十地経 Daśabhūmika

Ch. 10: 第九地(9th bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 10, §21 (龍山和訳: §21)

Skt.: (R) 78.3-6 [T]

punar aparaṃ dharmapratisaṃvidaikanayāvikopaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamam avatarati / niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragiri nirghoṣākṣarair nirdiśati / pratibhānapratisaṃvidā bhūyo bhūyo 'paryantadharmāvabhāsatayā nirdiśati /

竺法護 T285:
T0285_.10.0487a18-25

解暢法者。知一切法其元為一。失其本源。随流生死輪転無際。暁了義者。則能越度五陰四大。又十八種諸衰衆入。方便解脱。明十二因縁。悉無端緒。順次第者。宣説一切衆生之元。五趣周旋。志性和雅。音声柔軟。聞者普受。分別弁者。演要言教。其明転増。而無辺際。光明遠照。去衆愚冥。莫不蒙燿。

羅什 T286:
T0286_.10.0525c07-11

復次以法無礙智。知諸法一相不壊。以義無礙智。善入陰入界諦因縁法。以辞無礙智。一切世間之所帰趣。以微妙音故。以楽説無礙智所説転勝。能令衆生得無辺法明。

六十華厳 T278:
T0278_.09.0569a06-10

復次以法無礙智。知諸法一相不壊。以義無礙智。知陰入界諦因縁法。以辞無礙智。以微妙音故。一切世間之所帰趣。以楽説無礙智。所説転勝。能令衆生。得無辺法明。

八十華厳 T279:
T0279_.10.0203a06-09

復次法無礙智。知諸法一相不壊。義無礙智。知蘊界処。諦縁起善巧。辞無礙智。以一切世間。易解了。美妙音声。文字説。楽説無礙智。以転勝無辺法明説。

唐訳 T287:
T0287_.10.0564c26-0565a01

復次以法無礙解。知一理趣無毀壊性。以義無礙解。随行趣入蘊界処諦縁起善巧。以詞無礙解。依諸世間易可解了。美妙音詞文句演説。以弁説無礙解。復依展転無辺慧明。如理解釈

Ch. 10, §22 (龍山和訳: §22)

Skt.: (R) 78.7-9 [U]

punar aparaṃ dharmapratisaṃvidaikayānasamavasaraṇanānātvaṃ prajānāti / arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti / niruktipratisaṃvidā sarvayānāny abhedena nirdiśati / pratibhānapratisaṃvidaikaikaṃ yānam aparyantadharmāvabhāsena deśayati /

竺法護 T285:
T0285_.10.0487a25-b02

解暢法者。導利一品。無有若干菩薩大士。興無極慈。立無尽哀。開発大乗。暁了義者。分別諸乗。度衆斉限。弘逈之行。坦然無侶。独歩衆会。順次第者。班宣一切所志諸乗。上中下学。無所破壊。稍引誘進。入于大道。分別弁者。而為一乗無有辺際。宣布正法。炎照三界苦悩之厄。除去陰蓋。逮致三昧。

羅什 T286:
T0286_.10.0525c11-15

復次以法無礙智。知諸法無有分別。摂在一乗。以義無礙智。入分別諸法差別門。以辞無礙智。能説諸乗。無分別義。以楽説無礙智。以一法門。説無辺法明。

六十華厳 T278:
T0278_.09.0569a10-14

復次以法無礙智。知一乗究竟。摂一切無差別。以義無礙智。知諸乗差別。以辞無礙智。能説諸乗無差別。以楽説無礙智。以一法門説無辺法明。

八十華厳 T279:
T0279_.10.0203a10-12

復次法無礙智。知一乗平等性。義無礙智。知諸乗差別性。辞無礙智。説一切乗無差別。楽説無礙智。説一一乗無辺法。

唐訳 T287:
T0287_.10.0565a02-05

復次以法無礙解。了知一乗入門差別。以義無礙解。知善分別諸乗差別。以詞無礙解。善能無雑演説諸乗。以弁説無礙解。一一各以無辺法明解釈

Ch. 10, §23 (龍山和訳: §23)

Skt.: (R) 78.10-13 [V]

punar aparaṃ dharmapratisaṃvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamam avatarati / arthapratisaṃvidā daśabhūmivyavasthānanirdeśapravibhaktim avatarati / niruktipratisaṃvidā yathābhūmimārgopasaṃhārāsambhedena nirdiśati / pratibhānapratisaṃvidaikaikāṃ bhūmim aparyantākāreṇa nirdiśati /

竺法護 T285:
T0285_.10.0487b03-09

解暢法者。奉諸菩薩聖慧之業。遵修法行。道明超越。巍巍無量。暁了義者。敷演十住所処本末。開解学者各得其所。不失志行。得度世俗靡所不通。順次第者。宣布法禁。各従慕求。婉孌道教。無所破壊。分別弁者。宣一切行。而無辺際。講説本業。至成正真。不在二乗声聞縁覚。

羅什 T286:
T0286_.10.0525c15-18

復次以法無礙智。能入一切菩薩行。智行法行随智行。以義無礙智。能分別説十地義差別。以辞無礙智。不分別説随順諸地道。以楽説無礙智。説一切行無辺相。

六十華厳 T278:
T0278_.09.0569a14-18

復次以法無礙智。能入一切菩薩行智行法行随智行。以義無礙智。能分別説十地義差別。以辞無礙智。説随順諸地道不可壊。以楽説無礙智。説一切行無辺相。

八十華厳 T279:
T0279_.10.0203a12-15

復次法無礙智。知一切菩薩。行智行法。行智随証。義無礙智。知十地分位義差別。辞無礙智。説地道無差別相。楽説無礙智。説一一地無辺行相。

唐訳 T287:
T0287_.10.0565a06-10

復次以法無礙解。能入一切諸菩薩行智行法行。随智而行。以義無礙解。入釈十地安立差別。以詞無礙解。随応無雑演説授与諸地之道。以弁説無礙解。一一智地能以無辺行相解釈

Ch. 10, §24 (龍山和訳: §24)

Skt.: (R) 78.14-17 [W]

punar aparaṃ dharmapratisaṃvidā sarvatathāgataikalakṣaṇānubodham avatarati / arthapratisaṃvidā nānākālavastulakṣaṇavibhaṅgānugamaṃ prajānāti / niruktipratisaṃvidā yathābhisambodhivibhaktinirdeśena nirdiśati / pratibhānapratisaṃvidaikaikaṃ dharmapadam aparyantakalpāvyavacchedena nirdiśati /

竺法護 T285:
T0285_.10.0487b09-17

解暢法者。心自然達。一切如来。皆為一仏。諸力無量。覚了此義。由是之故。因転法輪。至一切智。而有所度。暁了義者。又能知識若干種類。制住正真。須臾分別。当所帰趣。道俗是非。靡不宣布。順次第者。如其正覚。剖判言説。観其根本。上中下行。心之深浅。而開化之。分別弁者。所班宣法。一一章句。演若干義慧無辺際。不可断絶。飽満飢虚。

羅什 T286:
T0286_.10.0525c18-22

復次以法無礙智。知一切仏。於一念中。得菩提。以義無礙智。知種種時処差別。以辞無礙智。随諸仏得道事差別説。以楽説無礙智。於一句法。無辺劫。説而不窮尽。

六十華厳 T278:
T0278_.09.0569a18-22

復次以法無礙智。知一切仏。於一念中得菩提。以義無礙智。知種種時。種種刹差別。以辞無礙智。随諸仏得道事差別説。以楽説無礙智。於一句法。無辺劫説。而不窮尽。

八十華厳 T279:
T0279_.10.0203a16-19

復次法無礙智。知一切如来。一念成正覚。義無礙智。知種種時。種種処等。各差別。辞無礙智。説成正覚差別。楽説無礙智。於一一句法。無量劫説不尽。

唐訳 T287:
T0287_.10.0565a11-14

復次以法無礙解。知一切仏一刹那頃成正等覚。以義無礙解知種種時事相差別。以詞無礙解。如所正覚分別解釈而演説法。以弁説無礙解。一一法句無量劫中釈無窮尽

Ch. 10, §25 (龍山和訳: §25)

Skt.: (R) 78.18-79.3 [X]

punar aparaṃ dharmapratisaṃvidā sarvatathāgatavāgbalavaiśāradyabuddhadharmamahākaruṇāpratisaṃvitprayogadharmacakrānupravartanasarvajñajñānānugamaṃ prajānāti / arthapratisaṃvidā caturaśītisattvacaritasahasrāṇāṃ yathāśayaṃ yathendriyaṃ yathādhimuktivibhaktitas tathāgataghoṣaṃ prajānāti / niruktipratisaṃvidā sarvasattvacaryāsambhedatas tathāgataghoṣānuraveṇa nirdiśati / pratibhānapratisaṃvidā tathāgatajñānaprabhācaryāmaṇḍalādhimuktyā dharmaṃ deśayati /

