<<Previous

Ch. 14, § 3

Next>>

tena ca khalu punaḥ samayena teṣāṃ bodhisatvānāṃ pṛthivīvivarāntarebhya unmajjaṃtānāṃ tāṃś ca tathāgatān vaṃdaṃtānāṃ namaskurva(ntā)nāṃ pradakṣiṇīkurva(ṃ)tānāṃ nānāprakārebhiś ca bodhisatvastavebhir abhistavaṃtā(nāṃ) paripūrṇāḥ pañcāśad a[śada]bhyantarakalpā gacchaṃti sma; pañcāśad abhyantarakalpān bhagavāñ cchākyamunis tathāgato 'rhān samyaksaṃbuddhas tuṣṇībhāvenāsthāsīt tāś ca sarvāvantyaś catasraḥ
pariṣadaḥ tān paripūrṇa(ṃ) pañcāśad abhyantarakalpāṃs tuṣṇībhāvenāvasthitā babhūvaḥ
atha khalu bhagavāñ cchākyamunis tathāgato 'rhān samyaksaṃbuddhas tathārūpam ṛddhyabhisaṃskāram abhisaṃskārṣīt ta[dya]thārūpeṇar(d)dh(y)abhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ pariṣadas tam evaika(ṃ): paśc(ādbhaktaṃ saṃjānante sma) sarvāvantaṃ saho lokadhātuḥ lokadhātuśatasahasrā(kāśaparigṛhīto bodhisatvair mahāsatvaiḥ) paripūrṇaḥsaṃdṛśyate sma tasya khalu punar ma(hatyā bodhisatvapariṣāyā mahato bo)dhisatvarāśeś catvāro bodhisatvā mahāsatvā(ḥ) pramukhā (babhūvuḥ tad yathā viśiṣṭacā)ritro nāma bodhisatvo mahāsatvaḥ anantacāritraś ca nāma bodhisatvo mahāsatvaḥ viśuddhacāritraś ca nāma bodhisatvo mahāsatvoḥ pratiṣṭhitacāritraś ca nāma bodhisatvo mahāsatvaḥ ime catvāro bodhisatvā mahāsatvās (tasya mahato bodhisatvagaṇasya) tasya mahato bodhisatvarāśe(ḥ) pramukhā
babhūvuḥ atha khalu te catvāro bodhisatvā mahāsatvās tasya mahato bodhisatvaga(ṇa)sya tasya mahato bodhisatvarāśer agrrataḥ sthitvā bhagavato 'bhimukhā bhagavantam avalo-(ka)yamāna daśanakha-m-aṃjalīṃ pragṛhya bhagavantam etad avocuḥ kācid bhagavato 'lpabādhatā mandagailānyatā sukhasparśavihāratā kaccit te bhagavan satvā(ḥ) svākāra(ḥ) suvijñapakā; suveneyā; su(vi)śodhakā; mā haiva ete satvā bhagavataḥ khedam utpādayaṃti viśodhīyamāṇā

