<<Previous

Ch. 14, § 7

Next>>

evam ukte bhagavāṃs teṣāṃ tasya mahato (bodhisatvagaṇasya tasya mahato bodhisa)tvarāśeḥ pramukhānāṃ caturṇāṃ bodhisatvā(nāṃ mahāsatvānāṃ sādhukāram adā)s(ī)t sādhu sādhu kulaputrāḥ sādhu khalu punar yuṣmākaṃ kulaputr(ā yad yūyaṃ tathāgatam a)bhinandatha darśanāya vandanāya paryupāsanāya

evam ukte bhagavāns tasya mahato bodhisatvagaṇasya mahato bodhisatvarāseḥ pramukhebhyaḥ caturbhyo bodhisatvebhyo mahāsatvebhyaḥ sādhukāram adāt / sādhu sādhu kulaputrāḥ sādhu khalu punaḥ kulaputrā: ye yūyaṃ tathāgatam abhivandatheti //

evam ukte bhagavāṃs tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaś caturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāram adāt - sādhu sādhu kulaputrā ye yūyaṃ tathāgatam abhinandatheti ||

於時世尊。讃歎上首諸大菩薩。善哉善哉善男子。汝等能於如来発随喜心。

於是世尊。讃大会菩薩曰。善哉善哉。諸族姓子。誠如所云。如来所詔。各随権宜不違本旨。