十地経 Daśabhūmika

全章 All Chapters

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 2, §7 (龍山和訳: §7)

Skt.: (R) 12.18-23 [X]

vyāvṛtto 'smi sarvajagadviṣayād avatīrṇo 'smi buddhabhūmisamīpaṃ dūrībhūto 'smi bālapṛthagjanabhūmer āsanno 'smi jñānabhūmer vyavacchinno 'smi sarvāpāyadurgativinipātāt pratisaraṇabhūto 'smi sarvasattvānām āsannadarśano 'smi sarvatathāgatānāṃ saṃbhūto 'smi sarvabuddhaviṣaye sarvabodhisattvasamatām upagato 'smi vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyam utpādayati /

竺法護 T285:
T0285_.10.0461c06-12

重復思惟将導不逮。為以得度。説諸衆生所慕境界。懐来進入諸仏平等。已得遠出愚痴之地。親近道場。断除一切悪趣勤苦。為諸衆生勧導之首。已得覩見如来至真。具足成就如来境界。皆已逮覩諸菩薩定平等之業。故悦予耳。永以消除一切恐懼。衣毛不竪。故悦予耳。

羅什 T286:
T0286_.10.0500c09-15

諸仏子。菩薩復作是念。我転離一切世間界生歓喜心。入一切仏平等中生歓喜心。遠離凡夫地生歓喜心。近到智慧地生歓喜心。断一切悪道生歓喜心。与一切衆生作依止生歓喜心。近見一切諸仏生歓喜心。生諸仏境界生歓喜心。入一切諸菩薩数生歓喜心。我離一切驚怖毛竪等生歓喜心。

六十華厳 T278:
T0278_.09.0545a05-12

菩薩復作是念。我転離一切世間境界。生歓喜心。入一切仏平等中。生歓喜心。遠離凡夫地。生歓喜心。近智慧地。生歓喜心。断一切悪道。生歓喜心。与一切衆生作依止。生歓喜心。近見一切諸仏。生歓喜心。生諸仏境界。生歓喜心。入一切諸菩薩数。生歓喜心。離一切恐怖。生歓喜心。

八十華厳 T279:
T0279_.10.0181b07-13

復作是念。我転離一切世間境界。故生歓喜。親近一切仏。故生歓喜。遠離凡夫地。故生歓喜。近智慧地。故生歓喜。永断一切悪趣。故生歓喜。与一切衆生作依止処。故生歓喜。見一切如来。故生歓喜。生仏境界中。故生歓喜。入一切菩薩平等性中。故生歓喜。遠離一切怖畏毛竪等事。故生歓喜。

唐訳 T287:
T0287_.10.0538b06-10

又此菩薩了知我今転離一切世間境界。親近諸仏遠異生地近至智地。永断一切堕険悪趣。与諸有情為依止処。近見諸仏住仏境界。入諸菩薩平等性中。捨離一切怖畏毛竪故生極喜。

Ch. 2, §8 (龍山和訳: §8)

Skt.: (R) 12.24-13.2 [Y]

tat kasya hetoḥ / tathā hi bhavanto jinaputrā bodhisattvasyāsyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti yad idam ājīvikābhayaṃ vāślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā tāni sarvāṇi vyapagatāni bhavanti /

竺法護 T285:
T0285_.10.0461c12-16

所以者何。是故仏子。諸菩薩学以是悦予。便逮得立菩薩道地。以得住立菩薩道地。諸所恐畏。永無復難。在無命安。無世俗畏無死之畏。不畏悪趣。所入衆会無所忌難。皆以永除一切諸懼。

羅什 T286:
T0286_.10.0500c15-18

所以者何。是菩薩摩訶薩。得歓喜地。所有諸怖畏。即皆遠離。所謂。不活畏。悪名畏。死畏。堕悪道畏。大衆威徳畏。離如是等一切諸畏。

六十華厳 T278:
T0278_.09.0545a12-15

所以者何。是菩薩得歓喜地。所有怖畏即皆遠離。所謂不活畏。悪名畏。死畏。堕悪道畏。大衆威徳畏。離如是等一切諸畏。

八十華厳 T279:
T0279_.10.0181b13-16

何以故。此菩薩。得歓喜地已。所有怖畏。悉得遠離。所謂不活畏。悪名畏。死畏。悪道畏。大衆威徳畏。如是怖畏。皆得永離。

唐訳 T287:
T0287_.10.0538b10-12

所以者何。唯諸仏子菩薩纔。証極喜地已。所有怖畏謂不活畏悪名畏死畏悪趣畏処。衆怯畏悉皆遠離。

Ch. 2, §9 (龍山和訳: §9)

Skt.: (R) 13.2-12 [Y]

tat kasya hetoḥ / yathāpīdam ātmasaṃjñāpagamād ātmasneho 'sya na bhavati / kutaḥ punaḥ sarvopakaraṇasnehaḥ / ato 'syājīvikābhayaṃ na bhavati / na ca kañcit satkāraṃ kasyacit sakāśāt pratikāṅkṣaty anyatra mayaiva teṣāṃ sattvānāṃ sarvopakaraṇabāhulyam upanāmayitavyam ity ato 'syāślokabhayaṃ na bhavati / ātmadṛṣṭivigamāc cāsyātmasaṃjñā na bhavaty ato 'sya maraṇabhayaṃ na bhavati / mṛtasyaiva me niyataṃ buddhabodhisattvair na virahito bhaviṣyatīty ato 'sya durgatibhayaṃ na bhavati / nāsti me kaścid āśayena sarvaloke samasamaḥ / kutaḥ punar uttara ity ato 'sya parṣacchāradyabhayaṃ na bhavati / evaṃ sarvabhayatrāsacchambhitatvaromaharṣo 'pagataḥ /

竺法護 T285:
T0285_.10.0461c16-25

所以者何。無吾我想。不貪己身。況復貪愛一切栄異。所生業乎。不畏無寿。亦不思念悕望僥倖。唯愍群生一切所有無極之業。救諸窮乏。貪不識道是無俗畏。成其道明。不自見身。不畏失己無吾我想。不畏当死。雖身寿終。成菩薩行。不離諸仏。由是之故。不畏悪趣。普観世間。察於道心。而無等倫。志性仁和。誰能踰者。以是之故。所入衆会。不懐忌難。離於恐懅。衣毛不竪。