竺法護 T285:
T0285_.10.0487b17-26

解暢法者。普請如来。所布言誨。一切十力。及無所畏。諸仏之法。十八不共。修于大哀。而転法輪。暢達無窮一切敏慧。暁了義者識知衆生八万四千若干品行。従其志性。察彼根源。随如信楽。宣如来音。而為散結。順次第者。於一切行。無所破壊。為師子吼。出如来音。八部之声。聞于十方。徹覩無表。分別弁者。暢如来慧威神光明。消除衆冥闇昧盲塞。自以己行道場之力。随其信楽。而開化之。各令得所。

羅什 T286:
T0286_.10.0525c22-28

復次以法無礙智。知一切仏説。一切仏力。無所畏不共法。大慈大悲。無礙智転法輪等。随順一切智。以義無礙智。随如来音声。出八万四千。随衆生心。随根随欲楽差別。以辞無礙智以如来音声。不分別説一切諸行。以楽説無礙智。以諸仏智慧力。随衆生所楽音声説。

六十華厳 T278:
T0278_.09.0569a22-28

復次以法無礙智。知一切仏語。一切仏力。無畏。不共法。大慈大悲。無礙智。転法輪。一切種智。以義無礙智。知如来音声。説八万四千随衆生心諸根欲楽差別行。以辞無礙智。以如来音声。説一切諸行不可壊。以楽説無礙智。以諸仏智力。随衆生所楽音声説。

八十華厳 T279:
T0279_.10.0203a19-25

復次法無礙智。知一切如来語。力無所畏。不共仏法。大慈大悲。弁才方便。転法輪。一切智智随証。義無礙智。知如来随八万四千。衆生心行。根解差別音声。辞無礙智。随一切衆生行。以如来音声差別説。楽説無礙智。随衆生信解。以如来智。清浄行円満説

唐訳 T287:
T0287_.10.0565a15-21

復次以法無礙解。知諸仏語力無所畏。不共仏法大慈大悲。弁才加行転大法輪。一切智智随順之行。以義無礙解。了知如来随諸有情。八万四千行類差別。随其意楽随根勝解所演音詞。以詞無礙解。為諸有情随行差別。以仏音詞演説正法。以弁説無礙解。随如来智清浄行輪勝解説法。

Ch. 10, §26 (龍山和訳: §26)

Skt.: (R) 79.4-16 [Y]

sa evaṃ pratisaṃvidāṃ jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṃ bodhisattvabhūmim anuprāptas tathāgatadharmakośaprāpto mahādharmabhāṇakatvaṃ ca kurvāṇaḥ / arthavatīdhāraṇīpratilabdhaś ca bhavati / dharmavatīdhāraṇīpratilabdhaś ca bhavati / jñānābhinirhāravatīdhāraṇīpratilabdhaś ca bhavati / avabhāsavatīdhāraṇīpratilabdhaś ca bhavati / vasumatīdhāraṇī / sumatidhāraṇī / tejovatīdhāraṇīpratilabdhaś ca bhavati / asaṅgamukhadhāraṇī / anantavatīdhāraṇīpratilabdhaś ca bhavati / vicitrārthakośavatīdhāraṇīpratilabdhaś ca bhavati / sa evamādīnāṃ dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi pratilabhate / tathāsaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati / sa evam apramāṇair dhāraṇīmukhāsaṃkhyeyaśatasahasrair daśasu dikṣv aprameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśād dharmaṃ śṛṇoti śrutvā ca na vismārayati / yathāśrutaṃ cāpramāṇavibhaktita evaṃ nirdiśati /

竺法護 T285:
T0285_.10.0487b26-c10

金剛蔵曰。如是仏子。第九菩薩。立九住者。其恵徳本。巍巍如是。弁才若茲。逮得如来無極道蔵。為大法師。造立義器。為義之君。獲致義句。玄妙総持。摂救三界。法主総持。取要言之。聖慧神通而用抜済。照明総持照于十方。善意総持摂一切意。如地総持行猶虚空。威神難逮帝主総持之要無極法門。所向総持所遊無量。迴転総持周旋往来也。逮若干種方便総持。如是等類具足備悉。逮十不可計百千総持。音声随宜無所不達所分別門不可限量。班宣経典莫能称載。如是総持不可限載正法道門。聞不可計諸仏世尊現身演法聞之不忘。所聴班宣不可講論。

羅什 T286:
T0286_.10.0525c28-0526a09

諸仏子。菩薩摩訶薩。如是善知無礙智。安住第九地。名為得諸仏法蔵。能為大法師。得衆義陀羅尼。衆法陀羅尼。起智陀羅尼。衆明陀羅尼。善意陀羅尼。衆財陀羅尼。名聞陀羅尼。威徳陀羅尼。無礙陀羅尼。無辺旋陀羅尼。雑義蔵陀羅尼。得如是等百万阿僧祇陀羅尼。随応方便説。如是無量楽説差別門演法。是菩薩。得如是無量陀羅尼門。能於無量諸仏所聴法。聞已不忘。如所聞法能以無量差別門。為人演説。

六十華厳 T278:
T0278_.09.0569a28-b08

菩薩摩訶薩。如是善知無礙智。安住第九地。名為得仏法蔵。為大法師。得衆義陀羅尼。衆法陀羅尼。起智陀羅尼。衆明陀羅尼。善慧陀羅尼。衆財陀羅尼。名声陀羅尼。威徳陀羅尼。無礙陀羅尼。無辺旋陀羅尼。雑義蔵陀羅尼。得如是等百万阿僧祇陀羅尼。随方便説。如是無量楽説差別門説法。是菩薩得如是無量陀羅尼門。能於無量仏所聴法。聞已不忘。如所聞法。能以無量差別門。為人演説。

八十華厳 T279:
T0279_.10.0203a26-b04

仏子。菩薩住第九地。得如是善巧無礙智。得如来妙法蔵。作大法師。得義陀羅尼。法陀羅尼。智陀羅尼。光照陀羅尼。善慧陀羅尼。衆財陀羅尼。威徳陀羅尼。無礙門陀羅尼。無辺際陀羅尼。種種義陀羅尼。如是等。百万阿僧祇陀羅尼門。皆得円満。以百万阿僧祇善巧音声弁才門而演説法。

唐訳 T287:
T0287_.10.0565a21-b02

仏子菩薩安住第九善慧地已。成就如是無礙解智。得仏法蔵作大法師。得具義陀羅尼。具法陀羅尼。具引発智陀羅尼。具光照陀羅尼。具善慧陀羅尼。具衆財陀羅尼。具威徳陀羅尼。具無礙門陀羅尼。具無辺際陀羅尼。具種種義陀羅尼。獲如是等円満百万阿僧企耶諸陀羅尼。仍以百万阿僧企耶。音支善巧及以若干。無量弁才剖析之門為他説法。而此菩薩以依如是無量百千阿僧企耶陀羅尼門。無量仏所聴聞妙法。聞已不忘。而所聞法。能以無量差別演説。

Ch. 10, §27 (龍山和訳: §27)

Skt.: (R) 79.17-22 [Z]

sa ekasya tathāgatasya sakāśād daśabhir dhāraṇīmukhāsaṃkhyeyaśatasahasrair dharmān paryavāpnoti / yathā caikasyaivam aparyantānāṃ tathāgatānām / sa praṇidhānamātreṇa bahutaraṃ samyaksambuddhasakāśād dharmamukhālokaṃ sampratīcchati / na tv eva mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena /

竺法護 T285:
T0285_.10.0487c10-16

在於一一如来之所。諮受諷誦十不可計百千総持。如一如来所可開化。無有辺限如来至真無上之法。亦復如是等無有異。彼稽首頃転復増加。於無央数至真等正覚。受道法門。声聞縁覚不能称載。所修博聞受音総持。逮此総持者。建立恩施。以徳総持。於百千劫。

