<<Previous

Ch. 14, § 10

Next>>

bahūṃ sahasranayutā[ṃ]n koṭayaś ca anantakān apūrvā(ṃ) bodhisa[sa]tvā(nāṃ) ākhyāhi dvipadau(ttama) (1)(=5)

(kuto ete ka)thaṃ vete āgacchanti mahir(d)dhikāḥ mahātma(bhāva rūpeṇa prajñāś ca anantak)āḥ 3(=2)(=6)

smṛti-manta ime sarve prajñavanto ma(harṣiṇaḥ priyadarśanāś ca rūpeṇa) kuta eteṣa āgamaḥ (3)(=7)

ekaikasya ca lokendrra bodhisatvasya (vijñunaḥ aprameyo) parivāro yatha (gaṃgāya vālikāḥ) (4)(=8)

gaṃgāvālikāsamā ṣaṣṭi(ḥ) paripūrṇā yaśastinaḥ parivāro bodhisatvasya sarve bodhāya prāsthitā; (5)(=9)

evarūpāṇa vīrāṇāṃ pariṣavantāna tāyinām ṣaṣṭim-eva parivāraḥ pramāṇaṃ gaṃgavālikāḥ 6(=10)

ato bahutarā ye ca parivāro yeṣa nālpakaḥ paṃcāśatī ca gaṃgāyā(ś) catvāriṅśa(c) ca tri(ṃ)śati; (7)(=11)

gaṃgāvālikasa (mā) viṃśa parivāro yeṣa e(t)takāḥ ato bahutarāś cānye yeṣāṃ daśa[ṃ] ca paṃca (ca) 8(=12)

ekaikasya parivāro buddhaputrasya tāyinaḥ kutaitaitādṛśā vīrā āgacchanti vināyakāḥ 9(=13)

catvāri trīṇi dve cāpi ekagaṃgāya yā(t)tikā; vālikā e(t)takā yeṣām anuśikṣāḥ sahāyakāḥ 10(=14)

ato bahutarāś cānye gaṇanā yeṣā tā(t)tikā: kalpakoṭisahasrebhi; na śakyaṃ sarvi paṇḍitum (11)(=15)

ardhagaṃgā tṛbhā(ga)ś ca da(śa)viṃśatibhāgikā; parivāro yeṣa vīrāṇāṃ bodhisatvāna vijñunām (1)2(=16)

ato bahutarāś cānye pramāṇaiṣa na vidyate; e(k)ai(kaṃ gaṇayantena ka)lpakoṭiśatāny api (1)3(=17)

ato bahutarāś cānye pari(vāro yeṣa nālpakaḥ koṭīkoṭī ca koṭī ca) ardhako-ṭī tathaica ca // (14)(=18)

gaṇa(nā)vītivṛttāś ca (anye bhūyo maharṣiṇaḥ bodhisatvā) mahāprajñā(ḥ) sthitāḥ sarve sagoravā(ḥ) 15(=19)

sahasraṃ yeṣa (parivāraḥ śataṃ paṃcāśad e)va ca; gaṇanā nāsti etesāṃ kalpakoṭīśatair api (16)(=20)

viṃśan daśa(ṃ) ca (paṃcaṃ ca) catvāri trīṇi dve tathā: parivāro yeṣa vīrāṇāṃ gaṇanā 'sya na vidyate 17(=21)

caranty ekātmakā anye śānti(ṃ) vinda(ṃ)ti ekakāḥ gaṇanā teṣa naivāsti ye ihādya samāgatā(ḥ) (18)(=22)

gaṃgāvālikāsamān kalpān yadi kaścid gaṇen naraḥ śālākāṃ hasti gṛhṇitvā paryaṃtaṃ naiva so labhet (1)9(=23)

mahātmanā(ṃ) ca (sa)rveṣāṃ vīryavantāna tāyinām bodhisatvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ (20)(=24)

