<<Previous

Ch. 14, § 8

Next>>

tena ca khalu punaḥ samayena maitreyasya bodhisatvasya mahāsatvasyānyeṣāṃ cāṣṭagaṃgānadīvālukasamānāṃ bodhisatvakoṭinayutaśatasahasrāṇāṃm etad abhūt a(dṛ)ṣṭapūrvo 'yam asmābhir evarūpau mahābodhisatvagaṇo mahābodhisatvarāśe(r a)śrutapūrvaś ca yo 'yaṃ pṛthivīvivarāntarebhya
(u)nma(j)jitvā bhagavataḥ purataḥ sthitvā bhagavaṃtaṃ satkurva[n]ti; gurukurva[n]ti mā(na)yati pūjaya[n]ta: bhagavantaṃ pratisaṃmodaya[ṃ]ti: kutaḥ khalv ime bodhisatvā mahāsatvā abhyāgatā: (iti)

tena khalu punaḥ samayena maitreyasya bodhisatvasyānyeṣāñ cāṣṭānāṃ gaṅgānadīvālikopamānāṃ bodhisatvakoṭīnayutasatasahasrāṇām etad abhavat / adṛṣṭapūrvo 'yam asmābhir mahābodhisatvagaṇo mahābodhisatvarāsir aśrutapū(r)vo (yo) 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurva[n]ti gurukurva[n]ti bhagavantam pratisammoda[n]te kutaḥ khalv ime bodhisatvā mahāsatvā abhyāgatā[gatā] iti //

tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasyānyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etad abhavat | adṛṣṭapūrvo 'yam asmābhir mahābodhisattvagaṇo mahābodhisattvarāśir aśrutapūrvaś ca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante | kutaḥ khalv ime bodhisattvā mahāsattvā āgatā it ||

爾時弥勒菩薩。及八千恒河沙諸菩薩衆。皆作是念。我等従昔已来。不見不聞如是大菩薩摩訶薩衆。従地踊出住世尊前。合掌供養問訊如来。

時弥勒大士。及余八億恒沙菩薩倶挙声。而歎頌曰
従古以来 未曽見聞 乃有爾所 
菩薩之衆 従地踊出 住世尊前
供奉帰命 是等儔類 従何来乎