羅什 T286:
T0286_.10.0526a09-12

是菩薩。於一仏所。以百万阿僧祇陀羅尼。聴受法。如従一仏聴法。余無量無辺諸仏。亦如是。是菩薩。於礼敬仏時。所聞法明門。非多学声聞得陀羅尼力。於十万劫。所能受持。

六十華厳 T278:
T0278_.09.0569b08-12

是菩薩於一仏所。以百万阿僧祇陀羅尼。聴受正法。如従一仏。余無量仏。亦復如是。是菩薩於礼敬仏時。所聞法明。非多学声聞得陀羅尼力。於十万劫。所能受持。

八十華厳 T279:
T0279_.10.0203b04-10

此菩薩。得如是百万阿僧祇陀羅尼門已。於無量仏所。一一仏前。悉以如是百万阿僧祇陀羅尼門。聴聞正法。聞已不忘。以無量差別門。為他演説。此菩薩。初見於仏。頭頂礼敬。即於仏所。得無量法門。此所得法門。非彼聞持。諸大声聞。於百千劫。所能領受。

唐訳 T287:
T0287_.10.0565b03-07

於一仏前。悉以百万阿僧企耶陀羅尼門領受正法。如一仏前。無量仏所亦復如是。然此菩薩以一念頃。於仏世尊正等覚前。所領無量妙法明門。彼得多聞聞持声聞。於百千劫不能領受。

Ch. 10, §28 (龍山和訳: §28)

Skt.: (R) 79.22-80.10 [Z]

sa evaṃ dhāraṇīprāptaś ca bhavati pratibhānaprāptaś ca dharmasāṃkathyaṃ saṃniṣaṇṇaḥ sarvāvatīṃ trisāhasramahāsāhasralokadhātuṃ spharitvā yathāśayavibhaktitaḥ sattvebhyo dharmaṃ deśayati dharmāsane niṣaṇṇaḥ / dharmāsanaṃ cāsya tathāgatān abhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭam apramāṇāvabhāsaprāptaṃ bhavati / sa dharmāsane niṣaṇṇa ākāṅkṣann ekaghoṣodāhāreṇa sarvaparṣadaṃ nānāghoṣarutavimātratayā saṃjñāpayati / ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhir ājñāpayati / ākāṅkṣan raśmimukhopasaṃhārair dharmamukhāni niścārayati / ākāṅkṣan sarvaromakūpebhyo ghoṣān niścārayati / ākāṅkṣan yāvat trisāhasramahāsāhasrāyāṃ lokadhātau rūpāvabhāsās tebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati / ākāṅkṣann ekasvararutena sarvadharmadhātuṃ vijñāpayati / ākāṅkṣan sarvarutanirghoṣeṣu dharmarutam adhitiṣṭhati / ākāṅkṣan sarvalokadhātuparyāpannebhyo gītavādyatūryaśabdebhyo dharmarutaṃ niścārayati / ākāṅkṣann ekākṣararutāt sarvadharmapadaprabhedarutaṃ niścārayati / ākāṅkṣann anabhilāpyānabhilāpyalokadhātvaparyantataḥ pṛthivyaptejovāyuskandhebhyaḥ sūkṣmaparamāṇurajaḥprabhedata ekaikaparamāṇurajo 'nabhilāpyāni dharmamukhāni niścārayati /

竺法護 T285:
T0285_.10.0487c16-25

逮如是持。獲致弁才。而以建立。如斯巍巍。法与聖衆。若合会時。周満一切三千大千世界随衆生心所応当化。而為説法。処于法座。而於法座承如来旨。逮得十住阿惟顔地。於余一切自在自在。尊無有侶。致于光明靡所不燿。処于法座。須臾之間。適発意頃。則以一音。演若干嚮。普告衆会。一時之間。光従口出。其諸毛孔。宣一切音。演布道化。無所不解。照于三千大千世界及与有色無色之界。咸演法音。

羅什 T286:
T0286_.10.0526a13-23

是菩薩。得如是陀羅尼力。諸無礙智。楽説力。以説法故。在於法座。遍三千大千世界衆生。随意説法。是菩薩。在法座上。唯除諸仏及受職菩薩。於一切中。最為殊勝。心中得無量法明。是菩薩。処於法座。或以一音。令一切大衆悉得解了。即得解了。或以種種音声。令一切大衆。各得開解。即得開解。或以黙然。但放光明。令一切大衆。各得解法。即得解法。或一切毛孔。皆出法音。或三千大千世界。所有色無色物。皆出法音。或以一音。周満世性。悉令得解。

六十華厳 T278:
T0278_.09.0569b12-22

是菩薩得如是陀羅尼力。無礙智楽説力。以説法故。在於法座。大千世界満中衆生。随意説法。是菩薩在法座上。唯除諸仏。及受職菩薩。於一切中。最為殊勝。是菩薩処於法座。或以一音。欲令一切悉得解了。即得解了。或以種種音声。欲令一切各得開解。即得開解。或以黙然但放光明。欲令一切各得解法。即得解法。或一切毛孔。皆出法音。或三千大千世界所有色無色物。皆出法音。或以一音。周満法界。欲令得解。即皆得解。

八十華厳 T279:
T0279_.10.0203b10-26

此菩薩。得如是陀羅尼。如是無礙智。坐於法座。而説於法。大千世界。満中衆生。随其心楽差別為説。唯除諸仏。及受職菩薩。其余衆会。威徳光明。無能与比。此菩薩。処於法座。欲以一音。令諸大衆。皆得解了。即得解了。或時欲以種種音声。令諸大衆。皆得開悟。或時心欲放大光明。演説法門。或時心欲於其身上。一一毛孔。皆演法音。或時心欲乃至三千大千世界。所有一切。形無形物。皆悉演出妙法言音。或時心欲発一言音。周遍法界。悉令解了。或時心欲一切言音。皆作法音。恒住不滅。或時心欲一切世界。簫笛鐘鼓。及以歌詠。一切楽声。皆演法音。或時心欲於一字中。一切法句。言音差別。皆悉具足。或時心欲令不可説。無量世界。地水火風。四大聚中。所有微塵。一一塵中。皆悉演出不可説法門。如是所念。一切随心。無不得者

唐訳 T287:
T0287_.10.0565b07-24

即此菩薩成就如是諸陀羅尼。得弁才已坐於法座。遍満三千大千世界。随其有情意楽差別。而為説法。彼之法座最為殊勝。唯除諸仏及受灌頂上地菩薩。其余菩薩威徳光明。無能与比。而此菩薩処於法座随自楽故。以一音詞演説妙法。能令大衆皆得解了。或随自欲。以種種言詞音支剖析。今諸大衆皆得開悟。或随自欲放大光明。従此演出無量法門。或随自欲。従其身上一一毛孔皆演法音。或随自欲。於此三千大千世界。所現色像従此一切悉能演出妙法言音。或随自欲。以一音詞。周遍顕了一切法音。或随自欲。加持一切所有音詞。皆能令作微妙法音。或随自欲。以従一切世界所属歌詠楽声皆演法音。或随自欲。従一字音演出一切法差別音。或随自欲。於不可説無量世界地水火風。四大聚中所有微塵。令一一塵皆悉演出不可説法門。

Ch. 10, §29 (龍山和訳: §29)

Skt.: (R) 80.10-23 [Z]

sa cet taṃ trisāhasramahāsāhasralokadhātuparyāpannāḥ sarvasattvā upasaṃkramyaikakṣaṇalavamuhūrtena praśnān paripṛccheyur ekaikaś ca teṣām apramāṇarutavimātratayā paripṛcched yaṃ caikaḥ sattvaḥ paripṛcchen na taṃ dvitīyaḥ / taṃ bodhisattvaḥ sarvasattvarutapadavyañjanam udgṛhṇīyād udgṛhya caikarutābhivyāhāreṇa teṣāṃ sarvasattvānāṃ cittāśayān paritoṣayet / yāvad anabhilāpyalokadhātuparyāpannā vā sattvā upasaṃkramyaikakṣaṇalavamuhūrtena praśnān paripṛccheyur ekaikaś ca teṣām apramāṇarutavimātratayā paripṛcched yaṃ caikaḥ sattvaḥ paripṛcchen na taṃ dvitīyaḥ / taṃ bodhisattva ekakṣaṇalavamuhūrtenaiva sarvam udgṛhyaikodāhāreṇaiva sarvān ājñāpayet / yāvad anabhilāpyān api lokadhātūn spharitvā yathāśayendriyādhimuktitaḥ sattvebhyo dharmaṃ deśayati / dharmasāṃkathyaṃ niṣaṇṇaś ca tathāgatādhiṣṭhānasaṃpratyeṣakaḥ sakalena buddhakāryeṇa sarvasattvānāṃ pratyupasthito bhavati /

竺法護 T285:
T0285_.10.0487c25-0488a03

爾時於彼大千世界。所在衆生。一時皆来。難問義理。各各講説。質無数事。不再重啓。各得開解。彼時菩薩。一時須臾。悉受衆嚮。所宣諸音。以一言教。普告一切。取要言之。遍二三千大千世界。三四五十。二十五十。乃至周百三千大千。不可称計大千世界。光作法事。建立如来威神聖旨。常以応時。為諸衆生。興作仏事。発起得立。

