<<Previous

Ch. 14, § 11

Next>>

tena (ca) khalu puna(ḥ) samayena ye 'pi te tathāgata arhantaḥ samyaksaṃbuddhā: ye te anyalokadhātukoṭinayutaśatasahasrebhya āgatā ye bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena nirmitā ye anyāsu lokadhātukoṭinayutaśatasahasreṣu dharmaṃ deśaya(ṃ)ti; ye te bha(ga)vataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantenāṣṭabhyo digbhyau (rat)navṛkṣamūleṣu mahāratnamayeṣu siṃhāsaneṣu ni[ṣ]ṣaṇṇā; paryaṃkena teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā hy apasthāyakās te 'pi taṃ mahaṃtaṃ bodhisatvagaṇaṃ mahaṃtaṃ bodhisatvarāśiṃ dṛṣṭvā samantena caturdiśa(ṃ) pṛthivīvivarāntarebhya unma(j)ja(ṃ)tā(ṃ) ākāśadhātupratiṣṭhitā(ṃ)s te 'py āścaryaprāptā adbhutaprāptāḥ svakaṃ svakaṃ tathāgatam etad avocu(ḥ) kuto bhagavann ime e(t)takā bodhisatvā mahāsatvā āgacchanti; aprameyā asaṃ(khyeyā acintyā atu)lyā agaṇanīyāḥ atha khalu te tathāgatā arhanta(ḥ samyaksaṃbuddhās tān svakasvakān upasthā)yakān etad a-vocu(ḥ) āgametha yūyaṃ kulaputr(ā muhūrtamātram eṣa maitreyo nā)ma bodhisatvo mahāsatvaḥ yo bhagavataḥ śākyamunes tathāgatasya (arhataḥ samyaksaṃbuddhasyā)nantaraṃ vyākṛto 'nutta(r)āyāṃ samyaksaṃbodhau sa eṣa maitreyo bodhisatvo mahāsatva: etaṃ bhagava(ṃ)taṃ śākyamuniṃ tathāgatam arha(ṃ)taṃ samyaksaṃbuddhaṃ etam arthaṃ paripṛcchati; yad[y] eṣa bhagavāñ cchākyamunis tathāgato 'rhān samyaksaṃbuddho nirdekṣyati taṃ śṛṇutha

tena khalu punaḥ samayena ye te tathāgatā 'rhantaḥ samyaksaṃbuddhā: anyebhyo lokadhātubhyaḥ koṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunes tathāgatasya nirmitāḥ ye 'nyāsu lokadhātuṣu satvānān dharman deśayanti sma // ye bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantād aṣṭābhyo digbhyo ratnavṛkṣamūleṣu siṃhāsaneṣūpaviṣṭāḥ paryaṅkam baddh(v)ā teṣān tathāgatānāṃ ye svakasvakā upasthāyakās te 'pi tam mahāntaṃ bodhisatvagaṇaṃ bodhisatvarāsiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjatāṃ ākāśadhātupratiṣṭhitāṃs te 'py āścaryaprāptā[n] svān svāns tathāgatān etad ūcuḥ / kuto bhagavann iyanto bodhisatvā mahāsatvā āgacchanty aprameyā 'saṃkhyeyāḥ / evam ukte te tathāgatā arhantaḥ samyaksaṃbuddhāḥ svāṃ svān upasthāyakān etad ūcuḥ / āgamayatha yūyaṃ kulaputrā muhūrttam eṣa maitreyo nāma bodhisatvo mahāsatvā bhagavataḥ śākyamuner anantaraṃ vyākṛto anuttarāyāṃ samyaksaṃbodhau sa ca taṃ bhagavantaṃ śākyamunin tathāgatam etam artham paripṛcchaty eṣa bhagavāṃ sākyamunis tathāgato 'rhan samyaksaṃbuddho vyākariṣyati / tato yūyaṃ sroṣyatheti /

tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunes tathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma, ye bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantād aṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ | teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya utmajjantam ākāśadhātupratiṣṭhitam te 'py āścaryaprāptās tān svān svāṃs tathāgatān etad ūcuḥ | kuto bhagavann iyanto bodhisattvā mahāsattvā āgacchanty aprameyā asaṃkhyeyāḥ | evamuktās te tathāgatā arhantaḥ samyaksaṃbuddhās tān svān svānupasthāyakān etad ūcuḥ | āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam | eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuner anantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau | sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchaty eṣa ca bhagavāñ śākyamunis tathāgato 'rhan samyaksaṃbuddho vyākariṣyati | tato yūyaṃ śroṣyatheti ||

爾時釈迦牟尼分身諸仏。従無量千万億他方国土来者。在於八方諸宝樹下師子座上結加趺坐。其仏侍者。各各見是菩薩大衆。於三千大千世界四方従地*踊出住於虚空。各白其仏言。世尊。此諸無量無辺阿僧祇菩薩大衆。従何所来。爾時諸仏各告侍者。諸善男子。且待須臾。有菩薩摩訶薩。名曰弥勒。釈迦牟尼仏之所*授記。次後作仏。以問斯事。仏今答之。汝等自当因是得聞

爾時他方世界無央数億百千姟諸如来至真等正覚。普従十方詣能仁如来勧説法者。各各坐于七宝樹下師子之床。是諸如来侍者。各各見諸菩薩無量大会部部変化。従地踊出。各各住立自問其仏。此諸菩薩大士之等。従何所来。不可計量無有辺際。時彼諸仏。各各告其侍者曰。諸族姓子。且待須臾。有菩薩名弥勒。為能仁如来所授決。当逮無上正真道成最正覚。自問能仁。如爾所怪。仏為一一分別*誼帰。悉静一心而倶聴之。