羅什 T286:
T0286_.10.0500c18-26

何以故。是菩薩。離我相故。尚不貪身。何況所用之事。是故。無有不活畏也。心不悕望供養恭敬。我応供養衆生供給所須。是故無有悪名畏也。離我見。無我相故。無有死畏。又作是念。我若死已生。必不離諸仏菩薩。是故無有堕悪道畏。我所志楽。無与等者。何況有勝。是故無有大衆威徳畏也。諸仏子。如是菩薩。離諸驚怖毛竪等事。

六十華厳 T278:
T0278_.09.0545a15-23

何以故。是菩薩離我相故。尚不貪身。況所用物。是故菩薩無不活畏。心不希望恭敬供養。我応供養衆生。供給所須。是故菩薩無悪名畏。遠離我見。無我相故。無有死畏。又作是念。我若死已。所生必見諸仏菩薩。是故無有堕悪道畏。我所志楽。無与等者。何況有勝。是故無有大衆威徳畏。如是菩薩永離一切諸恐怖事。

八十華厳 T279:
T0279_.10.0181b16-23

何以故。此菩薩。離我想故。尚不愛自身。何況資財。是故無有不活畏。不於他所。希求供養。唯専給施一切衆生。是故無有悪名畏。遠離我見。無有我想。是故無有死畏。自知死已。決定不離諸仏菩薩。是故無有悪道畏。我所志楽。一切世間。無与等者。何況有勝。是故無有大衆威徳畏。菩薩如是。遠離驚怖毛竪等事

唐訳 T287:
T0287_.10.0538b12-21

所以者何。由是菩薩離我想故。尚無我愛況復生。於諸資具愛由是因縁無不活畏由於他所無所希望唯自起欲。我応給施一切有情諸資生具。由是因縁無悪名畏由離我見。於我無有失壊之想故。無死畏自知死後。於当来世決定不離諸仏菩薩。由是因縁無悪趣畏。由意楽見一切世間尚無有一与我斉等何況殊勝。是故無有処衆怯畏。唯諸仏子菩薩如是。已離怖畏憍傲毛竪。

Ch. 2, §10 (龍山和訳: §10)

Skt.: (R) 13.13-15 [Z]

atha khalu punar bhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvād anupahatenāprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlasamudāgamāya /

竺法護 T285:
T0285_.10.0461c25-27

仏子当解。菩薩大士。以具大哀。不抱傷害。修本浄心。益加精進。合集一切衆徳之本

羅什 T286:
T0286_.10.0500c26-27

諸仏子。是菩薩。以大悲為首。深大心堅固。転復勤修一善根。

六十華厳 T278:
T0278_.09.0545a23-25

諸仏子。是菩薩以大悲為首。於一切衆生。心無嫌恨。直心堅固自然清浄。転復勤修一切善根。

八十華厳 T279:
T0279_.10.0181b24-25

仏子。此菩薩。以大悲為首。広大志楽。無能沮壊。転更勤修一切善根。而得成就。

唐訳 T287:
T0287_.10.0538b21-22

以大悲愍而為先導以無憎背無俗意楽。為欲修証一切善根勤修加行。

Ch. 2, §11 (龍山和訳: §11)

Skt.: (R) 13.16-20 [AA]

sa śraddhādhipateyatayā / prasādabahulatayā / adhimuktiviśuddhyā / avakalpanābahulatayā / kṛpākaruṇābhinirhāratayā / mahāmaitryupetatayā / aparikhinnamānasatayā / hryapatrāpyālaṃkāratayā / kṣāntisauratyopetatayā / tathāgatārhatsamyaksambuddhaśāsanagauravacitrīkaraṇatayā /

竺法護 T285:
T0285_.10.0462a01-05

仏言。以篤信至。威神漸備多所歓悦。浄諸不信。篤信以興。常行愍哀。帰無極慈。心不患厭生死之難。志于漸愧。而自荘厳。心所生処。忍辱仁和。若干種物。供養奉上如来至真最等正覚。

羅什 T286:
T0286_.10.0500c27-0501a01

所謂。以信心増上。多行浄心。解心清浄。多以信心。分別起悲愍心。成就大慈。心不疲懈。以慚愧。荘厳。成就忍辱柔和。敬順諸仏教法。信重尊貴。

六十華厳 T278:
T0278_.09.0545a25-28

所謂信心増上。多行浄心。解心清浄。多以信心分別。出生大悲。成就大慈。心不疲懈。以慚愧荘厳。成就忍辱柔和。敬順諸仏教法。信重善知識。

八十華厳 T279:
T0279_.10.0181b25-28

所謂信増上故。多浄信故。解清浄故。信決定故。発生悲愍故。成就大慈故。心無疲懈故。慚愧荘厳故。成就柔和故。敬順尊重諸仏教法故。

唐訳 T287:
T0287_.10.0538b23-26

以信増上。以多証浄。以潔勝解。以多信解。以引発悲愍。以具足大慈。以無厭倦心。以慚愧荘厳。以常忍辱柔和相応。以深敬順信重尊貴如来聖教。

Ch. 2, §12 (龍山和訳: §12)

Skt.: (R) 13.21-25 [BB]

rātridivātṛptakuśalamūlopacayatayā / kalyāṇamitraniṣevaṇatayā / dharmārāmābhiratatayā / atṛptabāhuśrutyaparyeṣaṇatayā / yathāśrutadharmayoniśaḥpratyavekṣaṇatayā / aniketamānasatayā / anadhyavasitalābhasatkāraślokatayā / anabhinanditopakaraṇasnehatayā / ratnopamacittotpādātṛptābhinirhāratayā /

竺法護 T285:
T0285_.10.0462a05-09

夙興夜寐。精進勤修。不厭講誦。積功徳本。習於善友。以法楽而自娯。求博聞不懈惓。若聞法順思惟。已思惟無所著。不悕望衣食。業諸利養。心不貪慕。万物恩愛。心永已除。唯慕義求三宝。発意之頃。不廃正行。