羅什 T286:
T0286_.10.0526a23-b03

是菩薩。三千大千世界。所有衆生。一時問難。一衆生。以無量無辺音声差別問難。如一人所問。余者異問。是菩薩。於一念中。悉受如是問難。但以一音。皆令開解。如是二三千大千世界。三四五十二十三十四十五十。若百三千大千世界。若千三千大千世界。若万十万百万。若億三千大千世界。若十億百千万億那由他。乃至不可説不可説。三千大千世界。満中衆生。広為説法時。承仏神力。能為衆生広作仏事。

六十華厳 T278:
T0278_.09.0569b22-28

是菩薩三千大千世界所有衆生。以無量音声。一時問難。所問各異。是菩薩於一念中。悉受如是一切問難。以一音答。皆令開解。如是若二若三。若百若千。乃至不可説不可説三千大千世界満中衆生広為説法。承仏神力。能為衆生。広作仏事。

八十華厳 T279:
T0279_.10.0203b27-c09

仏子。此菩薩。仮使三千大千世界。所有衆生咸至其前。一一皆以無量言音。而興問難。一一問難。各各不同。菩薩。於一念頃。悉能領受。仍以一音。普為解釈。令随心楽。各得歓喜。如是乃至不可説世界所有衆生。一刹那間。一一皆以無量言音。而興問難。一一問難。各各不同。菩薩於一念頃。悉能領受。亦以一音。普為解釈。各随心楽。令得歓喜。乃至不可説不可説世界。満中衆生。菩薩皆能随其心楽。随根随解。而為説法。承仏神力。広作仏事。普為一切作所依怙。

唐訳 T287:
T0287_.10.0565b24-c07

仮使千界所繋有情咸至其前。於一刹那瞬息須臾。一一皆以無量言音而興問難。一一問難各各不同。而此菩薩於一念頃。彼諸言音随句随文悉能領受。仍以一音普為解釈。令随意楽各得歓喜。仮使二千或三千界。或至不可説三千大千世界所繋一切有情。一刹那間一一各以無量言音而興問難一一問難各各不同。菩薩於一念頃悉能領受。亦以一音普為解釈。令随意楽各得歓喜。乃至遍満不可説不可説世界。随其有情意楽根解。演説妙法。得法講論求仏加持。能転法輪広作仏事。普為有情作所依怙

Ch. 10, §30 (龍山和訳: §30)

Skt.: (R) 80.23-81.3 [Z]

sa bhūyasyā mātrayaivaṃ jñānāvabhāsapragrahaṇam ārabhate // sa ced ekasmin vālāgraprasare yāvanty anabhilāpyeṣu lokadhātuṣu paramāṇurajāṃsi tāvantas tathāgatās tāvadapramāṇaprāpteṣv eva parṣanmaṇḍaleṣu dharmaṃ deśayeyuḥ / ekaikaś ca tathāgatas tāvadapramāṇaprāptebhyaḥ sarvasattvebhyo nānātvato dharmaṃ deśayed ekaikasmiṃś ca sattvāśayasaṃtāne tāvadapramāṇam eva dharmopasaṃhāram upasaṃharet / yathā caikas tathāgataḥ parṣanmaṇḍale tathā te sarve tathāgatāḥ / yathā caikasmin vālāgraprasare tathā sarvasmin dharmadhātau / tatrāsmābhis tādṛśaṃ smṛtivaipulyam abhinirhartavyaṃ yathaikakṣaṇena sarvatathāgatānāṃ sakāśād dharmāvabhāsaṃ pratyeṣemahy ekarutāvyatirekāt / yāvanti ca tāni yathāparikīrtitāni parṣanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni tatrāsmābhis tādṛśaṃ prajñāvabhāsaviniścayapratibhānaṃ pariśodhyaṃ yad ekakṣaṇena sarvasattvān paritoṣayet / kiṃ punar iyatsu lokadhātuṣu sattvāni //

竺法護 T285:
T0285_.10.0488a04-18

転復増進。如是聖慧。受振光明。而行精進。仮使一一従諸毛孔。如無辺際諸仏世界満中衆塵。覩若干数不可限量諸仏国土。及其衆会。集在道場。班宣経典。一一如来。与無央数衆生之類。若干群黎。而為散結。一一衆生。心性所懐。不可称載。心各各異。勧導利法。因開化之。如一如来之所度脱。一切如来。亦復如是等無有異。猶一毛孔。一切亦然。演悉法音。吾等於学亦当如之。広然其志。思方等誼。将導不逮。一切如来。一時之間。普現其身。悉受法明。斯皆一音。恣其所楽。順所称歎。諸衆生会。充満道場。欲聴法者。具足備悉。吾等於彼。亦当復然。智慧光明。弁才通徹。清浄之業。一時須臾。悦解衆生。其身周旋。若干世界。所有衆生。

羅什 T286:
T0286_.10.0526b03-13

倍復精勤。摂取如是智明。若於一毫末中。有不可説不可説世界微塵数大会。仏在此中。而為説法。仏随若干衆生心説法。令一一衆生。心中得若干無量諸法。如一仏。一切仏在大会中説法。皆亦如是。如一毛頭。一切十方世界。皆亦如是。於是中。応生大憶念力。於一念中。従一切仏所。受一切法明。而不失一句。如上大会満中衆生聴法。或於是中。以決定清浄法明演説。令得開解。於一念中。令爾所衆生。皆得歓喜。何況若干世界中衆生。

六十華厳 T278:
T0278_.09.0569b28-c07

倍復勤摂如是智明。於一塵中。有不可説不可説世界塵数大会。仏在此中。随衆生心。而為説法。令一一衆生。心得若干無量諸法。如一仏。一切諸仏。亦如是。如一微塵。一切十方世界。亦復如是。於是中生大憶念力。於一念中。従一切仏所受法明。不失一句。如上大会満中衆生。以決定法明。演清浄法。於一念中。令爾所衆生。皆得開解。何況若干世界中衆生。

八十華厳 T279:
T0279_.10.0203c09-15

仏子。此菩薩。復更精進。成就智明。仮使一毛端処。有不可説世界微塵数。諸仏衆会。一一衆会。有不可説世界。微塵数衆生。一一衆生。有不可説世界。微塵数性欲。彼諸仏。随其性欲。各与法門。如一毛端処。一切法界処。悉亦如是。如是所説。無量法門。菩薩於一念中。悉能領受。無有忘失

唐訳 T287:
T0287_.10.0565c08-15

復次而此菩薩。更為受持如是法明発此願言。仮使於一毛端之処。有不可説諸世界中微塵数仏。各於若干衆会説法。一一如来亦為若干有情随心差別説法。各随一一有情意楽。授与若干無量法門。如一如来衆会之中。一切如来衆会亦爾。如一毛端処。一切法界中悉亦如是。我等於中応発如是無量念力。如於一切諸如来所。一切法明悉能領受。

Ch. 10, §31 (龍山和訳: §31)

Skt.: (R) 81.4-13 [Z]

sa imāṃ sādhumatīṃ bodhisattvabhūmim anuprāpto bodhisattvo bhūyasyā mātrayā rātriṃ divam ananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭas tathāgatasamavadhānaprāpto gambhīrabodhisattvavimokṣānuprāpto bhavati / sa evaṃjñānānugato bodhisattvaḥ samāhitas tathāgatadarśanaṃ na vijahāti / ekaikasmiṃś ca kalpe 'nekān buddhān anekāni buddhaśatāny anekāni buddhasahasrāṇy anekāni buddhaśatasahasrāṇy anekāni buddhanayutaśatasahasrāṇy anekāḥ buddhakoṭīr anekāni buddhakoṭiśatāny (anekāni buddhakoṭisahasrāṇy) anekāni buddhakoṭiśatasahasrāṇy anekāni buddhakoṭinayutaśatasahasrāṇi dṛṣṭvā ca satkaroti gurukaroti mānayati pūjayaty audārikeṇa buddhadarśanena pūjopasthānaṃ notsṛjati / tāṃś ca tathāgatān praśnān paripṛcchati / sa dharmadhāraṇīnirdeśābhinirjāto bhavati /

竺法護 T285:
T0285_.10.0488a18-23

以逮此住菩薩道地。夙夜転進。所念無異。入仏道行。逮得如来平等之教。致于菩薩深妙脱門。以入斯恵。常見諸仏。未曽違離。一一劫中。覩無央数億百千姟諸如来尊。供養奉事。問諸如来。諮受所演。執持経典。而班宣之。

