mahāparivārāṇāṃ gaṇanīnāṃ mahāgaṇanīnāṃ gaṇācāryāṇāṃ) ṣa(ṣṭ)igaṃgānadīvālukāsamāni bodhisatvakoṭinayu(taśa)tasahasrāṇi bhūmitale nir(bhind)itvā utkasanti: kaḥ punar vādaḥ pañcāśadgaṃgā[gā]nadīvālukāsamānā(ṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānāṃ kaḥ punar vādaś ca)tvāriṅśadgaṃgānadīvālukā(samānāṃ bodhisatvasahasraparivārāṇāṃ bo)dh(i)satv(ānā)m kaḥ punar vādas tṛṃśadgaṃgānadīvā(lukāsamānāṃ bodhisatvasahasra)parivārāṇā(ṃ) bo(dhisa)tvānām kaḥ punar vādo viṅśadga(ṃ)gā(na)dīvā(lukāsamānāṃ bodhisa)tvasahasraparivārāṇā(ṃ bo)dhisatvānām kaḥ punar vādo daśa[d]gaṃgānadīvālukāsamānā(ṃ) bodhisatvasahasraparivārāṇā(ṃ) bodhisatvā(nā)m kaḥ punar vādaḥ paṃca[d]gaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇā(ṃ) bodhisatvānām kaḥ punar vādaś catvārogaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisa(tvānām)kaḥ punar vādas traya[ṃ]gaṃgānadīvālukāsamānāṃ bodhisatvāsahasraparivārāṇāṃ bodhisatvā(nā) m kaḥ punar vādo duvogaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvā(nā)m kaḥ punar vāda ekagaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārā[ṃ]ṇāṃ bodhi(sa)tvānām kaḥ punar upāyo 'rdhagaṃgānadī(vālukāsamānāṃ) bodhisatvasahasraparivārā(ṇāṃ)
bodhisatvānām kaḥ punar upāyaś caturbhā(gagaṃgānadīvālukāsamānāṃ bodhisatva)sahasraparivārā(ṇāṃ)
bodhisatvānām kaḥ punar upāya(ḥ) ṣa(ḍbh)i(gagaṃgānadīvālukāsamānāṃ bodhisatvasahasra)parivār(āṇ)āṃ (bodhi)satvānām kaḥ punar upāyo 'ṣ(ṭ)a(bhāgagaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānām) kaḥ punar upāyo daśabhāga(ḥ) v(iṃ)śa(dbhāgaḥ triṃśadbhāgaḥ catvāriṃśadbhāgaḥ paṃcāśadbhā)ga śata(bhā)gaḥ sahasrabhāgaḥ śatasahasrabhāga(ḥ koṭibhāgaḥ koṭiśatabhāgaḥ koṭisahasrabh)āgaḥ koṭi(śa)tasahasrabhāga; (koṭinayutaśatasahasra(bhāgaḥ) ko)ṭ(i)nayutabhāga; koṭinayutaśatabhāgaḥ koṭinayutasahasrabhāga; koṭinayutaśata(saha)srabhāgaḥ gaṃgānadīvālukasamānāṃ bodhisatvasahasraparivārāṇ(āṃ) bodhisatvānāṃ kaḥ punar upāyo bahukoṭibhāgo gaṃgānadīvālukasa(mā)nāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānāṃ bahukoṭiśatabhāga; ba(huko)ṭisahasrabhā(gaḥ) bahukoṭiśatasahasrabhāgaḥ (bahu)koṭinayutabhāgaḥ bahukoṭinayuta(śata)bhāgaḥ bahukoṭinayutasahasrabhāgaḥ bahukoṭinayutaśatasahasrabhāgaḥ (gaṃgā)nadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānāṃ mahāsatvānām kaḥ punar upāya(ḥ) koṭinayutaśatasahasraparivārāṇāṃ bo(dhi)satvānāṃ (koṭinayutasahasraparivārāṇāṃ)koṭinayutaśataparivārāṇāṃ koṭina(yuta)parivārāṇāṃ koṭi(śa)tasahasraparivārāṇāṃ koṭisa(hasraparivārāṇāṃ koṭiśatapa)rivārāṇāṃ koṭiparivārāṇāṃ bodhisa(tvānām kaḥ punar upāyaḥ śatasahasraparivārāṇāṃ sahasra)parivārāṇāṃ pañcaśataś catuśśatas triśata(ḥ dviśataḥ śataḥ paṃcāśac catvāriṃśat triṃśad viṃ)śa(d) daśa pañca catvāri trīṇi dve ekaḥ kaḥ punar upā(yaḥ aparivārāṇāṃ bodhi)satvānāṃ mahāsatvānāṃ kaḥ punar vāda: ekavihārīṇāṃ bodhisatvānāṃ mahāsatvānāṃ na teṣā(ṃ) bodhisatvānāṃ saṃkhyā 'sti gaṇanā vā upamā vā upaniṣā vā upanidarśanaṃ vā nopalabhyate; ye bodhisatvā itaḥ sahāyā lokadhāto(r) heṣṭimaṃ dharaṇitalaṃ nirbhinditvā dharaṇivivarāntarebhya unmajjaṃti; te unmajyonmajya yena sa mahāratnastūpo vaihā(yas)e 'ntarīkṣe sthitaḥ yatra sa ca bhagavān prabhūtaratnas tathāgato 'rhān samyaksaṃbu(ddhaḥ pa)rinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane ni[ṣ]ṣaṇṇas tenopasaṃkrramaṃti sma; upasaṃkrramitvā cobhayayos tayos tathāgatayor arhatoḥ samyaksaṃbuddhayo(ḥ) pādau śiraubhir vadditvā sarve ca te bhagavata(ḥ) śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasy' ātmanīyakā(n) nirmitakā(ṃ)s tathāgatavigrrahā(ṃ) vanditvā namaskṛtvā ye te samantato daśasu dikṣu anyonyebhyo lokadhātubhyaḥ sannipatitā nā(nā)ratnavṛkṣa(mūleṣu nānāsiṃhāsan)eṣu niṣaṇṇās teṣāṃ