羅什 T286:
T0286_.10.0501a01-05

日夜常修善根無厭。親近善知識。常愛楽法。求多聞無厭。如所観法正観。心不貪著。不求利養名聞恭敬。一切資生之物。心無慳悋。常生実心。無有厭足。

六十華厳 T278:
T0278_.09.0545a28-b02

日夜常修一切善根。常愛楽法。求多聞無厭。如所聞法正念観察。心不貪著。不求名聞。不求利養資生之物。常生宝心無有厭足。

八十華厳 T279:
T0279_.10.0181b28-c03

日夜修集善根無厭足故。親近善知識故。常愛楽法故。求多聞無厭足故。如所聞法。正観察故。心無依著故。不耽著利養名聞恭敬故。不求一切。資生之物故。生如宝心。無厭足故。

唐訳 T287:
T0287_.10.0538b26-c01

以無厭足日夜積集一切善根。以奉事善友。以楽於法苑。以無厭足訪求多聞。以所聞法如理観察。以無依著心。以不耽嗜名利恭敬。以不希恋資生之具。以無厭足引平等心猶若宝珠。

Ch. 2, §13 (龍山和訳: §13)

Skt.: (R) 13.26-14.8 [CC]

sarvajñabhūmyabhilāṣaṇatayā / tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā / pāramitāsaṅgaparyeṣaṇatayā / māyāśāṭhyaparivarjanatayā / yathāvāditathākāritayā / satatasamitaṃ satyavacanānurakṣaṇatayā / tathāgatakulabhūṣaṇatayā / bodhisattvaśikṣānutsarjanatayā / mahāśailendrarājopamasarvajñatācittāprakampanatayā / sarvalokakriyānabhilakṣaṇatayā / utsargalokottarapathopetatayā / atṛptabodhyaṅgasambhāropacayatayā / satatasamitam uttarottaraviśeṣaparimārgaṇatayā / evaṃrūpair bhavanto jinaputrā bhūmipariśodhakair dharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṃ bodhisattvabhūmau /

竺法護 T285:
T0285_.10.0462a10-18

勤修慕楽一切智地。如来十力。四無所畏。仏十八法。専精奉行六度無極。棄捐虚偽。而無諛諂。言行相応。不違心口。所至到処。常順言行。未曽毀乱如来種姓。恒一心念菩薩禁戒。一切智心。不可動揺。猶如太山不可傾覆。普於世間。無所慕楽。求度世業。以化未聞。学於道品。不知厭足。心常勤勤。求殊特事。是為仏子如是像業清浄道事浄菩薩法輒得堅住悦予之地。

羅什 T286:
T0286_.10.0501a05-12

貪楽一切智地。常欲得諸仏。力無畏不共法。求助諸波羅蜜法。離諸諂曲。如説能行。常行実語。不汚諸仏家。不捨菩薩学戒。生薩婆若。心不動如大山王。不楽一切世間諸事。成就出世間善根。集助菩提分法。無有厭足。常求勝中勝道。諸仏子。菩薩摩訶薩。成就如是浄治地法。名為安住菩薩歓喜地。

六十華厳 T278:
T0278_.09.0545b02-09

楽一切智地。欲得諸仏。力無畏。不共法。求助諸波羅蜜法。離諸諂曲。如説能行。常行実語。不汚諸仏家。不捨菩薩戒。生薩婆若。心不動如山王。不楽世間事。成就出世間善根。集善助菩提法無有厭足。常求勝中勝道。菩薩成就如是浄地法。名為安住歓喜地

八十華厳 T279:
T0279_.10.0181c03-10

求一切智地故。求如来力無畏不共仏法故。求諸波羅蜜助道法故。離諸諂誑故。如説能行故。常護実語故。不汚如来家故。不捨菩薩戒故。生一切智心如山王。不動故。不捨一切世間事。成就出世間道故。集助菩提分法。無厭足故。常求上上。殊勝道故。仏子。菩薩。成就如是浄治地法。名為安住菩薩歓喜地

唐訳 T287:
T0287_.10.0538c01-08

以専希求一切智地。以縁如来力無所畏不共仏法。以求無著波羅蜜多。以離諂誑。以如説行。以常護実語。以不汚仏家而勧於他。以不捨離諸菩薩学。以不傾動薩波若心如大山王。以不離諸世間事而能成就出世間道。以無厭修覚分資糧。以常希求後後勝法。唯諸仏子以如是等諸浄地法相応。菩薩名住安住極喜地中

Ch. 2, §14 (龍山和訳: §14)

Skt.: (R) 14.9-16 [DD]

so 'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ sann imāny evaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān abhinirharati / yad utāśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetam udārādhimuktiviśuddhaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462a18-25

世尊復言。若能得立悦予地者。成菩薩住建立広大無極之道。如是景模無限大願弘誓之鎧。又有十事法。何謂為十。班宣無尽。和雅音辞。至於無喩。無不周悉。供養諸仏一切奇珍。篤信微妙清浄之業。法界坦然。志帰空界。究暢解達。於当来際。一切無想。無所悕望。令仏道興。無所思楽。所奉事者。供於無極。志務大願。

羅什 T286:
T0286_.10.0501a12-17

菩薩如是。安住歓喜地発諸大願。生如是決定心。所謂。我当供養一切諸仏。皆無有余。一切供養之具随意供養。心解清浄。発如是大願。広大如法性。究竟如虚空。尽未来際。尽供養一切劫中所有諸仏。以大供養具。無有休息。

六十華厳 T278:
T0278_.09.0545b10-15

菩薩如是安住歓喜地。発諸大願。生如是定心。所謂我当以清浄心。供養一切諸仏。皆無有余。一切供具随意供養。発如是大願。広大如法界。究竟如虚空。尽未来際。尽供養一切劫中所有諸仏。以大供養具。無有休息。

八十華厳 T279:
T0279_.10.0181c11-15

仏子。菩薩住此歓喜地。能成就如是大誓願。如是大勇猛。如是大作用。所謂生広大清浄決定解。以一切供養之具。恭敬供養一切諸仏。令無有余。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c09-14

復次菩薩住於極喜地時。引発如是諸大誓願諸大勇決諸大出離。為以無余供養之具及以周備承事。品類普遍供養一切如来。一切行相勝妙成就。而以最上勝解。清浄広大法界尽虚空性窮未来際。一切劫数仏出世数無有休息。為大供事発初大願。

Ch. 2, §15 (龍山和訳: §15)