(ke)n(ai)ṣāṃ diśito dharmaḥ kena bodhāya sthāpitāḥ kasya śāsana rocaṃti kasya śāsanakārākā; (21)(=25)

bhitvā pṛthivī(ṃ) cchidreṣu samantena caturdiśaḥ unmajjaṃti mahāprajñā ṛddhimanto vicakṣaṇāḥ (2)2(=26) //

jarjarā lokadhātv eyaṃ samantena kṛtā mune; unmajja(ṃ)tebhir etebhir bodhisatvebhi vijñubhiḥ 23(=27)

na hy ete jātu asmebhir dṛṣṭapūrva kadācina; ākhyāhi tasya kṣetrasya nāma lokavināyaka; (24)(=28)

daśa(d)diśāsu asmebhir aṇyitā smaḥ punaḥ punaḥ na ca dṛ(ṣṭ)ā (ime 'smābhir bo)dhisatvāḥ kadā-cina; 25(=29)

eko 'pi te ji(naputro na jātu dṛṣṭa a)smabhi; // i-me ca sahasā dṛṣṭā ākhyāhi c(aritaṃ mune) (26)(=30)

(bodhisatvasahasrāṇi śa)tā(ni) nayutāni
ca; koṭīsahasrā bahavaḥ kau[t]tūhalasthit(ā ime) (27)(=31)

(taṃ vyākuru ma)hāvīra aprameya
niropadhe; kuta e(ṃ)te ime vīrā bodhisatva viśāradāḥ (28)(=32)

bahū sahasrā nayutā koṭiyo ca anantikā(ḥ) /
apūrvā bodhisatvānām ākhyāhi dvipadottama: // 5 //

bhūto ime katham vā 'pi āgacchanti maharddhikāḥ /
mahātmabhāvā rūpeṇa kuta etesa-m-āgamāḥ // 6 //

dhṛtimantāś c' ime sarve smṛtimantā maharṣayaḥ /
priyadarśanāś ca rūpeṇa kuta etesa-m-āgamaḥ // 7 //

ekaikasya ca lokendra bodhisatvasya vijñano / aprameya(ḥ) parīvāro yathā gaṅgāya vālikāḥ // 8 //

gaṅgāvālikasamā: saṣṭhiṃ paripūrṇṇā yaṣasvinaḥ /
parivāro bodhisatvasya sarve bodhāya prasthitāḥ // 9 //

evaṃrūpāṇi vīrāṇāṃ parya(va)ntāna tāyināṃ /
ṣaṣṭhir eva pramāṇena gaṅgāvālikayā ime: // 10 //

ato bhutarāś cānye parivārair anantakaiḥ /
pañcāśatiś ca gaṅgāyāś catvāriṃśac ca triṃśa ca // 11 //

samā viṃśaś ca gaṅgāyāḥ parivāraiḥ śa tāntakaḥ /
ato bahutarāś cānyai yeṣāṃ daśa ca pañca ca // 12 //

ekaikasya parīvāro buddhaputrasya tāyinaḥ /
kuto 'yam īdṛ[r]śī parṣā āgatā 'dya vināyaka: // 13 //

catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ /
ekaikasya parīvāro ye 'naśikṣī sahāyakāḥ // 14 //

ato bahutarāś cānyai gaṇā yeṣv anantikā /
kalpakoṭīsahasreṣu upametun na śaknuyāt // 15 //

arddhagaṅgā tṛbhāge ca daśaviṃśatibhāgikā /
parivāro 'tha vīrāṇām bodhisatvā-na tāyināṃ // 16 //

ato bahutarāś cānye pramāṇ' eṣān na vidyate /
ekaikaṃ gaṇayantena kalpakoṭīśatair api // 17 //

ato bahutarāś cānye parivārair analpakaiḥ /
koṭīsahasra koṭī ca arddhakoṭī tathaiva ca // 18 //

gaṇanāvītivṛttāś ca anye bhūyo maharṣiṇāṃ /
bodhisatvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ // 19 //

parivārasahasrañ ca śata pañcāsa eva ca /
gaṇanā nāsti eteṣāṃ kalpakoṭīśatair api // 20 //

viṃśad dasa ca pañcāsa catvāri trīṇi dve tathā /
parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate // 21 //

caranty ekātmakā ye ca śāntim vidanti caikakāḥ / gaṇanā teṣa naivāsti ye ihādya samāgatāḥ // 22 //

gaṃgāvālikasamāṃ kalpāṃ gaṇayīta naro yadi /
śalākaṃ gṛhya haste na paryantan naiva so labhet // 23 //

mahātmanā(ṃ) ca sarveṣāṃ vīryavantāna tāyināṃ /
bodhisatvāna vīrāṇāṃ kuta eteṣa sambhavaḥ // 24 //

kenaiṣāṃ deśito dharmaḥ kena bodhāya sthāpitāḥ /
rocanti sāśanaṅ kasya [kasya] śāsanadhārakāḥ // 25 //