sarveṣā(ṃ) tathāgatānāṃ pāda (śirasā vanditva anekaśa)ta[ane(ka)][śata]sahasrakṛtvaṃ ca te[ṣāṃ] tathāga(tān arhataḥ samyaksaṃbuddhāṃ) pradakṣiṇīkṛtvā nānāprakārebhiś ca bodhisatvastavebh(is te tathāgatān abhistavitvā) tatra caivāntarīkṣe ekānte hy asthāsur aṃjalī(ṃ) pragṛhya bhagavantaṃ śākyamuniṃ tathāgatam arhaṃtaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddhām abhimukhā namasyamānā; tiṣṭhaṃti sma

samanantarabhāṣitā ceyaṃ bhāṣitā vāg āthaiyaṃ sahālokadhātuḥ samantā(t) sphuṭitā visphuṭitā tebhyaś ca sphuṭāntarebhyo bahūni bodhisatvakoṭīniyutasatasahasrāṇi uttiṣṭhanti sma / suva(r)ṇṇavarṇṇai(ḥ) kāyair dvātriṃsanmahāpuruṣalakṣaṇaiḥ samanvāgatā [r]ye 'syāṃ mahāpṛthivyām adhaḥ ākāsadhātau viharanti sma / imām eva sahāṃ lokadhātau niśritya te khalv idam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā: yeṣām ekaiko bodhisatvaḥ ṣaṣṭhigaṅgānadīvālikopamābodhisatvaparivāro gaṇī mahāgaṇī gaṇācāryas tādṛsānāṃ bodhisatvānāṃ mahāsatvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭhy eva gaṅgānadīvālikāsamāni bodhisatvakoṭīnayutasatasahasrāṇi ye ita(ḥ) sahā(yā) lokadhātor dharaṇivivarebhyaḥ samunmajjante sma / kaḥ punar vādaḥ pañcāśagaṅgānadīvālikopamābodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ puna(r) vādaś catvāriṅśagaṅgānadīvālikopamabodhisatvaparivārāṇām bodhisatvānām mahāsatvānāṃ / kaḥ punar vādas triṃśatāṃ gaṃgānadīvāli(kā)samabodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ punar vādo viṅśadgaṅgānadīvālikopamābodhisatvaparivārāṇāṃ bodhisatvānām mahāsatvānāṃ kaḥ punar vādo daśagaṅgānadīvālikopamabodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ pu(na)r vādaḥ pañca catvāras trayo dvayaḥ kaḥ punar vāda-r-ekagaṅ-gānadīvālikopamabodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānām / kaḥ punar vādo arddhagaṅgānadī-vālikopamabodhisatvaparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ puna(r) vāda[ḥ]ś caturbhāgaḥ ṣaṭbhāgaḥ śatabhāgaḥ sahasrabhāgaḥ satasahasrabhāgaḥ koṭībhāgaḥ koṭīśatabhāgaḥ koṭīsahasrabhāgaḥ koṭīśatasahasrabhāgaḥ koṭīnayutaśatasahasrabhāgaḥ gaṅgānadīvālikopamabodhisatvāparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādo bahubodhisatvakoṭīnayutasatasahasrabodhisatvaparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ puna(r) vādaḥ śatasahasraparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ pañcabodhisatvaśataparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ punar vādaś catussatatri[ṅ]śatadviśata(ṃ) kaḥ punar vādaḥ śataparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ pañcāśadbodhisatvaparivārāṇām bodhisatvānām mahāsatvānāṃ // peyālaṃ // kaḥ punar vādaś catvāriṅśad dvātriṅśat triṅśad viṃśati daśa pañca catvāras trayaḥ kaḥ punar vāda ātmadvitīyānāṃ bodhisatvānāṃ mahāsatvānām / kaḥ punar vādo aparivārāṇām ekavihāriṇāṃ bodhisatvānām mahāsatvānāṃ / na teṣāṃ saṃkhyā vā gaṇanā vā aupamyopaniśā[dhā] vopalabhyate / ya iha sahā(yāṃ) lokadhāto dharaṇivivarebhyo bodhisatvā[r] mahāsatvāḥ samunmajj[y]ante