Skt.: (R) 14.17-19 [EE]

yad uta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksambuddhaśāsanaparirakṣaṇāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ saddharmaparigrahāya dvitīyaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462a25-27

念諸如来所開演教。執持法目。将護諸仏諸菩薩業。不違一切平等覚訓。已能具足如上法訓。

羅什 T286:
T0286_.10.0501a17-22

又一切諸仏。所説経法。皆悉受持。摂一切諸仏阿耨多羅三藐三菩提故。一切諸仏。所教化法悉皆随順。一切諸仏法皆能守護。発如是大願。広大如法性。究竟如虚空。尽未来際。尽皆守護一切劫中一切仏法。無有休息。

六十華厳 T278:
T0278_.09.0545b15-20

又一切諸仏所説経法。皆悉受持。摂一切諸仏阿耨多羅三藐三菩提。一切諸仏所教化法。悉皆随順。一切諸仏法皆能守護。発如是大願。広大如法界。究竟如虚空。尽未来際。尽皆守護一切劫中一切仏法。無有休息。

八十華厳 T279:
T0279_.10.0181c15-18

又発大願。願受一切仏法輪。願摂一切仏菩提。願護一切諸仏教。願持一切諸仏法。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c14-18

為欲受持一切如来所説法眼。為欲摂受諸仏菩提。為護一切正等覚教。広大法界尽虚空性窮未来際。一切劫数無有休息。為摂受妙法発第二大願。

Ch. 2, §16 (龍山和訳: §16)

Skt.: (R) 14.20-26 [FF]

yad uta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsam ādiṃ kṛtvā cyavanācaṅkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisambodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikakālavivartanāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ yāvan mahāparinirvāṇopasaṃkramaṇāya tṛtīyaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462a27-b07

輒得出生。在兜術天上。従天来下。入母腹中。処在胎蔵。従母腹出。随行七歩。挙手自讃。三界最尊。釈梵稽首。諸竜浴体。学書手博。遊観所覩。出家入山。成仏降魔。釈梵勧助。転大法輪。現大滅度。供養舎利。宣布道化。顕衆経義。皆以一時。至不退転。法界弘広。不可限量。処虚空界。究竟解暢当来之際。於一切念而無想念。従無数劫。会成仏道。篤信無惓。倶往合同。班宣義音。無極弘誓。

羅什 T286:
T0286_.10.0501a22-27

又一切世界。一切諸仏。従兜率天。来下入胎。及在胎中。初生時。出家時。成仏道時。悉当勧請転大法輪。示入大涅槃。我於爾時。尽往供養。摂法為首。三時転故。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。奉迎供養一切諸仏。無有休息。

六十華厳 T278:
T0278_.09.0545b20-25

又一切世界。一切諸仏。従兜率天下。入胎処胎。初生出家。成仏道時。勧請転大法輪。示入大涅槃。我於爾時。尽往供養。摂法為首。三時転故。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。奉迎供養一切諸仏。無有休息。

八十華厳 T279:
T0279_.10.0181c18-23

又発大願。願一切世界。仏興于世。従兜率天宮没。入胎住胎。初生出家。成道説法。示現涅槃。皆悉往詣親近供養。為衆上首。受行正法。於一切処。一時而転。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c18-24

為一切仏出現於世。無余一切諸世界中。住覩史多天宮為首。降下入胎住胎生長出家成道。受梵王請転大法輪示大涅槃。為悉往詣。供養受法加行為先。為一切処同時而転。広大法界尽虚空性窮未来際。一切劫数仏出世数無有休息。為悉往詣発第三大願。

Ch. 2, §17 (龍山和訳: §17)

Skt.: (R) 15.1-6 [GG]

yad uta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsambhinnasarvapāramitāsaṃgṛhītasarvabhūmipariśodhanaṃ sāṅgopāṅganirhārasalakṣaṇavilakṣaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittotpādābhinirhārāya caturthaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b07-13

乃至菩薩一切諸行。弘普無窮。無量無数。摂取一切諸度無極。住清浄道。校計衆会品類音響有相無相。合会別離有為無為。為諸菩薩一切師首。道住真妙。所演章句。諸度無極。所当宣行。勤修正行。而無所生。近成発心。以能具足此諸法已。

羅什 T286:
T0286_.10.0501a27-b05

又一切諸菩薩所行。広大高遠。無量不可壊。無有分別諸波羅蜜所摂。諸地所浄。生諸助道法。有相無相道。有成有壊一切菩薩。所行諸地道。及諸波羅蜜本行。教化令其受行。心得増長。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫中。諸菩薩所行。以法教化成熟衆生。無有休息。

六十華厳 T278:
T0278_.09.0545b25-c03

又一切菩薩所行広大無量不可壊。無分別諸波羅蜜所摂。諸地所浄生諸助道法。総相別相。有相無相。有成有壊。一切菩薩所行諸地道。及諸波羅蜜本行。教化一切。令其受行。心得増長。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫中菩薩所行。以諸教化。成熟衆生。無有休息。

八十華厳 T279:
T0279_.10.0181c23-28

又発大願願一切菩薩行。広大無量。不壊不雑。摂諸波羅蜜。浄治諸地。総相別相。同相異相。成相壊相。所有菩薩行。皆如実説。教化一切。令其受行。心得増長。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c24-0539a01

為欲引発諸菩薩行。広大無量及無分別波羅蜜多之所摂受。浄治諸地総相別相同相異相成相壊相。諸菩薩行如実無倒。顕示菩薩智地之道。悉能瑩飾諸到彼岸。授与教授教誡所持資助発心。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為是引発第四大願。

Ch. 2, §18 (龍山和訳: §18)

Skt.: (R) 15.7-12 [HH]

yad uta niravaśeṣasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñināsaṃjñyaṇḍajajarāyujasaṃsvedajaupapādukatraidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṃgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyāsattvadhātusaṃkhyāpratiprasrabdhaṃ sarvasattvadhātuparipācanāya pañcamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b13-20

具足解暢衆生境界。色無色想。無想有想無想。水生陸地。合会聚処。一切所生。三界受形。六品所趣。此皆受形。而有処所。受無像形。一切無喩衆生之界。悉分別之。化入仏法断除一切有為所生。則得建立成一切智。是則名曰法界弘広。而得処在虚空之界。心能解暢当来原際。一切諸想有為之業。篤信無惓。演御音響。乃至無極弘誓之業。

