<<Previous

Ch. 14, § 5

Next>>

atha khalu bhagavāṃs tasya mahato bodhisatvā(gaṇasya mahato bodhisatvarāśeḥ pramu)khā(ṃ)ś catvāro bodhisatvā(ṃ) mahāsatvān etad avocat evam (etat kulaputrā eva)m evat kulaputrāḥ sukhaṃ sparśa(ṃ) viharāmy alpābādhau mandagailānyaḥ svākāraś ca mam(ai)te satvāḥ suvijñapakā(ḥ)
suvaineyāḥ suśodhakāḥ na ca me te khedaṃ janayaṃti; viśodhīyamānās tat kasya heto(r) mayā caiva hy ete kulaputrāḥ satvā(ḥ) pūrvakāsu jātiṣu pūrvakeṣu ca samyaksaṃbuddheṣu kṛtaparikarmāṇas tadā caiva te kulaputrā mama śrāvakā ekabu(ddha)j(ñ)ānam iti mam' ākhyātam ājāna(ṃ)ti darśanād eva ete kulaputrā; satvāḥ śra-(va)ṇād eva ca mamādhimucyanti; ekabuddhajñānam ity ākhyātam ājānanti; buddhyaṃty avataraṃty acagāhaṃti; udgṛhṇanti; ye 'pi te śrāvakabhūmau kṛtaparikarmāṇau babhūvuḥ
te 'pi mayaitarhi buddhajñāne avatāritā; sa(ṃ)śrāvitāś ca paramārthaṃ

atha khalu bhagavāṃs tasya mahato bodhisatvagaṇasya mahato bodhisatvarāseḥ pramukhānś catvāro bodhisatvān etad avocat // evam etat kulaputrāḥ sukhaṃ sparśam viharāmi / alpābādho mandaglānyaḥ svākārāś ca mama te satvāḥ suvijñapakāḥ suvineyāḥ suvisodhakāḥ / na ca me khedañ janayanti visodhyamānāḥ // tat kasya hetor mamaiṣa hy ete kulaputrāḥ satvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇo darśanād eva hi kulaputrā(ḥ) śravaṇāc ca mamādhimucyante / buddhajñānam avataranty avagāhanti / anyatra ye śrāvakabhūmau kṛtaparijayā abhūvan / te 'pi ca mamai tarhi buddhajñānam avataritāḥ saṃśrāvitāś ca paramārthe //

atha khalu bhagavāṃs tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃś caturo bodhisattvān mahāsattvān etad avocat | evam etat kulaputrā evam etat | sukhasaṃsparśavihāro 'smy alpābādho mandaglānaḥ svākārāś ca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakā na ca me khedaṃ janayanti viśodhyamānāḥ | tat kasya hetoḥ | mamaiva hy ete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇo darśanād eva hi kulaputrāḥ śravaṇāc ca mamādhimucyante buddhajñānam avataranty avagāhante | yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaivaitarhi buddhadharmajñānam avatāritā saṃśrāvitāś ca paramārtham ||

爾時世尊於菩薩大衆中。而作是言。如是如是。諸善男子。如来安楽少病少悩。諸衆生等易可化度。無有疲労。所以者何。是諸衆生。世世已来常受我化。亦於過去諸仏。供養尊重種諸善根。此諸衆生。始見我身聞我所説。即皆信受入如来慧。除先修習学小乗者。如是之人。我今亦令得聞是経入於仏慧。

爾時世尊告衆大会諸菩薩曰。諸族姓子。仏所行安無疾無患。衆庶各各悉受律行。善学道教不敢興厭。欲至厳浄。所以者何。斯之品類。乃於往古諸平等覚。各各作行。是諸声聞。信楽吾教入于仏慧。又各各異三乗学者。住声聞乗。我悉立志入仏大慧。