tena khalu punaḥ samayena teṣāṃ bodhisatvānāṃ pṛthivīvivarebhya unmajjyatāṃ[s] tathāgatāṃś ca vandatān nānāprakārair bodhisatvastavai(r abhi)ṣṭuvatā(ṃ) paripūrṇṇāḥ pañcāsad antarakalpā gacchanti / tā(ṃ)ś ca pañcāsad antarakalpāṃ bhagavān sākyamunis tūṣṇīm abhūt / tāś catasraḥ parṣadaḥ / tān[y] eva pañcāśad antarakalpā(ṃ)s tūṣṇībhāvenāvasthitā abhūvan / atha khalu bhagavāns tathārūpāṃ ṛ(d)dhyibhi(saṃ)skārām abhi(saṃ)skarot / yathārūpeṇār(d)dhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadaḥ tam evaikaṃ paścādbhaktaṃ sañjā-nanti sma / imāñ ca sahāṃ lokadhātūṃ lokadhātusatasahasrakāsaparigṛhītān bodhisatvāparipūrṇṇām adrākṣuḥ / tasya khalu punar mahābodhisatvagaṇasya mahābodhisatvarāseḥ / catvāro bodhisatvā mahāsatvā ye pramukhā abhūvan / tad yathā viśiṣṭacāritraś ca nāma bodhisatvo mahāsatvaḥ / anantacāritraś ca nāma bodhisatvo mahāsatvaḥ / viśuddhacāritraś ca nāma bodhisatvo mahāsatvaḥ / supratiṣṭhitacā(ri)traś ca nāma bodhisatvo mahāsatvaḥ / ime catvāro bodhisatvā tasya mahato bodhisatvagaṇasya mahato bodhisatva[gaṇa]rāseḥ pramukhā abhūvan // atha khalu catvāro bodhisatvā mahāsatvās tasya mahato bodhisatvagaṇasya mahato bodhisatvarāseḥ /
agrata(ḥ) sthitvā bhagavato 'bhimukham añjalīḥ pragṛhya bhagavantam etad ūcuḥ // kaścid bhagavato 'lpābādhātā mandaglānatā mukhasparśavihāratā ca / kaścid bhagavan satvāḥ svākārāḥ suvijñapakāḥ suvineyāḥ suvisodhakā mā haiva bhagavataḥ khedam utpādayanti /

tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃś ca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma | tāṃś ca pañcāśadantarakalpān sa bhagavāñ śākyamunis tathāgato 'rhan samyaksaṃbuddhastūṣṇīm abhūt tāś catasraḥ parṣadastān eva pañcāśadantarakalpāṃstūṣṇībhāvenāvasthitā abhūvan | atha khalu bhagavāṃs tathārūpamṛddhyabhisaṃskāram akarot yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadas tam evaikaṃ paścād bhaktaṃ saṃjānante smemāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇām adrākṣuḥ | tasya khalu punar mahato bodhisattvagaṇasya mahato bodhisattvarāśeś catvāro bodhisattvā mahāsattvāḥ ye pramukhā abhūvan | tadyathā viśiṣṭacāritraś ca nāma bodhisattvo mahāsattvo 'nantacāritraś ca nāma bodhisattvo mahāsattvo viśuddhacāritraś ca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraś ca nāma bodhisattvo mahāsattvaḥ | ime catvāro bodhisattvā mahāsattvās tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan | atha khalu catvāro bodhisattvā mahāsattvās tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukham añjaliṃ pragṛhya bhagavantam etad ūcuḥ | kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca | kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ mā haiva bhagavataḥ khedam utpādayanti ||

以諸菩薩種種讃法。而以讃歎住在一面。欣楽瞻仰於二世尊。是諸菩薩摩訶薩従初踊出。以諸菩薩種種讃法而讃於仏。如是時間経五十小劫。是時釈迦牟尼仏黙然而坐。及諸四衆亦皆黙然。五十小劫。仏神力故。令諸大衆謂如半日。爾時四衆亦以仏神力故。見諸菩薩遍満無量百千万億国土虚空。是菩薩衆中有四導師。一名上行。二名無辺行。三名浄行。四名安立行。是四菩薩於其衆中。最為上首唱導之師。在大衆前各共合掌。観釈迦牟尼仏。而問訊言。世尊。少病少悩安楽行不。所応度者受教易不。不令世尊生疲労耶。

或有菩薩。以若干品奇妙之*誼。諮嗟二尊讃詠諸仏。従始已来仮使具足。五十中劫不能究暢。能仁世尊為勤苦行。与仏別来亦復如是。四部衆会。等無差特。亦復黙然。爾時世尊。即如色像現其神足。令四部衆悉得普見。又使念知此忍世界。諸菩薩衆於虚空中。各各摂護百千仏土。諸菩薩衆。皆満具足百千仏土。又此大衆。有四菩薩以為元首。其名曰種種行菩薩。無量行菩薩。清浄行菩薩。建立行菩薩。是為四。於無限無量塵数雲集。大会菩薩之上最也。於是四菩薩大士。各与大衆不可思議。部部住立。於世尊前叉手白曰。大聖体尊起居康強。蠲除衆疾所行安耶。群生各各善順律行。処于清涼無衆患乎。此類将無興墜嶮谷。