羅什 T286:
T0286_.10.0501b05-12

又一切衆生。若有色若無色。若有想若無想。若非有想非無想。若卵生若胎生。若湿生若化生。三界繋入於六道。在一切生処。名色所摂。為教化成熟一切衆生。断一切世間道。令住仏法。集一切智慧。使無有余。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。教化一切衆生。無有休息。

六十華厳 T278:
T0278_.09.0545c03-09

又一切衆生。若有色。若無色。有想。無想。非有想。非無想。卵生。胎生。湿生。化生。三界所繋。入於六道一切生処。名色所摂。教化成熟。断一切世間道。令住仏法。一切智慧。使無有余。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。教化一切衆生。無有休息。

八十華厳 T279:
T0279_.10.0181c28-0182a05

又発大願願一切衆生界。有色無色。有想無想。非有想非無想。卵生胎生。湿生化生。三界所繋。入於六趣。一切生処。名色所摂。如是等類。我皆教化。令入仏法。令永断一切世間趣。令安住一切智智道。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a01-08

為欲成就無余一切諸有情界有色無色有想無想非有想非無想卵生胎生湿生化生。三界所繋入於六趣繋属一切受生之処名色所摂為令趣入於仏法中。為令永断一切趣数。為令安処一切智智。広大法界尽虚空性窮未来際。一切劫数有情界数無有休息。為欲成熟諸有情界発第五大願。

Ch. 2, §19 (龍山和訳: §19)

Skt.: (R) 15.13-17 [II]

yad uta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrddhasamatalapraveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugamapratyakṣatāyai dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryāvatāraṇāya ṣaṣṭhaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b20-26

一切解此衆生境界。道俗悉達無所不通。普諸仏界広狭麁微。大小所現。有量無量。眇眇難名。曠遠原頂。入于平等。已入平等。暁了諸根。一切羅網解如門閫。入諸十方。以慧遍観。解暢法界虚空原際。則得了入無極弘誓。

羅什 T286:
T0286_.10.0501b12-18

又一切世間。広狭極高。無量不可分別。不可移動。不可説麁細。正住倒住。首足相対。平坦円方。随入如是世間。智如帝網。経幻事差別。如是十方。世界差別。皆現前知。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。如是世界。皆現前浄知。無有休息。

六十華厳 T278:
T0278_.09.0545c10-16

又一切世界広狭。及中無数無量。不可分別。不可壊。不可動。不可説。麁細正住倒住。平坦方円。随入如是世界智。如因陀羅網差別。如是十方世界差別。皆現前知。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。如是世界。皆現前知。無有休息。

八十華厳 T279:
T0279_.10.0182a05-09

又発大願。願一切世界。広大無量。麁細乱住。倒住正住。若入若行若去。如帝網差別。十方無量。種種不同。智皆明了。現前知見。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a08-12

為欲無余一切世界広大無量麁細。乱住覆住仰住帝網差別。入於十方種種異相。皆以随行現前。知見広大法界尽虚空性窮未来際。一切劫数及世界数無有休息。為欲往趣発第六大願。

Ch. 2, §20 (龍山和訳: §20)

Skt.: (R) 15.18-23 [JJ]

yad uta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanam apramāṇabuddhakṣetraprabhāvyūhālaṃkārapratimaṇḍitaṃ sarvakleśāpanayanapariśuddhapathopetam apramāṇajñānākarasattvaparipūrṇam udārabuddhaviṣayasamavasaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṣaṇāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprasrabdhaṃ sarvabuddhakṣetrapariśodhanāya saptamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b26-c03

又一切国以為一国。又以一国為一切国。而平等御。清浄無穢。其光普照無量仏国。荘厳諸国。永無塵埃。分別清浄章句所帰。聖慧道堂。不可限量。具衆生願。顕示諸仏微妙境界。随其黎庶本行所興。而為現化。法界弘広。察空虚界永無辺幅。究竟本際一切想念。計校合会。無有休息。

羅什 T286:
T0286_.10.0501b18-23

又以一切仏土。入一仏土。一仏土。入一切仏土。一一仏土。無量光明荘厳。離諸垢穢。具足清浄道。有無量智慧。衆生悉満其中。常有諸仏大神通力。随衆生心。而為示現。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。清浄如是国土。無有休息。

六十華厳 T278:
T0278_.09.0545c16-21

又一切仏土入一仏土。一仏土入一切仏土。一一仏土無量荘厳。離諸垢穢。具足清浄智慧。衆生悉満其中。常有諸仏大神通力。随衆生心。而為示現。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。浄如是国土。無有休息。

八十華厳 T279:
T0279_.10.0182a09-15

又発大願。願一切国土。入一国土。一国土。入一切国土。無量仏土。普皆清浄。光明衆具。以為荘厳。離一切煩悩。成就清浄道。無量智慧衆生。充満其中。普入広大諸仏境界。随衆生心。而為示現。皆令歓喜。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a12-18

為令一切諸仏刹土復一刹土入於一切諸仏刹土。普皆清浄無量仏刹光明厳具以為荘飾。離諸煩悩成清浄道。無量智性有情充満。普入広大諸仏境界。随諸有情意楽示現皆令歓喜。広大法界尽虚空性窮未来際。一切劫数及仏刹数無有休息。為飾一切諸仏刹土発第七大願。

Ch. 2, §21 (龍山和訳: §21)

Skt.: (R) 15.24-16.6 [KK]

yad uta sarvabodhisattvaikāśayaprayogatāyai / niḥsapatnakuśalamūlopacayāya / ekālambanasarvabodhisattvasamatāyai / avirahitasatatasamitabuddhabodhisattvasamavadhānāya / yatheṣṭabuddhotpādasaṃdarśanāya / svacittotpādatathāgataprabhāvajñānānugamāya / acyutānugāminyabhijñāpratilambhāya / sarvalokadhātvanuvicaraṇāya / sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye / sarvopapattisvaśarīrānugamāya / acintyamahāyānopetatāyai / bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ mahāyānāvatāraṇāya / aṣṭamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462c03-11