羅什 T286:
T0286_.10.0526b13-18

是菩薩。住是地中。善根転勝。昼夜更無余念。深入諸仏行処。常与一切仏会。深入菩薩解脱。菩薩随順。如是智。常見諸仏。而於一一劫中。無量無辺百千万億。以妙供具。供養諸仏。於諸仏所。種種問難。通達諸陀羅尼。

六十華厳 T278:
T0278_.09.0569c07-12

是菩薩住是地。善根転勝。深入諸仏行処。常与一切仏会。深入菩薩解脱。菩薩随順。如是智。常見諸仏。於一一劫中。無量無辺百千万億以上供具。供養諸仏。於諸仏所。種種問難。通達諸陀羅尼。

八十華厳 T279:
T0279_.10.0203c16-21

仏子。菩薩住此第九地。昼夜専勤。更無余念。唯入仏境界。親近如来。入諸菩薩甚深解脱常在三昧。恒見諸仏。未曽捨離。一一劫中。見無量仏。無量百仏。無量千仏。乃至無量百千億那由他仏。恭敬尊重。承事供養。於諸仏所。種種問難。得説法陀羅尼

唐訳 T287:
T0287_.10.0565c16-24

菩薩住此善慧地中。昼夜転更無余作意。入仏境界親近如来。逮得甚深菩薩解脱。而此菩薩随如是智。常在定中現見諸仏未曽暫捨。一一劫中見無量仏無量百仏。無量千仏無量百千仏。無量百千那庾多仏。無量倶胝仏無量百倶胝仏。無量千倶胝仏無量百千倶胝仏。乃至無量百千倶胝那庾多仏。常以微妙供養之具供養承事。於諸仏所種種啓問。得法総持復能演説。

Ch. 10, §32 (龍山和訳: §32)

Skt.: (R) 81.13-21 [Z]

tasya bhūyasyā mātrayā tāni kuśalamūlāny uttaptatamāny asaṃhāryāṇi bhavanti / tadyathāpi nāma bho jinaputrās tad eva jātarūpam ābharaṇīkṛtaṃ supariniṣṭhitaṃ kuśalena karmāreṇa rājñaś cakravartina uttamāṅge kaṇṭhe vābaddham asaṃhāryaṃ bhavati sarvakoṭṭarājānāṃ cāturdvīpakānāṃ ca sattvānām ābharaṇavikṛtaiḥ / evam eva bho jinaputrā bodhisattvasyāsyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānālokasuvibhaktāny uttapyante 'saṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhair adharabhūmisthitaiś ca bodhisattvaiḥ /

竺法護 T285:
T0285_.10.0488a23-b02

其功徳本。遂更滋茂。超無等侶。猶如仏子工師絶伎。能成瓔珞。治文飾好。以用進上転輪聖王。尊玉女宝。繋在頸著。巍巍無比。晃然煒煒。暮処一切高台楼上。普照天下諸四方域。衆生瓔珞。掩蔽不現。以独顕燿。如是仏子菩薩大士。逮得行此。善哉意開士道住。其功徳本。転更茂盛。超無等倫。過諸声聞縁覚之乗。越初発意七八住表。

羅什 T286:
T0286_.10.0526b18-23

是菩薩。善根転勝明浄。如是仏子。如成錬金。具足荘厳。転輪聖王宝冠。若在瓔珞。一切小王。四天下人。無能奪者。諸仏子。菩薩摩訶薩。亦如是。住此妙善地中。諸善根。転勝明浄。無能壊者。声聞辟支仏。及諸地菩薩。所不能壊。

六十華厳 T278:
T0278_.09.0569c12-16

一切善根。転勝明浄。仏子。如錬真金。具足荘厳。為転輪王所著宝冠。一切小王無能奪者。菩薩亦如是。住善慧地。一切善根。転勝明浄。声聞辟支仏。諸地菩薩所不能壊。

八十華厳 T279:
T0279_.10.0203c21-25

所有善根。転更明浄。譬如真金。善巧金師用作宝冠。転輪聖王。以厳其首。四天下内。一切小王。及諸臣民。諸荘厳具。無与等者。此第九地。菩薩善根。亦復如是。一切声聞辟支仏。及下地菩薩。

唐訳 T287:
T0287_.10.0565c24-0566a02

於是菩薩此諸善根。転更明浄不可映奪。仏子譬如善巧金師以所錬金。作荘厳具善瑩終畢。転輪聖王以厳其首。或置頸下。其余一切諸粟散王。及四洲内一切臣民。荘厳之具無与等者。仏子菩薩住此善慧地中。此諸善根亦復如是。此以一切声聞独覚。并住下地一切菩薩所不能及。

Ch. 10, §33 (龍山和訳: §33)

Skt.: (R) 81.21-27 [Z]

tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanāny avabhāsya tata eva vyāvartate / tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārān avabhāsayati / evam eva bho jinaputrā bodhisattvasyāsyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanāny avabhāsya tata eva vyāvartate /

竺法護 T285:
T0285_.10.0488b02-07

其徳本明。消滅衆生諸塵労心。咸能炤之。従是得恩。迴悪就善。捨俗入道。猶如仏子。大梵天光。周於一切三千国土。明無不至。衆人蒙燿。菩薩如是。住此善哉開士道地。一切徳本光明之燿。普照衆生。聖明遠達。以道法耀。消衆冥塵。咸令一切迴俗就道。

羅什 T286:
T0286_.10.0526b23-27

是菩薩善根転明。能照衆生煩悩難処。照已還摂。仏子。譬如大梵王。三千大千世界。一切所有難処。皆悉能照。菩薩亦如是。住是菩薩妙善地中。善根明浄照衆生煩悩難処。照已還摂。

六十華厳 T278:
T0278_.09.0569c16-19

是菩薩善根転明。能照衆生煩悩難処。如大梵王。三千世界一切難処。皆悉能照。菩薩亦如是。住善慧地。善根明浄。照諸衆生煩悩難処。

八十華厳 T279:
T0279_.10.0203c26-0204a02

所有善根。無能与等。仏子。譬如二千世界主。大梵天王。身出光明。二千界中。幽遠之処。悉能照耀。除其黒闇。此地菩薩。所有善根。亦復如是。能出光明。照衆生心。煩悩黒闇。皆令息滅。

唐訳 T287:
T0287_.10.0566a02-07

又此菩薩善根光明。悉能照曜有情煩悩心等稠林。従此迴転。仏子譬如二千界主大梵天王。身出光明二千界中。稠林幽邃悉能照曜。菩薩住此善慧地時。善根光明亦復如是。照曜有情心及煩悩稠林等已。従此迴転。

Ch. 10, §34 (龍山和訳: §34)

Skt.: (R) 81.27-30 [Z]

tasya daśabhyaḥ pāramitābhyo balapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudācarati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhūmiḥ samāsanirdeśato vistaraśaḥ punar aparyantakalpanirdeśaniṣṭhāto 'nugantavyā /

竺法護 T285:
T0285_.10.0488b07-10

是為仏子諸菩薩大士。名曰善哉意第九道住平等之教玄曠之業。宣講其徳。無央数劫不可究竟。無能窮極。

羅什 T286:
T0286_.10.0526b27-29

諸仏子。是名略説菩薩摩訶薩第九菩薩妙善地。若広説。則無量無辺劫。不可得尽。

六十華厳 T278:
T0278_.09.0569c19-21

諸仏子。是名略説菩薩善慧地。若広説者。則無量無辺劫。不可得尽。

八十華厳 T279:
T0279_.10.0204a02-05

此菩薩。十波羅蜜中。力波羅蜜最勝。余波羅蜜。非不修行。但随力随分。仏子。是名略説菩薩摩訶薩第九善慧地。若広説者。於無量劫。亦不能尽。

唐訳 T287:
T0287_.10.0566a07-10

彼於十種波羅蜜多。力到彼岸而為増上。余到彼岸随力随分。非不修行。仏子是名略説菩薩第九善慧智地。若広説者於無量劫説不能尽。

Ch. 10, §35 (龍山和訳: §35)

Skt.: (R) 81.30-35 [Z]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhipatir abhibhūr anabhibhūto 'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣv asaṃhāryaḥ sattvāśayaparipṛcchānirdeśaiḥ / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0488b10-17

菩薩大士。以住此地。若為梵天。若大梵王。居三千世界。而得自在。造立声聞縁覚之法菩薩之行。講度無極。明無有侶。諮問衆生志性本末。所謂道業。布施恵人。愛敬仁和。利人饒益。等勧財共。以是四恩。普済一切。以斯積徳。常感念仏。心不違遠。乃至備悉。成一切智。思念不忘。云何逮致於諸衆生最尊無極。至于普聖。将導不逮。