sma // te conma(j)jyonmajjya yena mahāratnastū-pā vaihāyasam antarīkṣa sthito yasmin sa bhagavān prabhūtaratnas tathāgataḥ parinirvṛto bhagavatā śākyamuninā sārddhaṃ siṃhāsananiṣaṇṇas tenopasaṃkrāmaṃti sma / upasaṃkramya cobhayos tathāgatayor arhantayoḥ samyaksaṃbuddhayoḥ pādau śirasā vanditvā sarvāṃś ca tān bhagavataḥ śākyamunes tathāgatasy' ātmīyān nirmitān tathāgatavigrahān ye te samantena daśasu dikṣv anyonyāsu lokadhātuṣu sannipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tāṃ sarvān abhivandya namastṛtya cānekaśatasahasrakṛtvas tathāgatān arhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtvā nānākārair bodhisatvastavair abhiṣṭutvaikānte tasthur añjalīḥ pragṛhya bhagavantaṃ śākyamunin tathāgatam arhantaṃ samyaksaṃbuddham abhimukhaṃ namaskurvanta bhagavantañ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃm abhisaṃmukhan namaskurvanti sma /

samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahālokadhātuḥ samantāt sphuṭitā visphuṭitābhūt | tebhyaś ca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇy uttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ | ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti smemām eva sahāṃ lokadhātuṃ niśritya te khalv imam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitāḥ | yeṣām ekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ | tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ya itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma | kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaś catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaś atasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaś catuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vāda ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ pañcāśabdobodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | peyālam | kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām | na teṣāṃ saṃkhyā vā gaṇanā vopamā vopaniṣadvopalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma | te conmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnas tathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma | upasaṃkramya cobhayayos tathāgatayor arhatoḥ samyaksaṃbuddhayoḥ pādau śirobhir vanditvā sarvāṃś ca tān bhagavataḥ śākyamunes tathāgatasyātmīyān nirmitāṃs tathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitāḥ nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ | tān sarvān abhivandya namaskṛtya cānekaśatasahasrakṛtvas tāṃs tathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutyaikānte tasthur añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma ||

仏説是時。娑婆世界三千大千国土地皆震裂。而於其中有無量千万億菩薩摩訶薩同時*踊出。是諸菩薩身皆金色。三十二相無量光明。先尽在此娑婆世界之下此界虚空中住。是諸菩薩聞釈迦牟尼仏所説音声従下発来。一一菩薩。皆是大衆唱導之首。各将六万恒河沙眷属。況将五万四万三万二万一万恒河沙等眷属者。況復乃至一恒河沙半恒河沙四分之一。乃至千万億那由他分之一。況復千万億那由他眷属。況復億万眷属。況復千万百万乃至一万。況復一千一百乃至一十。況復将五四三二一弟子者。況復単己楽遠離行。如是等比。無量無辺算数譬喩所不能知。是諸菩薩従地出已。各詣虚空七宝妙塔多宝如来釈迦牟尼仏所。到已向二世尊頭面礼足。及至諸宝樹下師子座上仏所。亦皆作礼右繞三匝合掌恭敬。

時此仏界周普無数億百千姟諸菩薩衆自然雲集。顔貌殊妙紫磨金色三十二相厳荘其身。在於地下摂護土界。人民道行倚斯忍界。聞仏顕揚法華音声従地踊出。一一菩薩。与六十億江河沙等諸菩薩倶。営従相随一心一行。無有差別。或半江河沙百千菩薩来者。或四十分江河沙。或五十分江河沙。或百分江河沙。或五百分江河沙。或千分江河沙。或百千分。或億百千分江河沙等菩薩。各各朋党相随来。或復無央数億百千菩薩眷属而来至者。或有二百人同行修菩薩道。或有百千各有眷属。或有千眷属。或五百眷属。或四百眷属。或三百眷属。或二百眷属。或百眷属。或五十眷属。或四十眷属。或三十眷属。或二十眷属。或十眷属。或五眷属。或四眷属。或三眷属。或二眷属。或一眷属。或独而至。不可称限。其数難喩従地*踊出。或従上下。或四方来。至忍世界悉住空中。見于滅度多宝世尊能仁大聖。各処七宝樹下坐師子床。尋稽首礼二如来至真等正覚。右繞三匝却住一面。