亦不信随邪行之業。修于清浄。建弘誓鎧。以化未聞。使諸菩薩入寂和性。当行至誠。積功累徳。以一縁進。勧化誘導一切菩薩。未曽違捨菩薩之業。恣其意解。顕現仏興。自発己心。思如来教。無復往返。逮致神通。普遊諸国。其大聖慧。不可思議。行菩薩業。法界弘広。虚空之界而無辺際。遊当来際。達諸想数。仏与衆数。其行之数。莫能損毀。入於聖智。顕発言行。無極弘誓。

羅什 T286:
T0286_.10.0501b24-c02

又一切菩薩。同心同学。共集諸善無有怨嫉。倶縁一事。等心和合。常不相離。随意能現仏身。自於心中。悉能解知諸仏。神力智力。常得随意神通。悉能遊行一切国土。一切仏会。皆現身相。一切生処。普生其中。有如是不可思議大智慧。具足菩薩行。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。行如是大智慧道。無有休息。

六十華厳 T278:
T0278_.09.0545c21-29

又一切菩薩同心同学。共集諸善。無有怨嫉。同一境界。等心和合。常不相離。随其所応。能現仏身。自於心中。悉能解知諸仏境界。神通智力。常得随意神通。悉能遊行一切国土。一切仏会皆現身相。一切生処普生其中。有如是不可思議大智慧。具足菩薩行。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。行如是大智慧道。無有休息。

八十華厳 T279:
T0279_.10.0182a15-22

又発大願。願与一切菩薩。同一志行。無有怨嫉。集諸善根。一切菩薩。平等一縁。常共集会。不相捨離。随意能現種種仏身。任其自心。能知一切如来境界。威力智慧。得不退如意神通。遊行一切世界。現形一切衆会。普入一切生処。成就不思議大乗。修菩薩行。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a18-28

為与一切菩薩同一意楽加行。為無怨敵積集善根。為一所縁与諸菩薩得平等性。為常逢遇諸仏菩薩不相捨離。為随自欲示仏出世。為随心念解仏威力。為獲円満一切生中常不退転随行神通。為遍遊歴一切世界。為於一切衆会影現。為随一切受生之処同類而行。為恒成就不可思議大乗理趣。為欲修行菩薩正行。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為大智神通発第八大願。

Ch. 2, §22 (龍山和訳: §22)

Skt.: (R) 16.7-12 [LL]

yad utāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya / amoghakāyavāṅmanaskarmaṇe / sahadarśananiyatabuddhadharmatvāya / sahaghoṣodāhārajñānānugamāya / sahaprasādakleśavinivartanāya / mahābhaiṣajyarājopamāśrayapratilambhāya / cintāmaṇivatkāyapratilambhāya / sarvabodhisattvacaryācaraṇāya / dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdham amoghasarvaceṣṭatāyai navamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462c11-17

行菩薩道。心得逮転。不退法輪。其身口意。未曽虚妄。適得見仏聞経法教。班宣聖衆。演明智業。適発悦予。消除塵労。致真志性。猶大医王。療衆生病。皆修一切諸菩薩行。以故名曰法界弘広。其虚空界而無崖際。暢当来際。皆知一切無央数劫。衆生行迹。善悪所趣。

羅什 T286:
T0286_.10.0501c02-08

又乗不退輪。行一切菩薩道。身口意業所作不空。衆生見者。即必定仏法。聞我音声。即得真実智慧道。有見我者。心即歓喜。離諸煩悩。如大薬樹王。為得如是心。行諸菩薩道。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。行不退道。所作不空。無有休息。

六十華厳 T278:
T0278_.09.0545c29-0546a06

又乗不退輪。行菩薩道。身口意業所作不空。衆生見者。即必定仏法。聞我音声。即得真実智慧。有見我者。心即歓喜。離諸煩悩。如薬樹王。為得如是行菩薩道。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。行不退道。所作不空。無有休息。

八十華厳 T279:
T0279_.10.0182a22-27

又発大願。願乗不退輪。行菩薩行。身語意業。悉不唐捐。若暫見者。則必定仏法。暫聞音声。則得実智慧纔生浄信。則永断煩悩。得如大薬王樹身。得如如意宝身。修行一切菩薩行。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a28-b05

為行乗御不退転輪諸菩薩行。為身語意業不唐捐。為暫見者便得決定諸仏法性。暫聞言音便随智証。纔生浄信永断煩悩。為身得成如大薬王。為得身心如如意宝。為当修行大菩薩行。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為不唐捐発第九大願。

Ch. 2, §23 (龍山和訳: §23)

Skt.: (R) 16.13-28 [MM]

yad uta sarvalokadhātuṣv anuttarasamyaksambodhyabhisambodhāya / ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapattyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya / mahābuddhaviṣayaprabhāvajñānānugamāya / sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṃdarśanāya / ekābhisambodhisarvadharmanirmāṇaspharaṇāya / ekaghoṣodāhārasarvasattvacittāśayasaṃtoṣaṇāya / mahāparinirvāṇopadarśanacaryābalāvyavacchedāya / mahājñānabhūmisarvadharmavyavasthāpanasaṃdarśanāya / dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya / dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyāabhisambodhisaṃkhyāpratiprasrabdhaṃ mahājñānābhijñābhinirhārāya daśamaṃ mahāpraṇidhānam abhinirharati /
iti hi bhavanto jinaputrā imāny evaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṃ kṛtvā paripūrṇāni daśapraṇidhānāsaṃkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau sthito 'bhinirharati pratilabhate ca

竺法護 T285:
T0285_.10.0462c17-0463a1

在於十方諸仏国土。逮成無上正真之道。為最正覚。入於一切体中毛孔。尽遍衆毛。在所生処。坐仏樹下。転於法輪。現大滅度。修大境界。宣仏慧業。在衆生界。従其本行。興仏現形。頻数開化。滅衆穢行。一成仏道。普通法界。謙下恭順。靡不周悉。一発音響。皆悦一切衆生心性。現大滅度。不毀十力。以大明地。顕示宣布一切法蔵。神足法慧。六通之業。周遊十方諸仏境界。以故名曰法界弘広其虚空界而無崖際。暢当来際無央数劫。当成仏道。致大神通弘誓之鎧。是為仏子菩薩十願。以得親近具足十願。令無央数不可称載諸菩薩衆。心懐悦予。住菩薩地。随時開化