羅什 T286:
T0286_.10.0526b29-c07

菩薩摩訶薩住是地中。多作大梵王。典領三千大千世界。無有能勝。如実解義者。於自在中。而得自在。善能宣説声聞辟支仏。菩薩波羅蜜。衆生問難。無能窮尽。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法念菩薩伴。乃至不離念一切種智。常生是心。我当何時於衆生中。為首為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0569c21-28

菩薩住是地。多作大梵王。典領三千大千世界。無有能勝。如実解義者。於自在中。而得自在。善能宣説声聞辟支仏。菩薩波羅蜜。衆生問難。無能窮尽。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0204a05-12

仏子。菩薩摩訶薩。住此地。多作二千世界主。大梵天王。善能統理。自在饒益。能為一切声聞縁覚。及諸菩薩。分別演説波羅蜜行。随衆生心。所有問難。無能屈者。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0566a10-22

此地菩薩。受生多作大梵天王。具大威勢王二千界。最為殊勝無所映蔽。善見利益得大自在。能為有情演説声聞独覚菩薩到彼岸行有。情意楽問答之処無能屈者。諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意不共仏法作意。乃至不離一切行相勝妙相応一切智智作意。常作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 10, §36 (龍山和訳: §36)

Skt.: (R) 81.33-35 [Z]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhidaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca pratilabhate samāpadyate ca / buddhadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātudaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca kampayati / kṣetradaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ cākramati / lokadhātudaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ cāvabhāsayati / sattvadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca paripācayati / kalpadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca tiṣṭhati / kalpadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca pravicinoti / kāyadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaparivāram ādarśayati /

竺法護 T285:
T0285_.10.0488b17-21

発意之頃。如是色像。勤修精進。須臾一時。具足充備十無央数百千仏土満中諸塵定意正受。見諸菩薩。亦如十不可計諸仏国土塵数大士眷属集会。

羅什 T286:
T0286_.10.0526c07-11

是菩薩。若欲如是勤行精進。於一念中。得百万阿僧祇三千大千世界微塵数三昧。乃至能示百万阿僧祇三千大千世界微塵数菩薩眷属。

六十華厳 T278:
T0278_.09.0569c28-0570a02

是菩薩若欲如是勤行精進。於一念中。得百万阿僧祇三千大千世界微塵数三昧。乃至能示百万阿僧祇三千大千世界微塵数菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0204a12-15

此菩薩。若発勤精進。於一念頃。得百万阿僧祇国土微塵数三昧。乃至示現百万阿僧祇国土微塵数菩薩。以為眷属。

唐訳 T287:
T0287_.10.0566a22-b05

若楽発起如是精進。由是精進於一刹那瞬息須臾。得満百万阿僧企耶仏刹微塵数諸三摩地。能見百万阿僧企耶仏刹微塵数仏。彼仏加持皆能解了。能動百万阿僧企耶仏刹微塵数世界。能往百万阿僧企耶仏刹微塵数諸仏国土。能照百万阿僧企耶仏刹微塵数世界。成熟百万阿僧企耶仏刹微塵数有情。住寿百万阿僧企耶仏刹微塵数劫。於前後際各入百万阿僧企耶仏刹微塵数劫。思択百万阿僧企耶仏刹微塵数法門。示現百万阿僧企耶仏刹微塵数身。身身皆能示現百万阿僧企耶仏刹微塵数等菩薩。眷属囲遶。

Ch. 10, §37 (龍山和訳: §37)

Skt.: (R) 81.33-35 [Z]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭinayutaśatasahasrair iti /

竺法護 T285:
T0285_.10.0488b21-23

以上妙願道力所致。諸菩薩等所願殊特。感動変化。無能称載。至不可計億百千姟無限之劫。皆不可議。

羅什 T286:
T0286_.10.0526c11-12

若以願力。神通自在。復過是数。百千万億那由他劫。不可称説。

六十華厳 T278:
T0278_.09.0570a02-04

若以願力。神通自在。復過是数。百千万億那由他劫。不可計知

八十華厳 T279:
T0279_.10.0204a15-16

若以菩薩。殊勝願力。自在示現。過於此数。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0566b05-09

従此以上是諸菩薩。有願力者由勝願故。所有遊戯。或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。

Ch. 10, §38 (龍山和訳: §38)

Skt.: (R) 69.21-73.10

te apramāṇabalabuddhi vicārayantaḥ susukṣmajñānaparamā jagatā durjñeyā /
tatha guhyasthāna sugatāna samosaranto bhūmi kramanti navamī jagato 'rthakārī // 14 //
te dhāraṇīmukhi samādhisamāhitāgrā vipulā abhijñā api kṣetrapraveśanantam /
balajñānaniścayam api jinudhairyasthānaṃ praṇidhīkṛpāśayavidū navam otaranti // 15 //
te atra bhūmyanugatā jinakośadhārī kuśalāś ca dharma'kuśalāś ca avyākṛtāś ca /
ye sāśravā api ca lokika ye ca āryāś cintyā acintiya vidū anubuddhyayanti // 16 //
niyatāṃś ca dharma'niyatāṃ pravicārayanti trayayānasampadakriyāṃ paritārayanti /
bhūmidharma yathā adhimukti pracārataś ca abhisaṃskaronti yatha lokya tath'otaranti // 17 //
te evajñān'anugatā varasūkṣmabuddhī sattvāna cittagahanaṃ parimārgayanti /
(cittaṃ vicitrakṣaṇavartanivartatāṃ ca) cittam anantaprabhavaṃ sada otaranti // 18 //
kleśāna'nādina prayogasahāyataś ca ye paryutthāna'nuśayā gatisandhitaś ca /
tatha karmapraveśa vicitravibhaktitaś ca hetū niruddha phala'nāśa samotaranti // 19 //
indriya yā mṛdukamadhya-udārataś ca sambheda pūvam aparānta samotaranti /
adhimuktinaikavividhā śubha āśubhataś ca catvāri āśiti sahasra samotaranti // 20 //
dhātūprabheda sada bhāvita kleśadṛṣṭī gahanaṃ gatā anavarāgra-acchedataś ca /
ye āśayā anuśayā sahajapracārī cittāsamosṛtanibaddha accheda tanti // 21 //
ye āśayā anuśayā na ca dravyabhūto na ca deśasthā na ca vipravasanti āśayā /
durjñeya dhyānaviṣayānabhivartiyāś ca chedaś ca mārgavijireṇa na cānyam asti // 22 //
upapattiṣaḍgativibhaktipraveśataś ca snehaṃ ca tṛṣṇam avidyāndhaka karmakṣetrā /
vijñānabīja sahajāṅkura nāmarūpaṃ traidhātuke anavarāgra samotaranti // 23 //
te vāsanāgati kileśa ca karma cittā suvihāratāya na punargatisanta kāmā /
rāśitribhir niyata sattva samotaranti dṛṣṭīnimagnam api jñāna samotaranti // 24 //
evaṃ vicāraṇagatāḥ sthita atra bhūmyāṃ sarvasattva-āśaya yathendriya yādhimuktiḥ /
teṣām arthe dharmavibhakti prakāśayanti pratisaṃvid artha kuśalāḥ pratibhā nirukti // 25 //
te dharmabhāṇakagatī anuprāpta (sthānaṃ) siṃhariṣabhanibhā girirājakalpāḥ /
abhipravarṣanti madhuram amṛtasya varṣaṃ bhujagendra sāgara yathā anupūrayanti // 26 //
hitārthajñānakuśalās tatha dharmatāyāṃ sarvaṃ nirukt'anugatāḥ pratibhānaprāptāḥ /
te dhāraṇīdaśa-asaṃkhyasahasralabdhā dhāranti dharma yatha (sāgara varṣadhārī) // 27 //
evaṃ ca dhāraṇiviśuddhisamādhiprāptā ekakṣaṇena daśabuddhasahasradṛṣṭāḥ /
śravaṇena dharmaratanaṃ ca nideśayanti (ekaikamaṇḍalaviśuddhisvarāṅgagatāḥ) // 28 //
vyohārate trisahasramahalokadhātuṃ pariśeṣasattvavividhās trayaratanebhyaḥ /
toṣenti sarva yatha indriya āśayāś ca catudvīpasāgaravarṣā va samottaranti // 29 //
(bhūyottariṃ guṇinu vīrya samārabhante) citt'anti vālaprasar'asmi sucetanantāḥ /
deśeyu dharma sugatāḥ puna nānasattvaṃ śrutvā dharema yatha sarvada (bījadhārī) // 30 //
(yāvatakā) jagat'iha praviśanti sattvāḥ (te sarva ekapariṣanmaṇḍale niṣaṇṇāś ca) /
eṣāṃ ca ekakṣaṇi sarvi samotaritvā ekārutena imi tarpayitavya sarve // 31 //
(atra sthitā naramaruttama dharmarājā bhontī dharmair jinasutāḥ paricālayanti /)
rātriṃ divaṃ sada jinaiḥ samadhānuprāptā gambhīraśānta sthita jñānavimokṣa dhīra // 32 //
(te 'nekabuddhaniyutān paryupāsayante) bhontī uttapta paṇu cakravartaḥ prabhāvā /
tasya kleśagahanāni prabhā samājiya brahmaṇo 'va dvisahasrikalokadhātuḥ // 33 //
(atra sthitā guṇadharā) mahabrahma loke bhontī (triyānadeśanaṃ viditvānubhāvā /)
yaṃ caivam ārabhati sarvajagaddhitāya sarvajñajñān'upagatā guṇajñānaprāptā // 34 //
(kṣetrāpramāṇaparyāpanna) ekārajāgre kṣaṇi eki (tattaka samādhi u)penti dhīrāḥ /
(dṛṣṭvā sarve diśi jināṃś ca vacaḥ śṛṇonti) tato vikurvi praṇidhānanvitāpramāṇāḥ // 35 //
ityeṣā navamī bhūmir mahājñānavicārinā / gambhīrā durdṛśā sūkṣmā nirdiṣṭā sugatātmajāḥ // 36 //

