<<Previous

Ch. 14, § 4

Next>>

atha khalu te catvāro bodhisatvā mahāsatvā bhagavantaṃ gāthābhir adhvabhāṣuḥ

kaccit sukhaṃ viharase lokanātha prabhaṅkara ābādhavipramukto 'si sparśaṃ kāye (t)i ('nāghaka) (1)(=1)

(su-ākār)āś ca satveme suvineyā(ḥ) suśodhakāḥ mā haiva khedaṃ ja(nayanti lokanāthasya bhāṣato) (2)(=2)

atha khalu te catvāro bodhisatvā mahāsatvā bhagavantam ābhyām gāthābhyāṃm adhyabhāṣanta /

kaccit sukhaṃ viharasi / lokanatho prabhaṅkara: ābādhavipramukto 'si sparśaṃ kāye tavānagha: // 1 //

svākārāś caiva te satvāḥ suvineyāḥ susodhakāḥ / mā haiva khedañ janayanti lokanāthasya bhāṣata iti // 2 //

atha khalu te catvāro bodhisattvā mahāsattvā bhagavantām ābhyāṃ gāthābhyām adhyabhāṣanta -

kaccit sukhaṃ viharasi lokanātha prabhaṃkara /
ābādhavipramukto 'si sparśaḥ kāye tavānagha // saddhp_14.1 //

svākārāś caiva te sattvāḥ suvineyāḥ suśodhakāḥ /
mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ // saddhp_14.2 //

爾時四大菩薩。而説偈言

世尊安楽 少病少悩 教化衆生 
得無疲惓 又諸衆生 受化易不 
不令世尊 生疲労耶

時四菩薩大士。以偈讃曰

世雄闡光*曜 所行康強耶 
救脱現在者 衆行無患難 
衆生善因室 決受諦清浄 
得無起疲厭 寧受世吼命