羅什 T286:
T0286_.10.0501c08-20

又於一切世界。皆得阿耨多羅三藐三菩提。於一毛頭。示身入胎。出家坐道場。成仏道。転法輪。度衆生。示大涅槃。現諸如来大神智力。随一切衆生。所応度者。念念中。得仏道度衆生滅苦悩。知一切法。如涅槃相。以一音声。令一切衆生。皆使歓喜。示大涅槃。而不断菩薩所行。示衆生大智地。使知一切法皆是仮偽。大智慧大神通。自在変化故。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。得仏道事。求大智慧。大神通等。無有休息。諸仏子。菩薩住歓喜地。以十願為首。生如是等百万阿僧祇大願。

六十華厳 T278:
T0278_.09.0546a06-18

又於一切世界。皆得阿耨多羅三藐三菩提。於一毛端。示現入胎出家。坐道場。成仏道。転法輪。度衆生。示大涅槃。現諸如来大神智力。随一切衆生所応度者。念念中得仏道。知一切法如涅槃相。以一音声。令一切衆生。皆発歓喜。示大涅槃。而不断菩薩所行。示衆生大智地。使知一切法皆是仮偽。以大智慧神通自在。出生変化充満法界。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。得仏道事。求大智慧。大神通等。無有休息。諸仏子。菩薩住歓喜地。以十願為首。生如是等百万阿僧祇大願。

八十華厳 T279:
T0279_.10.0182a27-b11

又発大願願於一切世界。成阿耨多羅三藐三菩提。不離一毛端処。於一切毛端処。皆悉示現。初生出家。詣道場。成正覚。転法輪。入涅槃。得仏境界。大智慧力。於念念中。随一切衆生心。示現成仏。令得寂滅。以一三菩提。知一切法界。即涅槃相。以一音説法。令一切衆生。心皆歓喜。示入大涅槃。而不断菩薩行。示大智慧地。安立一切法。以法智通。神足通。幻通。自在変化。充満一切法界。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。仏子。菩薩住歓喜地。発如是大誓願。如是大勇猛。如是大作用。以此十願門為首。満足百万阿僧祇大願。

唐訳 T287:
T0287_.10.0539b05-19

為於一切諸世界中。当証無上正等菩提。為不殊異於一毛道。遍於一切諸毛道中。示生出家道場正覚転大法輪帰大寂滅。為当現証弘仏境界威力智慧。随於一切有情意楽示仏出世。令其所化刹那刹那覚寂証修。為刹那頃以一正覚。普遍一切法寂滅性。為以一音演説法要。令諸有情心皆悦予為示大涅槃而行力不絶。為示大智地。建立一切法為以法智神変幻通。悉能充遍一切世界。広大法界尽虚空性窮未来際。一切劫数及正覚数無有休息。為引発大乗菩薩発起第十大願。唯諸仏子初地菩薩。発如是等諸大誓願諸大勇決諸大出離。菩薩住此極喜地中。十大願門以為上首。引発円満百千阿僧企耶諸余正願。

Ch. 2, §24 (龍山和訳: §24)

Skt.: (R) 17.1-12 [NN]

tāni ca mahāpraṇidhānāni daśabhir niṣṭhāpadair abhinirharati / katamair daśabhir yad uta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā cākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca / iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ sā me niṣṭhaiṣāṃ mahāpraṇidhānānāṃ bhavatu / yā niṣṭhā yāvaj jñānavartanīdhātuniṣṭhāyāḥ sā me niṣṭhaiṣāṃ mahāpraṇidhānānāṃ bhavatu / iti hy aniṣṭhā sattvadhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantu / aniṣṭhā yāvaj jñānavartanīdhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantv iti /

竺法護 T285:
T0285_.10.0463a2-0463a13

仏言。是菩薩学。以成此願。復有十事所可班宣不可究竟。何謂為十。衆生境界不可究竟。諸仏境界亦不可尽。其虚空界亦不可量。思法境界亦不可暢。無為境界亦不可限。仏之境界不可得底。如来境界亦無崖際。其心因縁亦不可限。慧行本末不可得崖。諸仏境界所可進退。法迴慧転不可究竟。是為十事衆生境界不可究竟成大弘誓。是十事業。一切皆悉不可究竟。諸界虚空。法界無為。仏与如来。其心慧行。世界法転。慧進致成。是大弘誓亦尽無尽。衆生之界亦不可尽。以不可尽此衆徳本。

羅什 T286:
T0286_.10.0501c20-0502a02

以十不可尽法。而生是願。為満此願。勤行精進。何等為十。一衆生不可尽。二世間不可尽。三虚空不可尽。四法性不可尽。五涅槃不可尽。六仏出世不可尽。七諸仏智慧不可尽。八心縁不可尽。九起智不可尽。十世間道種法道種智慧道種不可尽。如衆生尽。我願乃尽。如世間尽。如虚空尽。如法性尽。如涅槃尽。如仏出世尽。如諸仏智慧尽。如心縁尽。如起智慧尽。如道種尽。我願乃尽。而衆生実不可尽。世間虚空。法性涅槃。仏出世。諸仏智慧。心縁起智道種。実不可尽。我是諸願福徳亦不可尽。

六十華厳 T278:
T0278_.09.0546a18-29

以十不可尽法。而生是願。為満此願。勤行精進。何等為十。一衆生不可尽。二世界不可尽。三虚空不可尽。四法界不可尽。五涅槃不可尽。六仏出世不可尽。七諸仏智慧不可尽。八心所縁不可尽。九起智不可尽。十世間転法転智転不可尽。若衆生尽。我願乃尽。若世界。虚空。法界。涅槃。仏出世。諸仏智慧。心所縁。起智。諸転尽。我願乃尽。而衆生実不可尽。世界。虚空。法界。涅槃。仏出世。諸仏智慧。心所縁起智。諸転。実不可尽。我諸願善根亦不可尽。

八十華厳 T279:
T0279_.10.0182b11-18

仏子。此大願以十尽句。而得成就。何等為十。所謂衆生界尽。世界尽。虚空界尽。法界尽。涅槃界尽。仏出現界尽。如来智界尽。心所縁界尽。仏智所入境界界尽。世間転法転智転界尽。若衆生界尽。我願乃尽。若世界。乃至世間転法転智転界尽。我願乃尽。而衆生界。不可尽。乃至世間転法転智転界不可尽故。我此大願善根。無有窮尽