bhitvā hi pṛthivī(ṃ) sarvān samantena caturdiśaṃ /
unmajjanti mahāprajñā ṛddhivanto vicakṣaṇāḥ // 26 //

jarjarā lokadhātv eyaṃ samantena kṛtā mune /
unmajjamāner etarhi bodhisatvair viśāradaiḥ // 27 //

na hy ete jātu-r-asmābhiḥ dṛṣṭapūrvā(ḥ) kadācana: /
ākhyāhi tor hi 'sya nāmaṃ lokadhātor vināyaka: // 28 //

daśādiśāyo asmābhir aṇvitāye punaḥ punaḥ //
na ca dṛṣṭā ime 'smābhir bodhisatvā(ḥ) kadācana: // 29 //
dṛṣṭo na jātu-r-asmābhir eko 'pi tanayas tava: /
ime 'dya sahasā dṛṣṭ[v]ā ākhyāhi caritam mune: // 30 //

bodhisatvasahasrāṇi śatāni nayutāni ca /
sarve kautūhalaprāptāḥ paśyanti dvipadottamaṃ // 31 //

vyākuruṣva mahāvīra aprameyā nirodadhe: /
kuta enti ime sūrā bodhisatvā viśāradāḥ // 32 //

bahusahasrā nayutāḥ koṭīyo ca anantakāḥ /
apūrvā bodhisattvānām ākhyāhi dvipadottama // saddhp_14.5 //

kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ /
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ // saddhp_14.6 //

dhṛtimantāś cime sarve smṛtimanto maharṣayaḥ /
priyadarśanāś ca rūpeṇa kuta eteṣa āgamaḥ // saddhp_14.7 //

ekaikasya ca lokendra bodhisattvasya vijñinaḥ /
aprameyaparivāro yathā gaṅgāya vālikāḥ // saddhp_14.8 //

gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ /
parivāro bodhisattvasya sarve bodhāya prasthitāḥ // saddhp_14.9 //

evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām /
ṣaṣṭir eva pramāṇena gaṅgāvālikayā ime // saddhp_14.10 //

ato bahutarāś cānye parivārair anantakaiḥ /
pañcāśatīya gaṅgāya catvāriṃśac ca triṃśati // saddhp_14.11 //

samo viṃśati gaṅgāyā parivāraḥ samantataḥ /
ato bahutarāś cānye yeṣāṃ daśa ca pañca ca // saddhp_14.12 //

ekaikasya parīvāro buddhaputrasya tāyinaḥ /
kuto 'yam īdṛśī parṣadāgatādya vināyaka // saddhp_14.13 //

catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ /
ekaikasya parīvārā ye 'nuśikṣā sahāyakāḥ // saddhp_14.14 //

ato bahutarāś cānye gaṇanā yeṣa tattikā /
kalpakoṭīsahasreṣu upametuṃ na śaknuyāt // saddhp_14.15 //

ardhagaṅgā tribhāgaś ca daśaviṃśatibhāgikaḥ /
parivāro 'tha vīrāṇāṃ bodhisattvāna tāyinām // saddhp_14.16 //

ato bahutarāś cānye pramāṇaiṣāṃ na vidyate /
ekaikaṃ gaṇayantena kalpakoṭīśatair api // saddhp_14.17 //

ato bahutarāś cānye parivārair anantakaiḥ /
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca // saddhp_14.18 //

gaṇanāvyativṛttāś ca anye bhūyo maharṣiṇām /
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ // saddhp_14.19 //

parivārasahasraṃ ca śatapañcāśad eva ca /
gaṇanā nāsti eteṣāṃ kalpakoṭīśatair api // saddhp_14.20 //

viṃśatiddaśa pañcātha catvāri trīṇi dve tathā /
parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate // saddhp_14.21 //

caranty ekātmakā ye ca śāntiṃ vindanti caikakāḥ /
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ // saddhp_14.22 //

gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ /
śalākāṃ gṛhya hastena paryantaṃ naiva so labhet // saddhp_14.23 //

mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām /
bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ // saddhp_14.24 //

kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ /
rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ // saddhp_14.25 //

bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam /
utmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ // saddhp_14.26 //

jarjarā lokadhātveyaṃ samantena kṛtā mune /
unmajjamānair etair hi bodhisattvairviśāradaiḥ // saddhp_14.27 //

