<<Previous

Ch. 14, § 6

Next>>

atha khalu te bodhisatvā ime gāthā babhāṣu(ḥ) //

sādhu sādhu mahāvīra anumodāma te vayaṃ
yat te su(ā)kārā; satvā(ḥ) suvineyāḥ suśodhakāḥ (1)(=3)

yaś cemaṃ jñāna gaṃbhīraṃ śṛṇvaṃti tava nāyaka: śrutvā caivādhi(mucyanti otaranti pu)naḥ punaḥ 2(=4)

atha khalu te bodhisatvā mahāsatvās tasyām velāyām imā gāthā abhāṣante sma //

sādhu sādhu mahāvīra anumodāmahe vayaṃ /
svākārā yena te satvāḥ suvineyāḥ susodhakāḥ // 3 //

ye cemaṃ jñāna gambhīram śṛṇvanti tava nāyakā: /
śrutvā ca adhimucyante otaranti vināyaka iti // 4 //

atha khalu te bodhisattvā mahāsattvās tasyāṃ velāyām ime gāthe abhāṣanta -

sādhu sādhu mahāvīra anumodāmahe vayam /
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ // saddhp_14.3 //

ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka /
śrutvā ca adhimucyante uttaranti ca nāyaka // saddhp_14.4 //

爾時諸大菩薩。而説偈言

善哉善哉 大雄世尊 諸衆生等 
易可化度 能問諸仏 甚深智慧 
聞已信行 我等随喜

時諸菩薩而歎頌曰

善哉快世尊 我等悉勧助 
乃令衆生一 善化微妙律 
欲得聞大聖 教命詢深要 
聴之歓喜信 乃入法供養