竺法護 T285:
T0285_.10.0488b23-0489b27

時金剛蔵。欲広此義。重散其意。即説頌曰
斯力不可量 奉行仏要道 
微妙慧第一 衆生難暁了 
如是処秘蔵 衆祐面執持 
為衆生之故 得入第九住 
以是逮総持 三昧無極尊 
広普神通業 又周遍国土 
決解聖慧力 最勝現処所 
志願心愍哀 正住入第九 
以通此道地 上勝摂持蔵 
真妙之法要 不分別義徳 
其在有漏行 及世賢聖身 
斯心不可議 尊覚了至義 
分別暢諸法 所思惟究竟 
成就三乗事 称量計所作 
有為若無為 体解所当行 
二事倶造有 順世而随入 
以入如是慧 意微妙殊特 
摂受衆生心 思求其本末 
心若干猶画 遠移而迴転 
其神識無限 晃耀皆遍入 
諸塵労之門 伴侶難療治 
衆結受処所 周旋親近患 
所作若干種 入於剖判業 
等下無果報 因縁以消滅 
有入明達根 軟劣及中間 
壊除諸過去 下通当来義 
篤信無央数 清浄不清浄 
通周八万行 又辺四千事 
若入於諸種 成騃邪見塵 
由是受馳騁 無辺不可断 
其心之結縛 党侶而倶遊 
斯心等思惟 縛束無窮竟 
志性之径路 衆結猶覆月 
永無有処所 亦不止宿居 
以故会難化 人界不反源 
以金剛断截 其道而無異 
分部随行入 生在六趣処 
欲情為愛潤 無明罪福田 
神識為下種 造行為名色 
在於三界中 所遊無辺際 
至于天坐処 随塵労心行 
一切遍周遊 故復還生死 
衆生処三品 故使有往反 
諸邪見之火 便種神識迹 
以至如斯行 因住此道地 
従衆生心性 諸根順応解 
為其説経法 班宣分別事 
剖判斯義理 善権真弁才 
若詣法師所 輒以到所居 
言説無所著 猶如須弥山 
雨為柔軟沢 甘露普潤衆 
覚意之根力 充満猶如海 
暁了善義慧 解法亦如是 
一切皆滅尽 逮得至弁才 
獲明無央数 一万諸総持 
以執衆法要 如雨於大海 
如是有総持 逮清浄三昧 
一時見無数 諸仏億百千 
以聞於法宝 数数而班宣 
言辞暢清白 自然妙音声 
須臾発意頃 知三千世界 
衆会一黎庶 若干種所念 
可悦一切衆 如其心諸根 
所入等亦如 四方域大海 
其徳復超此 総要致精進 
思惟如恒沙 実為不可限 
安住唯説法 化凡夫衆生 
聞之尋受持 猶下種于地 
仮使諸衆生 処在十方界 
普令此衆生 悉会坐一処 
斯等性行念 皆能周遍至 
則能一音声 普以充飽足 
人中尊住斯 最上之法王 
転進悉国土 成就世尊子 
恒以夙夜寧 得勝合志願 
住在深妙寂 勇猛慧脱門 
奉事専供養 礼諸仏億姟 
成如道巍巍 荘厳如輪転 
光耀消塵労 所受演威明 
猶如梵天光 照三千世界 
功勲住於斯 持無極梵天 
仏分別説解 造立於三乗 
有所勤修行 愍哀於群黎 
以入一切智 逮得聖慧徳 
国土不可計 乃至王舎城 
威勢一時思 三昧遍十方 
覩見十方仏 衆祐音柔軟 
興造微妙願 其心無限際 
是為第九住 深微妙難解 
安住已自演 大乗之行業

羅什 T286:
T0286_.10.0526c12-0527c12

爾時金剛蔵菩薩。欲重明此義。而説偈言
諸菩薩随順 無量深智力 
第一最微妙 一切世難知 
利益衆生者 能至第九地 
得入於諸仏 秘密之蔵処 
得微妙最上 三昧陀羅尼 
広大神通力 善入世間相 
智慧力決定 能観諸仏法 
大願悲心浄 得入第九地 
順行此上地 持諸仏蔵者 
即能通諸法 善不善無記 
是有漏無漏 世間出世間 
是則可思議 是不可思議 
知法定不定 三乗具足相 
思惟分別此 有為無為相 
起知如是法 破諸無明闇 
随順是智心 則為第一妙 
悉知諸衆生 嶮難諸雑心 
軽躁易転心 無辺自在心 
煩悩深浅相 心伴不離心 
又知使纒相 随順相続有 
知業種種雑 各各差別相 
因滅果不失 通達如是事 
又知於衆生 諸根軟中利 
広大差別等 先際後際相 
上中下差別 及諸欲楽等 
乃至能悉知 八万四千種 
世間性亦爾 煩悩見難処 
無始来不断 諸心一切使 
皆与心共行 縛心難可断 
知諸結使等 但妄想分別 
無有方処所 亦無定事相 
亦不離於身 又亦難得知 
禅定力能遮 金剛道能断 
又能知衆生 入六道差別 
愛水痴闇覆 業田識是種 
生於後身牙 名色共増長 
無始生死来 相続在三界 
及知天竜等 煩悩諸業心 
若離於心者 是則無所有 
一切諸衆生 皆在三聚中 
或没諸邪見 或在於智道 
菩薩住是地 悉知衆生心 
諸根及欲楽 種種差別等 
深心善思惟 随宜而説法 
通達無礙智 善以言辞説 
菩薩為法師 猶如師子王 
牛王如山王 安住無所畏 
普於諸世界 雨美甘露味 
猶如大竜王 能雨満大海 
是菩薩善知 法義辞無礙 
善能随順行 具足楽説力 
能得於百万 阿僧祇総持 
能受諸仏法 如海受竜雨 
菩薩得如是 諸深妙清浄 
無量陀羅尼 諸三昧力故 
能於一念中 得見無量仏 
聞已浄梵音 演説妙法宝 
是菩薩或教 大千界衆生 
随心根所好 説法令歓喜 
如是等無量 三千大千国 
転深勤精進 而作是思惟 
或於一毛頭 無量仏説法 
仏為種種人 演説於妙法 
是菩薩皆受 如地受諸種 
復作如是願 十方諸所有 
国土中衆生 皆合為一会 
応於一念中 皆悉知其心 
以一音説法 悉令断疑網 
菩薩住是地 人天中法王 
為大説法師 随順衆生心 
常於日夜中 与諸仏共会 
能住甚深妙 寂滅智解脱 
供養無量仏 善根転明浄 
猶如転輪王 真金厳宝冠 
光明照衆生 煩悩嶮難処 
如梵王光明 照於大千界 
菩薩住是地 作三千大千 
世界大梵王 諸根悉猛利 
善以三乗法 示悟諸衆生 
所作諸善業 皆順於正念 
能在一念中 而得於無量 
世界微塵数 諸深妙三昧 
得見十方仏 微妙音説法 
見仏大神力 更発無量願 
如是第九地 大智所行処 
深妙難知見 今已略説竟