na hy ete jātu asmābhir dṛṣṭapūrvāḥ kadācana /
ākhyāhi no tasya nāma lokadhātor vināyaka // saddhp_14.28 //

diśādiśā hi asmābhir añcitāyo punaḥ punaḥ /
na ca dṛṣṭā ime 'smābhir bodhisattvāḥ kadācana // saddhp_14.29 //

dṛṣṭo na jātur asmābhir eko 'pi tanayastava /
ime 'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune // saddhp_14.30 //

bodhisattvasahasrāṇi śatāni nayutāni ca /
sarve kautūhalaprāptāḥ paśyanti dvipadottamam // saddhp_14.31 //

vyākuruṣva mahāvīra aprameya niropadhe /
kuta eti ime śūrā bodhisattvā viśāradaḥ // saddhp_14.32 //

以偈問曰
無量千万億 大衆諸菩薩 
昔所未曽見 願両足尊説 
是従何所来 以何因縁集 
巨身大神通 智慧叵思議 
其志念堅固 有大忍辱力 
衆生所楽見 為従何所来 
一一諸菩薩 所将諸眷属 
其数無有量 如恒河沙等 
或有大菩薩 将六万恒沙 
如是諸大衆 一心求仏道 
是諸大師等 六万恒河沙 
倶来供養仏 及護持是経 
将五万恒沙 其数過於是 
四万及三万 二万至一万 
一千一百等 乃至一恒沙 
半及三四分 億万分之一 
千万那由他 万億諸弟子 
乃至於半億 其数復過上 
百万至一万 一千及一百 
五十与一十 乃至三二一 
単己無眷属 楽於独処者 
倶来至仏所 其数転過上 
如是諸大衆 若人行籌数 
過於恒沙劫 猶不能尽知 
是諸大威徳 精進菩薩衆 
誰為其説法 教化而成就 
従誰初発心 称揚何仏法 
受持行誰経 修習何仏道 
如是諸菩薩 神通大智力 
四方地*震裂 皆従中*踊出 
世尊我昔来 未曽見是事 
願説其所従 国土之名号 
我常遊諸国 未曽見是衆 
我於此衆中 乃不識一人 
忽然従地出 願説其因縁 
今此之大会 無量百千億 
是諸菩薩等 皆欲知此事 
是諸菩薩衆 本末之因縁 
無量徳世尊 唯願決衆疑

尋時叉手以頌問曰
無央数百千 於算巨億載 
不可称限量 未曽見菩薩 
来詣両足尊 曷因是何等 
大通所従来 其像巨億長 
一切志強勇 猛雄為大聖 
端正可欽敬 今為所従来 
世尊一一見 慧雅諸菩薩 
眷属無央数 猶如江河沙 
其数超江河 具足度仏法 
諸菩薩眷属 皆建正覚道 
如是群英倫 集会礼大聖 
具足満六十 百千江河沙 
其数過於彼 眷属無思想 
五百江河沙 或四或三百 
或二百江河 諸営従如是 
其限復殊此 或五或復十 
一一諸眷属 世尊大聖子 
斯衆縁何来 至于導師所 
或四三或二 或一江河沙 
恒沙数各来 伴侶悉善学 
甚多不可限 除住空中者 
於億百千劫 不可卒合聚 
半江或三分 或十或二十 
具足衆立行 明哲衆菩薩 
倶住於空中 其限不可量 
現別無彼此 億劫行清浄 
又無量異部 眷属不可議 
億億復超億 或有半億者 
或十或二十 五四三或二 
諸雄従眷属 無能籌量者 
身各自修行 寂寞楽等遵 
恬怕如虚空 別来者無限 
猶如江河劫 莫能有計者 
在精舎寂室 各従其方来 
一切天神聖 皆用尊故至 
諸菩薩雄猛 何従忽見此 
誰為彼説経 誰立於仏道 
為顕何仏教 建立何仏行 
細微各可敬 普従四方来 
因明目神足 大慧忽然現 
於羸曠世界 能仁令充備 
仁賢諸菩薩 倫党自然至 
従生出*已来 未見如斯変 
願説其国土 大聖哀尽名 
十方所従来 各懐十八法 
吾未曽得見 如斯等菩薩 
我為最勝子 未曽見聞此 
今斯若干衆 能仁願説行 
菩薩無数千 百姟難可限 
諸億千無量 本為何所処 
諸菩薩勇猛 志性不可量
如是之等類 大雄願説之