唐訳 T287:
T0287_.10.0539b19-29

是諸大願以十尽句而引発之。何等為十。所謂以有情界尽。以世界尽。以虚空界尽。以法界尽。以涅槃界尽。以仏興界尽。以入如来智慧界尽。以心所縁界尽。以智入仏所行界尽。以世間転法輪智転界尽。若有情界有断尽者。是大誓願乃有断尽。乃至若智転界有断尽者。是大誓願乃有断尽。然有情界終無断尽。此諸善根願無断尽。乃至智転界終無断尽。此諸善根亦無断尽
仏説十地経巻第一

Ch. 2, §25 (龍山和訳: §25)

Skt.: (R) 17.13-21 [OO]

sa evaṃ svabhinirhṛtapraṇidhānaḥ karmaṇyacitto mṛducitto 'saṃhāryaśraddho bhavati so 'bhiśraddadhāti tathāgatānām arhatāṃ samyaksambuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ pāramitāsamudāgamaṃ bhūmipariniṣpattiṃ vaiśeṣikatāṃ balapariniṣpattiṃ vaiśāradyaparipūrim āveṇikabuddhadharmāsaṃhāryatām acintyāṃ buddhadharmatām anantamadhyaṃ tathāgataviṣayābhinirhāram aparimāṇajñānānugataṃ tathāgatagocarānupraveśaṃ phalapariniṣpattim abhiśraddadhāti samāsataḥ sarvabodhisattvacaryā yāvat tathāgatabhūmijñānanirdeśādhiṣṭhānam abhiśraddadhāti /

竺法護 T285:
T0285_.10.0463a13-22

如是究竟成其道慧。以是巨尽衆徳之本。成無損秏弘誓之鎧。其心微妙而懐仁和。常抱至誠篤信質朴。以此信楽如来大化。入平等覚本所誓願。而復信楽諸度無極。信入道地殊特之業。信十種力開化十方。信無所畏四事不護而具足是独歩三界。信諸仏法十八不共超絶之義。而無等侶。信諸仏法不可思議。信如来界不可得底。宣伝聖教而不可尽。信入如来無量道業。信諸菩薩其行平等。而無偏讜。住於如来班宣道教。

羅什 T286:
T0286_.10.0502a02-11

諸仏子。菩薩決定。発是大願。則得利安心。柔軟心。調順心。善心。寂滅心。和潤心。直心。不乱心。不嬈心。不濁心如是則成信者。楽心信相。分別功徳。信諸仏本所行道。信行諸波羅蜜而得増長。信善入諸地得殊勝功徳。信得成仏十力。信具足四無所畏。信不共法不可壊。信諸仏法不可思議。信諸仏力無中無辺。信諸如来無量行門。信従因縁以成果報。挙要言之。信諸菩薩普行諸仏功徳智慧威神力等。

六十華厳 T278:
T0278_.09.0546a29-b09

諸仏子。菩薩決定発是大願。則得利安心。柔軟心。調順心。寂静心。不放逸心。寂滅心。直心。和潤心。不恚心。不濁心。如是則成信者。楽以信分別功徳。信諸仏本所行道。信行諸波羅蜜。而得増長。信善入諸地得殊勝功徳。信得成仏十力。信具足四無所畏。信不共法不可壊。信諸仏法不可思議。信諸仏自在神力無量無辺。信諸如来無量行門。信従因縁以成果報。挙要言之。信諸菩薩普行。諸仏功徳智慧。威神力等。

八十華厳 T279:
T0279_.10.0182b19-27

仏子。菩薩発如是大願已。則得利益心。柔◎軟心。随順心。寂静心。調伏心。寂滅心。謙下心。潤沢心。不動心。不濁心。成浄信者。有信功用。能信如来。本行所入。信成就諸波羅蜜。信入諸勝地。信成就力。信具足無所畏。信生長不可壊不共仏法。信不思議仏法。信出生無中辺仏境界。信随入如来無量境界。信成就果。挙要言之。信一切菩薩行。乃至如来智地説力故

唐訳 T287:
T0287_.10.0539c03-14

仏説十地経巻第二 大唐于闐三蔵沙門尸羅達摩於北庭竜興寺 訳
菩薩極喜地之余
復次菩薩如是已発諸大誓願。得堪能心并柔軟心及調柔心。成就浄信能信諸仏正等覚者。本所入行。修証到彼岸修証諸勝地。成就諸力成満無所畏。由不共仏法不可映奪。不可思議諸仏法性引発。無中無辺甚深如来境界。随入無量如来所行信果成就。挙要言之。能信一切菩薩正行。乃至仏地解釈加持

Ch. 2, §26 (龍山和訳: §26)

Skt.: (R) 17.22-25 [PP]

tasyaivaṃ bhavati / evaṃ gambhīrāḥ khalu punar ime buddhadharmā evaṃ viviktā evaṃ śāntā evaṃ śūnyā evam animittā evam apraṇihitā evaṃ nirupalepā evaṃ vipulā evam aparimāṇā evam udārā evaṃ durāsadāś ceme buddhadharmāḥ

竺法護 T285:
T0285_.10.0463a23-26

彼念如是如来道法。甚深微妙巍巍如斯。寂寞無限淡泊無量。空浄無際如此無相。為滅無著為極寛弘。如是無極所入無辺。如此難当況復仏法。誰能限哉。

羅什 T286:
T0286_.10.0502a11-14

諸仏子。菩薩作是念。諸仏正法。如是甚深。如是離相。如是寂滅。如是空。如是無相。如是無作。如是無染。如是無量。如是広大。如是難壊。

六十華厳 T278:
T0278_.09.0546b09-13

諸仏子。菩薩作是念。諸仏正法如是甚深。如是離相。如是寂滅。如是空。如是無相。如是無作。如是無染。如是無量。如是広大。如是難壊。

八十華厳 T279:
T0279_.10.0182b28-c01

仏子。此菩薩。復作是念。諸仏正法。如是甚深。如是寂静。如是寂滅。如是空。如是無相。如是無願。如是無染。如是無量。如是広大。

唐訳 T287:
T0287_.10.0539c15-18

復次菩薩作是思惟。諸仏之法如是甚深如是寂静。如是寂滅如是性空。如是無相如是無願。如是無際如是広大。如是無量如是難証。