六十華厳 T278:
T0278_.09.0570a05-0571a03

爾時金剛蔵菩薩。欲重明此義。以偈頌曰
諸菩薩随順 無量深智力 
第一最微妙 一切世難知 
利益衆生者 能至第九地 
得入於諸仏 秘密之法蔵 
得微妙最上 三昧陀羅尼 
広大神通力 善入世界相 
智慧力決定 能観諸仏法 
大願悲心浄 得入第九地 
順行此上地 持諸仏法蔵 
即能通諸法 善不善無記 
有漏及無漏 世間出世間 
是可思議法 是不可思議 
知法定不定 三乗具足相 
思惟分別此 有為無為法 
起知如是法 滅諸無明闇 
随順是智心 則為第一妙 
悉知一切難 諸心差別相 
荘飾世軽易 無辺自在心 
煩悩深浅相 心伴不離相 
知使纒差別 随順相続有 
知業種種雑 各各差別相 
因滅果不失 通達如是事 
又知於衆生 諸根軟中上 
広大差別等 先際後際相 
知欲軟中上 及諸性差別 
乃至能悉知 八万四千種 
煩悩使難処 無始来不滅 
皆与心共行 繋縛不可断 
知諸結使等 但妄想分別 
無有方処所 亦無定事相 
常不離於身 又亦難得知 
禅定力能遮 金剛道能断 
又能知諸生 入六道差別 
愛潤無明覆 業田識是種 
生於後身芽 名色共増長 
無始生死来 相続在三界 
知諸天竜趣 由煩悩業心 
若離於此法 是則無所有 
一切諸衆生 皆在三趣中 
或没諸邪見 或在於智道 
菩薩住是地 悉知衆生心 
諸根及欲楽 種種差別義 
深心善思惟 随宜而説法 
通達無礙智 善以言辞説 
菩薩為法師 猶如師子王 
牛王宝山王 安住無所畏 
普於諸世界 雨甘露法味 
猶如大竜王 能雨満大海 
是菩薩善知 法義辞無礙 
善能随順行 具足楽説力 
能得於百万 阿僧祇総持 
能受諸仏法 如海受竜雨 
菩薩得如是 諸深妙清浄 
無量陀羅尼 諸三昧力故 
能於一念中 得見無量仏 
聞已浄梵音 演説妙法宝 
是菩薩或教 大千界衆生 
随心根所好 説法令歓喜 
如是等無量 三千大千国
転深勤精進 而作是思惟 
於一微塵中 無量仏説法 
随衆生心相 演説於妙義 
是菩薩皆受 如地受諸種 
復作如是願 十方諸所有 
国土中衆生 皆合為一会 
我於一念中 皆悉知其心 
以一音説法 悉令断疑網 
菩薩住是地 人天中法王 
為大説法師 随順衆生性 
常於日夜中 与諸仏共会 
能住甚深妙 寂滅智解脱 
供養無量仏 善根転明浄 
猶如転輪王 真金荘厳冠 
光明照衆生 諸煩悩難処 
如梵王光明 照於大千界 
菩薩住是地 於三千世界 
作大梵天王 諸根悉猛利 
善以三乗法 示悟諸衆生 
所作諸善業 皆順於正念 
能於一念中 而得無有量 
世界微塵数 諸深妙三昧 
得見十方仏 微妙音説法 
見仏大神力 更発無量願 
如是第九地 大智所行処 
深妙難知見 今已略説竟

大方広仏華厳経巻第二十六

八十華厳 T279:
T0279_.10.0204a17-c09

爾時。金剛蔵菩薩。欲重宣其義。而説頌曰
無量智力善観察 最上微妙世難知 
普入如来秘密処 利益衆生入九地 
総持三昧皆自在 獲大神通入衆刹 
力智無畏不共法 願力悲心入九地 
住於此地持法蔵 了善不善及無記 
有漏無漏世出世 思不思議悉善知 
若法決定不決定 三乗所作悉観察 
有為無為行差別 如是而知入世間 
若欲知諸衆生心 則能以智如実知 
種種速転壊非壊 無質無辺等衆相 
煩悩無辺恒共伴 眠起一義続諸趣 
業性種種各差別 因壊果集皆能了 
諸根種種下中上 先後際等無量別 
解性楽欲亦復然 八万四千靡不知 
衆生惑見恒随縛 無始稠林未除翦 
与志共倶心並生 常相羈繋不断絶 
但唯妄想非実物 不離於心無処所 
禅定境排仍退転 金剛道滅方畢竟 
六趣受生各差別 業田愛潤無明覆 
識為種子名色芽 三界無始恒相続 
惑業心習生諸趣 若離於此不復生 
衆生悉在三聚中 或溺於見或行道 
住於此地善観察 随其心楽及根解 
悉以無礙妙弁才 如其所応差別説 
処於法座如師子 亦如牛王宝山王 
又如竜王布密雲 霔甘露雨充大海 
善知法性及奥義 随順言辞能弁説 
総持百万阿僧祇 譬如大海受衆雨 
総持三昧皆清浄 能於一念見多仏 
一一仏所皆聞法 復以妙音而演暢 
若欲三千大千界 教化一切諸群生 
如雲広布無不及 随其根欲悉令喜 
毛端仏衆無有数 衆生心楽亦無極 
悉応其心与法門 一切法界皆如是 
菩薩勤加精進力 復獲功徳転増勝 
聞持爾所諸法門 如地能持一切種 
十方無量諸衆生 咸来親近会中坐 
一念随心各問難 一音普対悉充足 
住於此地為法王 随機誨誘無厭倦 
日夜見仏未曽捨 入深寂滅智解脱 
供養諸仏善益明 如王頂上妙宝冠 
復使衆生煩悩滅 譬如梵王光普照 
住此多作大梵王 以三乗法化衆生 
所行善業普饒益 乃至当成一切智 
一念所入諸三昧 阿僧祇刹微塵数 
見仏説法亦復然 願力所作復過此 
此是第九善慧地 大智菩薩所行処 
甚深微妙難可見 我為仏子已宣説

大方広仏華厳経巻第三十八

唐訳 T287:
T0287_.10.0566b09-0567a02

爾時金剛蔵菩薩。欲重宣此義而説頌言
於前無量甚深智 不楽趣求勝解脱 
観仏智入仏秘密 選択妙智不思議 
浄治総持等持門 獲大神通入衆刹 
修力無畏不共法 順大悲入第九地 
菩薩住斯善慧地 了善不善及無記 
有漏無漏世出世 思不思議悉善知 
若法決定不決定 三乗所行及仏地 
有為無為行差別 如是而知入世間 
即能解了有情心 煩悩業報及勝解 
種性意楽并随眠 受生習気聚稠林 
知心種種速転性 無質無辺等衆相 
煩悩無辺互相生 眠纒共処続諸趣 
業性種種各差別 因壊果集皆了知 
諸根種種下中上 前後際等無量別 
勝解種性及意楽 皆亦如是靡不知 
随眠常惑有情見 無始稠林未除剪 
与意楽倶心並生 常相羇繋不断絶 
但唯妄想無実体 不離於心無処所 
雖修定等猶難遣 唯金剛道方能滅 
六趣受生各差別 業田愛潤無明覆 
識為種子名色芽 三界無始恒相続 
集趣行業煩悩習 漸次復生不離惑 
群生悉在三聚中 或溺於見或行道 
此地菩薩善観察 随其意楽及根解 
悉以無礙妙弁才 如応差別為説法 
処於法座如師子 亦如牛王宝山王 
又如竜王布密雲 霔大甘雨充巨海 
善知法相及奥義 随順言詞能弁説 
総持百万阿僧祇 譬如大海受衆雨 
総持等持皆清浄 能於一念見多仏 
一一仏所皆聞法 復以妙音而演暢 
随欲三千大千界 教化一切諸群生 
如雲広布無不及 随其根欲悉今喜 
十方無量諸有情 咸来親近会中坐 
一念随心各問難 一音普対悉充足 
毛端仏衆無有数 有情意楽亦無窮 
悉応其心与法門 一切法界皆如是 
菩薩勤加精進力 復獲功徳転増勝 
聞持字所諸法門 如地能持一切種 
住此紹法太子位 随機誨誘無厭倦 
日夜見仏未曽捨 入深寂滅智解脱 
供養諸仏善益明 如王頂上妙金飾 
復使有情滅煩悩 譬如梵王光普照 
住此多作大梵王 以三乗法化有情 
所行善業普饒益 乃至当成一切智 
一念能入於百万 阿僧祇刹塵数定 
見仏等事亦復然 願力所作猶過是 
此是第九善慧地 大智菩薩所行処 
甚深微妙難可見 我為仏子已略説
菩薩善慧地第九竟

仏説十地経巻第七