<<Previous

Ch. 14, § 9

Next>>

atha khalu maitreyo bodhisatvo mahāsatva ātmanaś ca saṃśayaprāptas te(ṣāṃ)
cāṣṭagaṃgānadīvālukāsamānāṃ bodhisatvakoṭinayutaśatasahasrāṇāṃ cetasā ceta;prativitarkam ājñāya tasyāṃ velāyām aṃjalī(ṃ) pragṛhya bhagavantaṃ gāthābhigīte[na]naitam arthaṃ paripṛcchī

atha khalu maitreyo bodhisatvo mahāsatva-r-ātmāno vicikitsā(ṃ) kathā(ṃ)kathāṃ viditvā teṣāṃ cāṣṭānāṃ gaṅgānadīvālikopamānām bodhisatvakoṭīnayutasatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya[s] tasyāṃ velāyām añjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitam evārthaṃ paripṛccha[n]ti sma //

atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃ kathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥ parivitarkamājñāya tasyāṃ velāyām añjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitam evārthaṃ paripṛcchati sma -

時弥勒菩薩摩訶薩。知八千恒河沙諸菩薩等心之所念。并欲自決所疑。合掌向仏。

弥勒即知八億*恒沙菩薩心之所念。